समाचारं

एकदा "कुरूपतमा अभिनेत्री" इति प्रसिद्धा ८७ वर्षीयः टीवीबी-अभिनेत्री मुलान् यू स्वस्य सर्वाणि सम्पत्तिः दानं कर्तुं वसीयतं कृतवती

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकदा सा क्षिन्ग्ये इत्यस्य संग्रहे कुरूपतमा अभिनेत्री इति उच्यते स्म

८७ वर्षीयः टीवीबी-नगरस्य दिग्गजः अभिनेत्री यू मुलियान्, ९.

अधुना एव मया वसीयतपत्रं कृतम्,

स्वस्य सम्पत्तिं दानार्थं दानं कर्तुं निर्णयं कुरुत।

यू मुलियान्, पूर्वं यू ज़िया इति नाम्ना प्रसिद्धा, यू माओ इति उपनाम, टीवीबी तथा चलच्चित्रेषु नद्यः अस्ति तस्याः माता तांग् मेइमेई, कैन्टोनीज़् चलच्चित्रेषु द्वितीयस्तरीयः अभिनेत्री अस्ति स्वर्गीयस्य कैन्टोनीज-ओपेरा-तारकस्य यम किम फै इत्यस्य प्रशिक्षुः । मूलतः गुआङ्गझौ-नगरस्य, हाङ्गकाङ्ग-नगरं गतः ।

प्रतिनिधिकृतयः "चू लिउक्सियाङ्ग", "कण्डोरहीरोजस्य आख्यायिका", "कण्डोरहीरोजस्य आख्यायिका", "ड्रैगनस्य अष्टभागाः" च सन्ति २००६ तमे वर्षे वायरलेस् इत्यस्मात् ३० वर्षीयसेवापुरस्कारं प्राप्तवान् ।

सम्पत्तिदान प्रक्रियां सम्पूर्णं कुर्वन्तु

सर्वाणि सम्पत्तिः दानं कुर्वन्तु

अद्यैव यू मुलियान् "लुकिंग् अराउण्ड्" इत्यनेन सह अनन्यसाक्षात्कारं स्वीकृतवान् साक्षात्कारस्य दिने यु मुलियान् इत्यनेन सम्पत्तिदानस्य प्रक्रियाः पूर्णं कर्तुं कस्यापि संस्थायाः समीपं गन्तुम् अभवत् सा शो मध्ये प्रकटितवती यत् तस्याः बन्धुजनाः नास्ति, तस्याः मृत्योः अनन्तरं तुङ्ग वाह् ग्रुप् आफ् हॉस्पिटल्स् इत्यस्मै स्वगृहं दानं कर्तुं निश्चितवती ।

सम्प्रति सा यस्मिन् गृहे निवसति तत् ४०० वर्गफीट् व्याप्तम् अस्ति इति कथ्यते, तस्याः मृत्योः अनन्तरं एतत् यूनिट् रिक्तं न भवतु, तथा च आशास्ति यत् एतत् आवश्यकतावशात् जनानां कृते सुरक्षितं आश्रयस्थानं भवितुम् अर्हति इति।

तदतिरिक्तं यू मुलियान् इत्यस्याः अद्यापि बैंके किञ्चित् बचतम् अस्ति, यत् सा दानसंस्थाभ्यः तेषां आवश्यकतानुसारं दानं करिष्यति ।

अन्तिमेषु वर्षेषु यु मुलियान् इत्यस्याः स्वास्थ्यं दुर्बलम् अस्ति, तस्याः २०१९ तमे वर्षे ओटोलिथियासिस इति रोगः ज्ञातः, ततः २०२० तमे वर्षे फुफ्फुसस्य रेशेः रोगः इति ज्ञातम् ।

सा स्वीकृतवती यत् गम्भीररोगस्य अनन्तरं जीवनमरणयोः दृष्टिः नष्टा, परन्तु अद्यापि तस्याः अनेकाः परिणामाः आसन् । गतवर्षस्य सेप्टेम्बरमासे सा "२०२३ eyt friendship gala dinner" इत्यस्मिन् कार्यक्रमे उपस्थिता आसीत्, सा चलनचतुष्कोणेन सह आगता, स्तब्धा, समर्थनस्य आवश्यकता च आसीत् ।

एकदा गुइझोउ-नगरे होप् प्राथमिकविद्यालयः निर्मितः

वस्तुतः यु मुलियान् बहुवर्षेभ्यः सक्रियरूपेण दानकार्यं कुर्वन् अस्ति । २००५ तमे वर्षे सा श्रुतवती यत् गुइझोउ-नगरस्य पर्वतीयक्षेत्रेषु बालकानां कृते प्रतिदिनं कक्षायाः कृते दीर्घं पर्वतमार्गं गन्तव्यम् आसीत् think about it.

यू मुलियान् केवलं १७ वर्षे एव प्राथमिकविद्यालयात् स्नातकपदवीं प्राप्तवती।अध्ययनं न करणं यु मुलियानस्य जीवने सर्वाधिकं पश्चातापः अस्ति, परन्तु सा एतस्य खेदस्य उपयोगं बालकानां आशां प्रकाशयितुं करोति! यु मुलियान् इत्यनेन उक्तं यत् बाल्यकालात् एव सा बहु न अधीतवती इति कारणतः सा आशास्ति यत् सा पर्वतीयक्षेत्रेषु अधिकान् बालकान् शिक्षां प्राप्तुं साहाय्यं कर्तुं शक्नोति, येन सा सुखी भविष्यति, अन्येषां लाभः च भविष्यति।

तस्याः मित्रं मिशेल् इत्यनेन प्रकटितं यत् यू मुलियान् मूलतः न्यून-कुंजी-दानं कर्तुम् इच्छति स्म, लाइमलाइट्-मध्ये न भवितुं इच्छति स्म, परन्तु सा च एन् डेजुन्-इत्यनेन सह एतत् दान-कार्यं सार्वजनिकं कर्तुं प्रस्तावम् अयच्छत् यत् एषः अतीव उत्तमः विचारः अस्ति, सर्वेभ्यः अपि वक्तव्यः यथा अन्ये तस्याः उदाहरणम् अनुसृत्य तस्याः आदरं दर्शयितुं शक्नुवन्ति सर्वाधिकं महत्त्वपूर्णं यत् सा स्वयमेव तत् प्रदत्तवती।

दानं कृत्वा यु मुलियान् अवदत् यत् अन्ततः तस्याः हृदये एकः विशालः शिलाखण्डः स्थापितः, तस्याः इच्छा साकारः अभवत्, तस्याः जीवने किमपि चिन्ता नास्ति।

असंख्यविदूषकान् क्रीडति स्म

अभिनयक्षेत्रे मुलान् यू कुरूपमहिलारूपेण प्रसिद्धा अस्ति । सा दशकैः उद्योगे अस्ति, "चू लिउक्सियाङ्ग", "ड्रैगन", "स्वार्डस्मैन्" इत्यादिषु प्रायः शतेषु चलच्चित्रेषु दूरदर्शनकार्येषु च भागं गृहीतवती ।

भवतु नाम भवतः एतेषां विषये कोऽपि आभासः नास्ति, परन्तु भवतः स्टीफन् चाउ इत्यस्य "द ट्रिकस्टर्" इत्यस्मिन् धनिकं महिलां स्मर्तव्यम्, किम्?

सा आजीवनं "कुरूपाः महिलाः" क्रीडति स्म, तस्याः अधिकांशः दृश्यः संक्षिप्तः आसीत्, तस्याः रेखा अपि नासीत् । सा भृत्या, दासी, स्वीपर, धनी, वृद्धा इत्यादीनि कुरूपाणि लघु भूमिकानि निर्वहति, परन्तु सा तस्य चिन्ता न कृतवती, दशकानि यावत् अभिनयं च कृतवती

यु मुलिन् अवदत् - प्रत्येका महिला सुन्दरं मुखं प्राप्तुम् इच्छति, विशेषतया च अभिनेतानां कृते एतत् सत्यम् अस्ति ते सर्वे विदूषकस्य भूमिकां कर्तुं मुखं विशालं चित्रयितुं आवश्यकं भवति, रूजं च लिखितव्यम् .न बहवः जनाः तत् कर्तुं इच्छन्ति।

प्रथमं मम विकल्पः नासीत्, परन्तु धनं प्राप्तुं जीवितुं च अन्ये परिहरन्ति स्म इति भूमिकां कर्तुं अन्यः विकल्पः नासीत् ।

यतः अहं अभिनयस्य व्यवसायस्य मूलं अवगच्छामि यद्यपि एतत् प्रदर्शनम् अस्ति तथापि यदि भवान् जीवनेन सह एकीकृतः नास्ति तथा च केवलं सुन्दरं मुखं धारयति तर्हि एतत् केवलं शो इति वक्तुं शक्यते।

गतमासे फैशन डिजाइनरः ताङ्ग तत्-ची गतमासस्य अन्ते यू मो लिन् इत्यनेन सह चायार्थं मिलित्वा स्वस्य नवीनतमं स्थितिं प्रकाशयति स्म यत् "यू मो अस्माकं साक्षात्कारस्य समये महती भावना आसीत्। (鱼毛 was at our party, the spirit was very good!)" मया तां कतिपयैः मित्रैः सह फोटोग्राफं गृह्णन्ती स्मितं कुर्वतीं दृष्टा, तस्याः आकृतिः च क्रमेण तस्मात् कालात् पुनः स्वस्थः अभवत् यदा सा नर्सिंगहोमे आसीत्। आशासे सा स्वस्थः अस्ति।

साक्षात्कारस्य अन्ते यु मुलियान् वर्षेभ्यः प्रेक्षकाणां समर्थनार्थं धन्यवादं दत्त्वा अवदत् यत् "आशासे सर्वे मां स्मरिष्यन्ति। अहं विनोदी अस्मि, सुन्दरीणां च मम वारः नास्ति। अहं प्रेक्षकाणां कृते आनन्दं आनयिष्यामि। " " .