समाचारं

फ्लू-ऋतुः आगच्छति यदि समुदायः वदति यत् "सनोफी" इति पूर्वमेव प्राप्तम्? शङ्घाई रोग नियन्त्रण तथा निवारण प्रतिक्रिया

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फ्लू-ऋतुः समीपं गच्छति यदि भवन्तः अव्याख्यातज्वर-अतिसार इत्यादीनि लक्षणानि अनुभवन्ति तर्हि पूर्वमेव टीकाकरणं न करणीयम्

अधुना एव गुआङ्गडोङ्ग-नगरस्य फोशान्-नगरे ५ वर्षीयः बालकः क्षियाओकाङ्गः प्रादुर्भूतः ।अव्याख्यातज्वरप्रमेहकासादिलक्षणाः ।स्वयमेव औषधं कृत्वा .अद्यापि स्थितिः पुनः आगच्छति,तत्क्षणमेव सः चिकित्सालयस्य बालरोगसघनचिकित्साविभागं प्रति प्रेषितः ।

चिकित्सालये आगत्य .क्षियाओकाङ्गस्य स्थितिः तीव्रगत्या विकसिता भवति,तस्य आक्षेपाः जातः, कोमायां च पतितः ।

तस्य निमित्तस्य तत्कालं अन्वेषणस्य अनन्तरं क्षियाओकाङ्गः इन्फ्लूएंजा ए इत्यनेन संक्रमितः अभवत्, तस्मिन् एव काले तस्य मस्तिष्कस्य एमआरआइ इत्यस्य परिणामेषु तस्य द्विपक्षीय-थैलमस्, द्विपक्षीय-मस्तिष्क-गोलार्धेषु, मस्तिष्कस्य वर्मिस्-इत्यत्र च असामान्यसंकेताः दृश्यन्ते स्मतीव्र नेक्रोटाइजिंग एन्सेफेलोपैथी इत्यस्य विषये विचारं कुर्वन्तु।

तीव्र नेक्रोटाइजिंग मस्तिष्कविकृति इति किम् ?

एक्यूट नेक्रोटाइजिंग एन्सेफेलोपैथी बालकानां गम्भीरः रोगः अस्ति । प्रथमं लक्षणं प्रायः उच्चज्वरः अथवा अति-उच्चज्वरः भवति ।उच्चज्वरस्य अनन्तरं शीघ्रं आक्षेपस्य आरम्भः, कोमा च भवति ।प्रायः ज्वरस्य २४ तः ७२ घण्टानां अनन्तरं आकुञ्चनस्य आक्रमणं भवति, केचन ज्वरस्य २४ घण्टानां अन्तः चेतनायाः विकारः अपि प्राप्नुवन्ति ।गम्भीरप्रकरणेषु शीघ्रमेव तीव्रः कपाल-अन्तर्गत-उच्चरक्तचापः, मस्तिष्कस्य हर्निया, ततः मस्तिष्कस्य विफलता अथवा मस्तिष्कस्य मृत्युः अपि भवितुम् अर्हति यथा यथा रोगः प्रगच्छति

सौभाग्येन वैद्यः तत्क्षणमेव क्षियाओकाङ्ग् इत्यस्य उपरि "प्लाज्मा एक्सचेंज" कृतवान् ।क्षियाओकाङ्गः सम्प्रति सुस्वास्थ्यः अस्ति, तस्मात् सः सफलतया चिकित्सालयात् मुक्तः अभवत् ।

उपस्थितः चिकित्सकः ली जियेयन् पत्रकारैः सह उक्तवान् यत्,तीव्रमस्तिष्कविकृतिः सामान्यतया वायरलसंक्रमणेन भवति ।तेषु अधिकांशः इन्फ्लूएन्जा ए विषाणुः, तथैव दादविषाणुः, एण्टेरोवायरसः इत्यादयः सन्ति ।क्षियाओकाङ्गस्य स्थितिः प्रकृतौ एतावत् शीघ्रं विकसिता भवति ।इन्फ्लूएन्जा ए विषाणुजन्य वा ।

फ्लू-सामान्यशीतस्य लक्षणयोः मध्ये कथं भेदः करणीयः ?

फ्लू-सामान्य-शीत-उभयोः उपरि श्वसनमार्गस्य लक्षणं भवति, यथा नासिकासंकोचनं, नासिकास्रावः, श्वासः, कासः, कण्ठवेदना च, तथापि उभयम् अपि संक्रामकम्सामान्यशीतज्वरस्य तुलने इन्फ्लूएन्जा-रोगस्य प्रणालीगतलक्षणं तुल्यकालिकरूपेण तीव्रं भवति ।

शङ्घाई रोगनियन्त्रणम् : १.

अस्मिन् नगरे इन्फ्लूएन्जा-टीकानां पर्याप्तः भण्डारः अस्ति

"शंघाई रोगनियन्त्रणनिवारणं" wechat सार्वजनिकलेखात् नवीनतमं स्मरणं: इन्फ्लूएन्जाऋतुस्य टीकाकरणं आरब्धम्, नागरिकाः आवश्यकतानुसारं समये एव नियुक्तिं कर्तुं शक्नुवन्ति।

इन्फ्लूएन्जा (संक्षेपेण "इन्फ्लूएन्जा") इन्फ्लूएन्जा-वायरसेन उत्पद्यमानः तीव्रः श्वसन-संक्रामक-रोगः अस्ति यः मानव-स्वास्थ्यस्य कृते गम्भीरं खतराम् उत्पद्यते

जनसङ्ख्या सामान्यतया इन्फ्लूएन्जा-विषाणुभिः सह प्रवणं भवति, अन्येभ्यः समूहेभ्यः अपेक्षया गर्भिणीः, शिशवः, वृद्धाः, दीर्घकालीनरोगयुक्ताः च रोगिणः इन्फ्लूएन्जा-रोगेण अधिकं हानिः भवति २०२४-२०२५ इन्फ्लूएन्जा-ऋतुः समीपं गच्छति, ६ मासाः अपि च ततः अधिकवयस्काः जनाः समये एव इन्फ्लूएन्जा-टीकाः प्राप्नुयुः इति अनुशंसितम् ।

शाङ्घाई-नगरेण जुलैमासे इन्फ्लूएन्जा-टीकानां क्रयणं आरब्धम्, २०२४-२०२५ महामारी-ऋतुस्य इन्फ्लूएन्जा-टीकानां आपूर्तिः क्रमेण विविध-टीकाकरण-चिकित्सालयेषु कृता अस्ति सम्प्रति अस्मिन् नगरे इन्फ्लूएन्जा-टीकानां पर्याप्तः भण्डारः अस्ति । नागरिकाः सुइशिन्बन्, स्वास्थ्यमेघस्य अथवा "शंघाई रोगनियन्त्रणनिवारणं" wechat आधिकारिकखातेः माध्यमेन इन्फ्लूएन्जा टीकाकरणनियुक्त्यर्थं पञ्जीकरणं कर्तुं शक्नुवन्ति।

परन्तु केचन नागरिकाः अद्यापि अवदन् यत् परामर्शस्य नियुक्तिप्रक्रियायाः च समये तेषां ज्ञातं यत् केचन सामुदायिकस्वास्थ्यसेवाकेन्द्राणि "अपर्याप्तं आपूर्तिं" दर्शयन्ति इति अस्याः स्थितिः प्रतिक्रियारूपेण "शंघाईरोगनियन्त्रणनिवारणं" इत्यनेन अपि सुझावः दत्ताः यत् -

शाङ्घाई-नगरे सनोफी इन्फ्लूएन्जा-टीकायाः ​​उपयोगः स्थगितः अस्ति

हाल हीमेव शेन्झेन् सनोफी पाश्चर बायोलॉजिकल प्रोडक्ट्स् कम्पनी लिमिटेड (अतः "सनोफी" इति उच्यते) इत्यनेन नगरपालिका-जिल्ला-रोगनियन्त्रण-निवारणकेन्द्रेभ्यः सूचितं यत् कम्पनीयाः कृते इन्फ्लूएंजा-वायरस-विभाजित-टीकानां आपूर्तिं उपयोगं च सक्रियरूपेण निलम्बयितुं निर्णयः कृतः अस्ति the 2024-2025 influenza season , उत्पादप्रत्यागमनप्रक्रियाम् आरभते। अधुना शाङ्घाई-नगरस्य विभिन्नैः टीकाकरण-एककैः कम्पनीद्वारा उत्पादितानां इन्फ्लूएन्जा-टीकानां उपयोगः स्थगितः अस्ति ।

तदतिरिक्तं २०२४-२०२५ इन्फ्लूएन्जा-ऋतुस्य कृते केचन नागरिकाः सनोफी-विभक्त-इन्फ्लूएन्जा-टीकायाः ​​टीकाकरणं कृतवन्तः इति परिस्थितेः प्रतिक्रियारूपेण शङ्घाई-रोगनियन्त्रण-निवारणम् अपि प्रतिक्रियाम् अददात्-

शङ्घाई रोगनियन्त्रणनिवारणकेन्द्रस्य विशेषज्ञाः : १.

इन्फ्लूएन्जा-ऋतुतः पूर्वं टीकाकरणं करणीयम् ।

अधिकांशः सामुदायिकस्वास्थ्यसेवाकेन्द्राः इन्फ्लूएन्जा-टीकानां आदेशं दत्तवन्तः अथवा आदेशं दातुं प्रवृत्ताः सन्ति इति अवगम्यते । विभिन्नेषु टीकाकरणचिकित्सालयेषु वर्तमानकाले नियुक्त्यर्थं उपलभ्यमानाः मुख्याः टीकाः सन्ति : १.हुआलन इन्फ्लूएंजा टीका, झोंगहुई जैविक इन्फ्लूएंजा टीका, सिनोवाक इन्फ्लूएंजा टीका, शंघाई जैविक इन्फ्लूएंजा टीका, गुओगुआंग जैविक इन्फ्लूएंजा टीका, आदि।

विशेषज्ञाः वदन्ति यत् इन्फ्लूएन्जा सामान्यतया शिशिरे वसन्तऋतौ च प्रसरति, प्रायः प्रत्येकवर्षस्य अन्ते तदनन्तरं वर्षस्य आरम्भे च प्रसारितुं आरभतेइन्फ्लूएन्जा-ऋतुतः पूर्वं टीकाकरणं सम्पन्नं कर्तुं शस्यते ।प्रायः टीकाकरणस्य २-४ सप्ताहेभ्यः अनन्तरं प्रतिपिण्डानां रक्षात्मकस्तरः विकसितः भवति । इन्फ्लूएन्जा-टीकायाः ​​रक्षात्मकः प्रभावः ६-८ मासान् यावत् भवति ।गतवर्षे भवता फ्लू-टीका प्राप्ता वा न वा इति न कृत्वा अस्मिन् वर्षे फ्लू-ऋतुतः पूर्वं प्राप्तुं शस्यते ।

शङ्घाई-रोगनियन्त्रण-निवारण-केन्द्रेण अपि स्मरणं कृतं यत् सम्प्रति घरेलु-गर्भवतीषु अधिकांश- इन्फ्लूएन्जा-टीकानां उपयोगस्य शोधसाक्ष्यं नास्ति, परन्तु टीकाकरणानन्तरं गर्भिणीनां गर्भधारणे भ्रूणयोः च प्रतिकूलप्रभावः भविष्यति इति प्रमाणं नास्तिगर्भिणीनां टीकाकरणवैद्यस्य परामर्शानुसारं, पक्षपातानां तौलनानन्तरं च टीकाकरणं करणीयम् । गर्भधारणस्य सज्जतां कुर्वतीनां महिलानां कृते इन्फ्लूएन्जा-टीकाकरणस्य कोऽपि विरोधः नास्ति ।यदि टीकाकरणानन्तरं गर्भधारणं ज्ञायते तर्हि विशेषपरिहारस्य आवश्यकता नास्ति ।