समाचारं

land rover woman’s retrograde beating इत्यस्य अनुवर्तनम् : यः पुरुषः ताडितः सः मेलनं कर्तुं न अस्वीकृतवान्, तस्य कारणं च प्रकाशितवान् यत् सः प्रतियुद्धं न कृतवान्, येन नेटिजनाः विस्फोटं कृतवन्तः

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव किङ्ग्डाओ-नगरस्य लाओशान्-मण्डलस्य दर्शनीयक्षेत्रे एकः आश्चर्यजनकः यातायातदुर्घटना अभवत् । लैण्ड् रोवरस्य एकः महिला चालिका एकस्मिन् मनोरममार्गे गलत् मार्गेण वाहयित्वा पङ्क्तौ कटितवती, यदृच्छया बसयानस्य पृष्ठतः समाप्तिः अभवत् । परन्तु यत् अप्रत्याशितम् आसीत् तत् आसीत् यत् महिला चालकः स्वस्य त्रुटिं स्वीकृत्य क्षमायाचनां कर्तुं स्थाने श्वेतवर्णीयस्य निजकारस्य निर्दोषं स्वामिनं ताडयति स्म, ततः स्थितिः हस्तात् बहिः गता

घटनादिने अपराह्णे प्रायः १ वादने ३८ वर्षीयः महिलाचालकः वाङ्गः सहसा दर्शनीयस्थलं प्रति गच्छन्त्याः मार्गे गलतदिशि वाहनं कृत्वा पङ्क्तिं कटयितुं प्रयत्नं कृतवती अप्रत्याशितरूपेण अनुचितसञ्चालनस्य कारणात् कारः पृष्ठतः अग्रे बसयाने अन्तम् अकरोत् । सामान्यपरिस्थितौ अपराधी तत्क्षणमेव स्थगित्वा स्थितिं पश्यतु, परपक्षेण सह वार्तालापं कृत्वा समस्यायाः समाधानं कुर्यात् । तथापि वाङ्गस्य प्रतिक्रिया उपस्थितानां सर्वेषां आश्चर्यं जनयति स्म ।

यदा दृश्यस्थलस्य कर्मचारीः स्थितिं ज्ञातुं घटनास्थलं प्रति त्वरितम् आगतवान् तदा वाङ्गः न केवलं सहकार्यं कर्तुं असफलः अभवत्, अपितु दुष्टवचनं वक्तुं आरब्धवान् । पश्चात् सा दण्डं धक्कायति स्म, अत्यन्तं दुर्वृत्तिः च आसीत् । एकः वृद्धः कर्मचारी तं दयालुतया अनुनयितुं प्रयत्नं कृतवान्, परन्तु वाङ्गेन आकृष्य धक्कायितवान् दृश्यं किञ्चित्कालं यावत् अतीव अराजकम् आसीत् ।

किं भ्रान्तिकं यत् वाङ्गः दुर्घटनायाः उत्तरदायी बसयानस्य चालकस्य समीपं विवादं कर्तुं न गतः, अपितु समीपस्थस्य असम्बद्धस्य श्वेतवर्णीयस्य निजीकारस्य चालकस्य उपरि स्वस्य क्रोधं प्रसारितवान् सा एकं वचनं न उक्त्वा कारद्वारं उद्घाट्य निर्दोषं पुरुषं मुष्टिप्रहारं कृत्वा पादं पातितवती । तस्मात् अपि अधिकं आक्रोशजनकं यत् सा स्वस्य सेलफोनम् उद्धृत्य तस्य पुरुषस्य उपरि विदारितवती।

पश्चात् ताडितः पुरुषः तस्मिन् समये तस्य याने एकः बालकः उपविष्टः इति प्रकाशितवान् यत् बालस्य पुरतः पौरुषात् च स्वस्य क्रोधं न त्यक्तुं सः स्वस्य क्रोधं निगलितुं चितवान्, प्रतियुद्धं न कृतवान् परन्तु वाङ्गः तस्य प्रशंसाम् अकरोत्, तस्य स्थाने स्वव्यवहारं तीव्रं कृतवान् । सा कारस्य परं पार्श्वे परितः गत्वा जिओ लिन् इत्यस्य मुखं बहुवारं प्रहारं कृतवती ।

तत् व्यक्तिं ताडयित्वा वाङ्गः आत्मविश्वासेन उद्घोषितवान् यत् "मम भवन्तं ताडयन् किं दोषः? अहं भवन्तं चित्राणि ग्रहीतुं ददामि!"

तदनन्तरं क्षियाओलिन् स्वस्य चोटस्य छायाचित्रं स्थापितवान् । फोटोमध्ये तस्य मुखं दृश्यमानं प्रफुल्लितं, कर्णाः रक्ताः, नासिका रक्तस्रावः च अस्ति । क्षियाओ लिन् इत्यनेन उक्तं यत् सः प्रतियुद्धं न कृतवान् यतः कारमध्ये बालकाः आसन्, पुरुषत्वेन च सः स्त्रियं प्रहारं कर्तुं न इच्छति । तस्मिन् एव काले सः दिग्गजः अस्ति, सद्गुणाः च अस्ति इति अपि बोधितवान् । परन्तु एतादृशस्य अयुक्तप्रहारस्य सम्मुखे सः अवदत् यत् सः कदापि सामञ्जस्यं न करिष्यति, अतः व्याख्यानं अवश्यं अन्वेष्टव्यम् इति।

जिओ लिन् इत्यनेन अपि उक्तं यत् सः ताडितः सन् चक्करः अनुभवति स्म, तस्य कर्णाः ध्वनिं कुर्वन्ति स्म, तस्य नासिका च व्यथते स्म । सः निश्चिन्ततया निपटनं स्वीकुर्वितुं न अस्वीकृतवान्, परपक्षतः क्षतिपूर्तिं च याचितवान् । एषा घटना अन्तर्जालस्य उपरि शीघ्रमेव उष्णचर्चा उत्पन्नवती ।

घटनायाः अनन्तरं तत्क्षणमेव अन्तर्जालस्य विस्फोटः अभवत् । सर्वे स्त्रियाः व्यवहारस्य निन्दां कृत्वा तस्याः कर्म अतिशयेन इति मन्यन्ते स्म । केचन जनाः अनुमानयन्ति यत् एषा महिला अतीव अभिमानी, आधिपत्यपूर्णा च भवेत्, अतः सा सार्वजनिकस्थानेषु जनान् एतावत् निर्भीकतया ताडयति ।

केचन नेटिजनाः अवदन् यत् - श्वेतवर्णीयं वाहनम् सामान्यतया चालयति स्म, परन्तु सा महिला मार्गस्य गलत् पार्श्वे तां पृष्ठतः अन्तीकृत्य कस्मैचित् प्रहारं कर्तुं साहसं कृतवती सा वास्तवतः दुर्भावयुक्ता तकनीकी व्यक्तिः अस्ति।

जनमतस्य दबावस्य सम्मुखे स्थानीयपुलिसः शीघ्रमेव प्रतिक्रियाम् अददात् । २९ अगस्त दिनाङ्के लाओशान्-जिल्लापुलिसः एकं सूचनां जारीकृतवान् यत् ३८ वर्षीयस्य वाङ्गस्य व्यवहारस्य कारणेन १,००० युआन् दण्डः दत्तः, प्रशासनिकरूपेण १० दिवसान् यावत् निरोधः च अभवत्

परन्तु अनेके नेटिजनाः घटनायाः निबन्धने असन्तुष्टिं प्रकटितवन्तः । अयं दण्डः अतिलघुः अस्ति, सर्वथा चेतावनीरूपेण शिक्षारूपेण च कार्यं कर्तुं न शक्नोति इति सामान्यतया मन्यते । केचन जनाः वदन्ति यत् सार्वजनिकरूपेण एतादृशं आडम्बरपूर्णं व्यवहारं घोरदण्डं दातव्यं अन्यथा अधिकान् जनान् अनुसरणं कर्तुं केवलं प्रोत्साहयिष्यति । केचन नेटिजनाः दर्शितवन्तः यत् ताडितस्य पुरुषयात्रिकस्य कृते १,००० युआन् दण्डः पर्याप्तः नास्ति । किन्तु तस्य शारीरिकं मानसिकं च क्षतिः अभवत् ।

सत्यं वक्तुं शक्यते यत् एतां वार्तां दृष्ट्वा अहम् अपि तस्याः स्त्रियाः व्यवहारेण स्तब्धः अभवम्। कारणं यत्किमपि भवतु, समस्यानां समाधानार्थं हिंसायाः प्रयोगः दोषः । एतादृशः आवेगपूर्णः व्यवहारः न केवलं स्वस्य कृते क्लेशं जनयति, अपितु अन्येषां गम्भीरं हानिम् अपि जनयति । वयं सर्वे जानीमः यत् नियमस्य पुरतः सर्वेषां स्वकर्मणां उत्तरदायित्वं भवति । अस्याः स्त्रियाः व्यवहारेण स्पष्टतया नियमस्य उल्लङ्घनं कृतम् अस्ति, तदनुरूपं कानूनीप्रतिबन्धानां सामना करिष्यति।

अहं मन्ये अयं पुरुषः सम्भवतः न त्यक्ष्यति। तथैव ताडितः सन् शारीरिकवेदनां त्यक्त्वा मनोवैज्ञानिकः आघातः अधिकं गम्भीरः भवितुम् अर्हति । १,००० युआन् क्षतिपूर्तिः चिकित्साव्ययस्य कृते अपि पर्याप्तः न भवेत् । अतः, अहं अनुमानं करोमि यत् अयं पुरुषः सम्भवतः अस्य विषयस्य अनुसरणं निरन्तरं करिष्यति, अधिकं क्षतिपूर्तिं च याचयिष्यति।

प्रेक्षकाः वयं अवश्यमेव आशास्महे यत् एषः विषयः न्यायपूर्वकं न्यायपूर्वकं च निबद्धः भवितुम् अर्हति । आशास्ति यत् सम्बन्धिताः विभागाः विषयस्य अन्तः बहिः च विस्तरेण अन्वेषणं कृत्वा नेटिजनानाम् सन्तुष्टिं जनयति इति संकल्पं दातुं शक्नुवन्ति।

अस्मिन् विषये भवतः किं मतम् ? टिप्पणीक्षेत्रे सन्देशं त्यक्तुं स्वागतम्।