समाचारं

हाङ्गकाङ्ग-नगरस्य पुरुषः मृतभगिन्याः सामानं अन्वेष्य एकवर्षं व्यतीतवान्! नेटिजन्स् मां त्यक्तुं अवदन् परन्तु तदपि अडिगाः आसन् यत् यदि अहं तत् पुनः प्राप्तुं शक्नोमि तर्हि अहं भवद्भ्यः एकलक्षं युआन् दास्यामि।

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

केचन खेदाः सुलभाः न भवन्ति । एकः हाङ्गकाङ्ग-नगरस्य एकः पुरुषः गतवर्षे एकस्मिन् ऑनलाइन-चर्चा-मञ्चे एकं लेखं स्थापितवान् यत् तस्य मृत-भगिन्याः पूरिता आलीशान-पुतली या तस्याः बाल्यकालस्य अवशेषः आसीत्, सा तस्याः मातुः भूलवशं क्षिप्तवती इति सः तत् अस्वीकार्यं इति ज्ञात्वा तस्मै महत् पुरस्कारं याचितवान् समानं भरणं पुतलीं पुनः क्रीणीत। घटनायाः एकवर्षेण अनन्तरं अद्यैव पीडिता पुनः अन्तर्जालद्वारा लेखं लिखितवान् यत् बहुप्रयत्नानाम् अनन्तरं बहुसंख्याकानां नेटिजनानाम् साहाय्येन च अन्ततः सः समानशैल्याः निश्चितसङ्ख्यायाः पुतलीः प्राप्नोत्, येन ज्ञायते यत् अन्तः प्रेम अस्ति इति जगत् ।

पीडितः एकवर्षपूर्वं लिआण्डेङ्ग-मञ्चे लेखं लिखितवान् यत् तस्य भगिनी ११ वर्षपूर्वं स्वर्गं गता, येन सः अतीव दुःखितः अभवत् । स्वर्गीयायाः भगिन्यायाः जीवने पुतलीनां समूहः बहु रोचते स्म । स्वर्गीयायाः भगिन्याः निधनानन्तरं एताः पुतलीः हाङ्गकाङ्ग-नगरस्य पुरुषाणां हृदयं समर्थयन्तः अवशेषाः अभवन् । दुर्भाग्येन मातुः विचाराः हाङ्गकाङ्ग-पुरुषस्य विचारात् भिन्नाः आसन्, ततः सा एकवर्षपूर्वं एताः बहुमूल्याः पुतलीः भूलवशं परित्यजति स्म, ततः हाङ्गकाङ्ग-पुरुषः साहाय्यं प्राप्तुं अन्तर्जाल-माध्यमेन गत्वा तानि एव पुतलीः पुनः क्रेतुं महत् मूल्यं प्रदत्तवती तस्मिन् समये अन्तर्जालमाध्यमेन केचन जनाः अपराधिनां अभिप्रायं प्रश्नं कृतवन्तः, अन्ते च हाङ्गकाङ्ग-नगरस्य सः पुरुषः तेषां कतिपयानां अन्वेषणार्थं पूर्णवर्षं व्यतीतवान्

यद्यपि काश्चन पुतलीः प्राप्ताः तथापि अद्यापि १० पुतलीः सन्ति येषां अन्वेषणं पीडिता इच्छति स्म, तस्य कोऽपि सूचकः न प्राप्तः । लुप्तपुतलीनां पुनः प्राप्तेः अतिरिक्तं पीडितः अन्येषां पुतलीनां कृते अपि स्टैण्ड-इन् अन्वेष्टुं बहु प्रयतितवान् यत् सः लघु-भण्डारणस्थाने एकं सेट् स्थापयितुम् इच्छति यतोहि तस्य भगिन्या पूर्वं पृष्टम् आसीत् यत् "यदि अग्निः अस्ति, किं भविष्यति?" क्रीडनकं स्वेन सह नेतु, अहं आम् इति अवदम्", "अग्निप्रसङ्गे तान् हर्तुं पर्याप्तः समयः न भविष्यति इति इदानीं तत्त्वतः चिन्तितः अस्मि" इति।

एकवर्षस्य दृढतायाः कारणेन बहवः नेटिजनाः गभीररूपेण प्रेरिताः, "मूलपोस्टरेन एतावत् परिश्रमः, समयः, धनं च कृतम् इति दृष्ट्वा जनाः यथार्थतया हृदयविदारिताः भवन्ति। केचन नेटिजनाः मन्यन्ते यत् यः नेटिजनः पुतलीं २००० युआन् मूल्येन पीडिते विक्रीतवान् सः अतीव "कटुः" अस्ति, मूल्यं मूलमूल्यात् बहुगुणं अधिकं भवेत् इति वदन्, तथा च "दुर्हृदयस्य" इति पर्याप्तं धनं दत्तवान् नेटिजनं ताडितवान् " "भाग्यं कृत्वा" इति च । पीडितः स्पष्टतया स्वीकृतवान् यत् तस्य समीपे एताः पुतलीः अतीव बाल्यकालात् एव सन्ति, सः मूलमूल्यं न जानाति स्म । तथापि सः स्पष्टं कृतवान् यत् मूल्यं "महत्त्वपूर्णं नास्ति", अपि च सः ५०० युआन् अधिकमूल्येन एकं क्रेतुं प्रस्तावम् अयच्छत् "यदि भवान् मम कृते एकलक्षं युआन् ददाति तर्हि तानि सर्वाणि क्रीडनकानि पुनः आगमिष्यन्ति, अहं च तत् दास्यामि" इति झटिति।"