समाचारं

के वेन्झेः गृहीतः

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुओमिन्ताङ्ग-पक्षस्य अध्यक्षः को वेन्झे ताइपे-नगरस्य मेयरः आसीत् तदा जिंग्हुआ-नगरस्य घोटाले सम्मिलितः आसीत् । चाइना टाइम्स् न्यूज् इत्यस्य अनुसारं ३१ दिनाङ्के प्रातःकाले के वेन्झे इत्यस्याः न्यायालये अभियोजकैः गृहीतः यतः सः रात्रौ प्रश्नोत्तरं कर्तुं न अस्वीकृतवान्।

साक्षात्कारे के वेन्झे इत्यस्य वकीलः झेङ्ग शेन्युआन् इत्यनेन उक्तं यत् यतः अतीव विलम्बः जातः, तस्मात् के वेन्झे इत्यनेन रात्रौ प्रश्नोत्तरं नकारयितुं अभियोजकः मन्यते यत् तस्य गन्तुं अनुमतिः न भवति, अतः सः न्यायालये तं गृहीतवान् झेङ्ग शेन्युआन् इत्यनेन उक्तं यत् सः तदनन्तरं ताइपे-जिल्लान्यायालये अभियोगार्थं आवेदनं करिष्यति, न्यायाधीशः च पुष्टिं करिष्यति यत् गिरफ्तारी कानूनी अस्ति वा इति।

समाचारानुसारं ताइवान-अधिकारिणां भ्रष्टाचार-विरुद्ध-स्वतन्त्र-आयोगेन ३० तमे दिनाङ्के को वेन्झे-पेङ्ग्-झेन्शेङ्ग-इत्येतौ प्रतिवादीद्वयं, के वेन्झे-पत्न्या चेन् पेइकी-पेङ्ग्-झेन्शेङ्ग्-पत्न्या ज़ी-इत्येतयोः साक्षिद्वयं च आहूतम् ३१ तमे दिनाङ्के प्रातःकाले के वेन्झे इत्यस्य पुनर्विचारार्थं ताइपे-जिल्ला-अभियोजककार्यालये स्थानान्तरणं कृतम् पेङ्गस्य पत्नी ३१ दिनाङ्के २:३० वादने मुक्तः अभवत् ।

प्रतिवेदने आईसीएसी-कार्यक्रमस्य अधिकविवरणं अपि प्रकाशितम् ।

अवगम्यते यत् भ्रष्टाचारविरुद्धस्य स्वतन्त्रायोगेन के वेन्झे इत्यनेन सह अन्वेषणस्य साक्षात्कारस्य च व्यवस्थापनार्थं कतिपयदिनानि पूर्वं विशेषसमागमः कृतः। यतः प्रकरणे सम्बद्धः ताइपे-नगरस्य पार्षदः यिंग् जिओवेई इत्यस्याः अभिप्रायः आसीत् यत् सः अचानकं २७ दिनाङ्के हाङ्गकाङ्ग-देशात् निर्गन्तुं प्रवृत्तः, अतः आईसीएसी इत्यनेन पूर्वमेव जालपुटं बन्दं कृत्वा २८ दिनाङ्के तत्कालं गृहीतवती, अतः सैनिकाः ४८ मार्गेषु विभक्ताः भूत्वा बृहत्-प्रमाणेन प्रक्षेपणं कृतवन्तः अन्वेषण।

२९ तमे दिनाङ्के यिङ्ग् जिओवेइ, शेन् किङ्ग्जिङ्ग्, वु शुन्मिन् च निरोधं कर्तुं प्रस्तावम् अयच्छत् तदा आईसीएसी के वेन्झे इत्यस्य अन्वेषणस्य विवरणस्य व्यवस्थापनार्थं सभा आयोजिता