समाचारं

चीनदेशे बहुराष्ट्रीयनिगमाः : “शिखरस्य” लाभं गृहीत्वा “नवीनता” प्रति गमनम्

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"पश्यन्तु, अद्य अहं यत् टी-शर्टं धारयामि तत् १४ परित्यक्तप्लास्टिकस्य शीशकैः निर्मितम् अस्ति। एतानि प्लास्टिकस्य शीशकानि चीनदेशे tomra group इत्यनेन विकसितस्य उत्पादितस्य च स्वचालितस्य बोतलस्य अवरोहणयन्त्रात् आगतानि सन्ति, अगस्तमासस्य २९ दिनाङ्के, पञ्चमः बहुराष्ट्रीयः during the qingdao इति कम्पनीनेतृणां शिखरसम्मेलनं नॉर्वेदेशस्य tomra asia इत्यस्य जनकार्याणां उपाध्यक्षः chang xinjie इत्यनेन स्वस्य वस्त्राणि दर्शयित्वा अन्तर्राष्ट्रीयव्यापारदैनिकस्य संवाददात्रेण साक्षात्कारः प्राप्तमात्रेण स्मितं कृत्वा उक्तं यत्, “चीनस्य हरितरूपान्तरणस्य एकीकरणस्य अस्माकं एषः मार्गः अस्ति तथा विकासः भविष्यम्” इति ।

चीनदेशेन नूतनानां उत्पादकशक्तीनां विकासः त्वरितः अभवत्, येन विश्वे सहकार्यस्य नूतनाः अवसराः द्रष्टुं शक्यन्ते । अस्मिन् शिखरसम्मेलने एषा "नवीन" प्रवृत्तिः आगच्छति 451 बहुराष्ट्रीयकम्पनीनां 550 तः अधिकाः प्रतिनिधिभिः प्रथमवारं भागं गृहीतवन्तः, येषु नवीनपीढीयाः सूचनाप्रौद्योगिकी, जैवचिकित्सा, नवीनशक्तिः च सम्मिलिताः सन्ति। अन्त्यसाधनं, वृत्तीय अर्थव्यवस्था इत्यादीनि क्षेत्राणि। चीनीयविपण्यस्य, चीनीयस्य अवसरस्य, चीनीयविश्वासस्य च सम्मुखे बहुराष्ट्रीयकम्पनीनां नेतारः चीनसर्वकारेण व्यापारिभिः सह उत्साहपूर्णं आदानप्रदानं कुर्वन्ति येन सहकार्यं गभीरं भवति तथा च संयुक्तरूपेण विजय-विजय-सहकार्यस्य नूतनं अध्यायं लिखन्ति।

नूतनानां उत्पादकशक्तीनां विकासेन नूतनाः अवसराः प्राप्यन्ते

अस्मिन् शिखरसम्मेलने बहवः "पुराणमित्राः" यथानिर्धारितरूपेण आगच्छन्ति स्म, प्रत्येकं वारं तेषां उपस्थितिः भवति स्म, तेषां नूतनाः भावनाः, लाभाः च भवन्ति स्म ।

"विश्वस्य चीनस्य विनिर्माण-उद्योगस्य स्थितिः अत्यन्तं उच्चा अस्ति!" विश्वस्य एकमात्रः देशः यस्य औद्योगिकवर्गीकरणे सर्वाणि औद्योगिकवर्गाणि सूचीबद्धानि संयुक्तराष्ट्रसङ्घस्य देशाः सन्ति, अपरपक्षे चीनस्य उच्चगतिरेल्, नवीन ऊर्जा-उत्पादाः इत्यादयः उन्नताः प्रौद्योगिकीः उत्पादाः च विश्वे अग्रणीस्थाने सन्ति . तदतिरिक्तं चीनस्य उदयमानाः उद्योगाः निरन्तरं प्रगतिम् कुर्वन्ति, विशेषतः स्थायिविकासेन सह

यथा चीनदेशः "द्वयकार्बन" लक्ष्यं, डिजिटल अर्थव्यवस्थां, विनिर्माणस्य उच्चस्तरीयं, बुद्धिमान्, हरितविकासं च निरन्तरं प्रवर्तयति तथा चीनदेशे बहुराष्ट्रीयकम्पनयः नूतनविकासावकाशानां सम्मुखीभवन्ति।

यू फेङ्ग् इत्यनेन उक्तं यत् अस्य वर्षस्य आरम्भे हनीवेल् इत्यनेन स्वस्य व्यावसायिकक्षेत्राणि समायोजितानि तथा च चीनीयबाजारस्य उद्यमानाञ्च विकासस्य आवश्यकताभिः सह स्वचालनस्य, भविष्यस्य विमाननस्य ऊर्जारूपान्तरणस्य च त्रीणि प्रमुखव्यापारविकासप्रवृत्तयः एकीकृत्य, प्रभावशालिनः स्थानीयाः प्रवर्धयितुं च प्रतिबद्धः अस्ति innovation.

संयुक्तराज्ये सेको औद्योगिकसमूहः अपि चीनस्य नूतन-उत्पादकता-त्वरित-विकासे निहितानाम् नवीन-अवकाशानां गहनतया अनुभवति, तथा च विजय-विजय-सहकार्यार्थं स्थानीय-औद्योगिक-आपूर्ति-शृङ्खलाभिः सह सक्रियरूपेण सहकार्यं करोति सेको औद्योगिकसमूहस्य एशिया-प्रशांतक्षेत्रस्य महाप्रबन्धकः चेन् चाओ इत्यनेन संवाददातृभ्यः परिचयः कृतः यत् २०२० तमे वर्षे सेको वेइहाई-निर्माण-आधारः आधिकारिकतया संचालितः भविष्यति- एशिया-देशे एषः समूहस्य एकमात्रः निर्माण-विक्रय-पश्चात् सेवा-आधारः अस्ति प्रशान्तक्षेत्रं, तथा च परिचालने प्रबन्धने च समूहस्य प्रथमः स्वर्णपदकस्तरीयः कारखानः अपि अस्ति, यत् प्रतिबिम्बयति यत् सेको औद्योगिकं चीनीयविपण्ये महत् महत्त्वं ददाति।

चेन् चाओ इत्यनेन उक्तं यत् नवीन-उत्पादकतायां केन्द्रीकृत्य सेको-उद्योगः चीनीय-बाजारे त्रयाणां पक्षेभ्यः गहनतया गमिष्यति- उच्च-मूल्य-वर्धित-जहाज-उपकरण-आवश्यकतानां प्रतिक्रियारूपेण स्थानीय-सहकार्यं गभीरं कर्तुं औद्योगिक-उन्नयनं च प्रवर्तयितुं अनुप्रयोगाः, तथा च नवीन-उत्पादानाम् विकासं द्वैध-कार्बन-लक्ष्याणां सेवां च त्वरयितुं, उच्च-स्तरीय-निर्माण-क्षमतानां निर्माणार्थं डिजिटल-कारखानानां, बुद्धिमान्-सञ्चालनस्य च त्वरणं कर्तुं;

शाण्डोङ्गस्य कृते किङ्ग्डाओ शिखरसम्मेलनं शाण्डोङ्गस्य उद्घाटनस्य, विपण्यजीवन्ततायाः च साक्षिणः भवितुं महत्त्वपूर्णं खिडकी अपि अस्ति । शाण्डोङ्ग-नगरे स्थानीय-उद्यमरूपेण डेमाई-अन्तर्राष्ट्रीय-औद्योगिक-समूहः औद्योगिक-मुद्रकेषु, सोडियम-आयन-बैटरी-उद्योगेषु च निवेशं वर्धयति । "सम्प्रति चीनशैल्या आधुनिकीकरणस्य प्रचारेन बहुराष्ट्रीयकम्पनीनां कृते विशालसहकार्यस्य अवसराः प्राप्ताः। अस्य शिखरसम्मेलनस्य पञ्जीकरणानां संख्या गुणवत्ता च चीनदेशस्य कृते बहुराष्ट्रीयकम्पनीनां अपेक्षां पूर्णतया प्रदर्शयति। ते सम्यक् जानन्ति यत् 'यत्र विपण्यं भवति तत्र कम्पनयः गमिष्यन्ति .'" डेमी अन्तर्राष्ट्रीय औद्योगिकसमूहस्य अध्यक्षः शि कियानपिङ्गः अवदत् यत्, "स्मार्ट निर्माणं उदाहरणरूपेण गृह्यताम्, डेमी अन्तर्राष्ट्रीयसूचना औद्योगिकनिकुञ्जस्य औद्योगिकमुद्रकाः बाजारखण्डे वैश्विकनेतृत्वं प्राप्तवन्तः r&d and production to demi .

उच्चस्तरीयं उद्घाटनं चीनदेशे निवेशं अधिकं दृढनिश्चयं करोति

साक्षात्कारेषु बहुराष्ट्रीयकम्पनीनां नेतारः सर्वे उल्लेखं कृतवन्तः यत् चीनस्य निरन्तरं उच्चस्तरीयं उद्घाटनं, अधिकाधिकं अनुकूलितव्यापारवातावरणं च चीनदेशे निवेशं कर्तुं, स्वस्य उपस्थितिं गभीरं कर्तुं च अधिकं दृढनिश्चयं कृतवान्।

“अस्माकं ज्ञातं यत् चीनसर्वकारेण अद्यैव आर्थिकसामाजिकविकासस्य व्यापकहरितपरिवर्तनस्य त्वरणविषये मतं जारीकृतम्, तथैव बृहत्परिमाणेन उपकरणानां अद्यतनीकरणस्य प्रचारः, पुरातनग्राहकवस्तूनि नूतनानि उपभोक्तृवस्तूनि प्रतिस्थापयितुं च इत्यादीनि नीतयः जारीकृताः, येन tomra प्रदास्यति अधिकसहकार्यस्य अवसरैः सह समूहः” चाङ्ग चाङ्ग झिन्जी इत्यनेन उक्तं यत् यथा यथा अपशिष्टवर्गीकरणं खाद्यसुरक्षा इत्यादिषु क्षेत्रेषु आवश्यकताः अधिकाधिकाः भवन्ति तथा तथा चीनस्य विपण्यक्षमतायाः विषये टोम्रा अतीव आशावादी अस्ति। गतवर्षे ज़ियामेन् टॉर्च उच्चप्रौद्योगिकीक्षेत्रे नूतनस्य चीनमुख्यालयभवनस्य उद्घाटनस्य अनन्तरं टोमरा समूहः अस्मिन् वर्षे इक्विटीलेनदेनद्वारा टोमरा पर्यावरणसंरक्षणस्य पूंजीवर्धनं करिष्यति, तथा च चीनस्य अर्थव्यवस्थायां सहायतार्थं नूतनानां उत्पादानाम् अनुसन्धानविकासे निवेशं वर्धयिष्यति तथा समाज हरितविकास प्रति संक्रमण।

चेन् चाओ इत्यस्य मतेन जटिलबाह्यवातावरणस्य सम्मुखे चीनसर्वकारेण “उच्चस्तरीय उद्घाटनव्यवस्थायां सुधारः” इति प्रस्तावः कृतः अस्ति तथा च स्पष्टं कृतम् यत् सः विनिर्माणक्षेत्रे विदेशीयनिवेशप्रवेशस्य प्रतिबन्धान् व्यापकरूपेण उत्थापयिष्यति “ एते उपायाः अतीव समयसापेक्षाः आवश्यकाः च सन्ति, येन सेको इण्डस्ट्रीज सहितं विदेशीयनिवेशितानां उद्यमानाम् अधिकानि अवसरानि प्राप्यन्ते।”

चीनस्य व्यापारिकवातावरणस्य अनुकूलनस्य विषये चेन् चाओ अपि तथैव अनुभवति यत् “चीनविपण्ये उद्यमानाम् विकासः सर्वकारस्य समर्थनात् मार्गदर्शनात् च पृथक् कर्तुं न शक्यते from the weihai municipal government and the economic development zone अस्मिन् वर्षे सर्वकारीयविभागैः सीवेज-उपचारः, नवीन-ऊर्जा इत्यादिषु क्षेत्रेषु अवसरान् अन्वेष्टुं सक्रियरूपेण साहाय्यं कृतम् अस्ति उद्यमाः” इति ।

"जटिलवैश्विक-आर्थिक-वातावरणे अपि चीनीय-बाजारः अद्यापि महत् आकर्षणं दर्शयति।" अन्तर्राष्ट्रीयकरणस्य, बाह्यजगति उद्घाटनस्य विस्तारस्य देशस्य दृढनिश्चयं प्रदर्शयति। “सीबीआरई चीनदेशे निवेशं कर्तुं भिन्न-भिन्न-उद्योगानाम् अधिकाधिक-बहुराष्ट्रीय-कम्पनीनां उत्साहं अपि अनुभवामः, चीन-देशे निवेशं कर्तुं विदेशीय-वित्तपोषित-उद्यमानां सक्रियरूपेण समर्थनं च करिष्यति, तथा च व्यापक-प्रदानेन उद्यमानाम् चीन-विपण्यं जब्धयितुं साहाय्यं करिष्यति | निवेशसेवाः दीर्घकालीनवृद्ध्यर्थं नूतनाः अवसराः।”

■ संवाददाता बाई शुजीए

प्रतिवेदन/प्रतिक्रिया