समाचारं

एतावत् सृजनात्मकम् ! मानवरूपी रोबोट् नानचाङ्ग-प्रौद्योगिकी-संस्थायाः नूतनानां छात्राणां पञ्जीकरणे सहायतां करोति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नानचाङ्गप्रौद्योगिकीसंस्थायाः २०२४ तमस्य वर्षस्य नवीनशिक्षकाणां पञ्जीकरणस्य प्रथमदिवसः २८ अगस्तदिनाङ्कः अस्ति । नानचाङ्ग इन्स्टिट्यूट् आफ् टेक्नोलॉजी इत्यत्र भवन्तः अनेके नवीनाः छात्राः स्वमातापितृभिः सह एनआईटी-प्रवेशं कृत्वा अद्भुतं विश्वविद्यालयजीवनं आरभन्ते इति द्रष्टुं शक्नुवन्ति; एकं नवीनं परिसरजीवनम्!
अस्मिन् वर्षे अभिमुखीकरणसत्रे नानचाङ्ग-प्रौद्योगिकी-संस्थायाः अभिमुखीकरणार्थं कृत्रिम-बुद्धि-रोबोट् अपि योजितम्, यत् नवीनशिक्षकाणां पुटं वहितुं, मार्गस्य नेतृत्वं च कर्तुं साहाय्यं कर्तुं शक्नोति, एतत् वक्तुं शक्यते यत् एतत् नेत्रयोः आकर्षकं, प्रौद्योगिकी-बोधेन च परिपूर्णम् अस्ति, पर्याप्तं ध्यानं अर्जयति च आचार्याणां छात्राणां च प्रशंसां जित्वा।
नानचाङ्ग प्रौद्योगिकीसंस्थायाः नूतनछात्राणां पञ्जीकरणे सहायतार्थं परिसरे मानवरूपी रोबोट्-प्रवर्तनं जियांग्सी-प्रान्तस्य "१२६९" कार्ययोजनायाः प्रति नानचाङ्ग-प्रौद्योगिकी-संस्थायाः सक्रियप्रतिक्रियायाः संकेतः अस्ति तथा च ओबीई-शिक्षा-अवधारणायाः कार्यान्वयनम् अपि अस्ति 2024 तमस्य वर्षस्य अभिमुखीकरणे विद्यालयस्य शिक्षकैः छात्रैः च संयुक्तरूपेण स्थापितस्य हितसमूहस्य परिणामाः प्रौद्योगिकी-नवीनीकरणेन सह अग्रणीः भवन्ति, वयं परिसरसेवानां सुविधां प्रवर्धयिष्यामः तथा च एनटीयू-शिक्षकाणां छात्राणां च अधिकानि सेवानि प्रदास्यामः। (लिउ बोबो) ९.
प्रतिवेदन/प्रतिक्रिया