समाचारं

यूरोपीयबाजारे मूल्यनिर्धारणस्य आपूर्तिक्षमतायाश्च सुदृढीकरणाय byd स्वस्य जर्मनवितरकं हेडिन् अधिग्रहीकरिष्यति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्हिप् बुल्स न्यूज् इत्यनेन ३१ अगस्तदिनाङ्के हेडिन् इलेक्ट्रिक मोबिलिटी इत्यनेन ३० अगस्त दिनाङ्के स्थानीयसमये घोषितं यत् byd इत्यनेन हेडिन् मोबिलिटी ग्रुप् इत्यनेन सह जर्मनबाजारे byd कारानाम् स्पेयर पार्ट्स् इत्यस्य च वितरणअधिकारं byd इत्यस्मै स्थानान्तरयितुं सम्झौता कृता अस्ति परन्तु byd इत्यनेन वित्तीयविवरणं न दत्तम्, अद्यापि च व्यवहारः नियामक-अनुमोदनस्य अधीनः अस्ति । चीनदेशस्य विद्युत्वाहननिर्मातारः सम्प्रति यूरोपीयकारविपण्ये पदस्थापनार्थं प्रयत्नाः वर्धयन्ति।

byd, क्रेतारूपेण, hedin mobility group इत्यनेन सह सम्झौतां कृतवान्, विक्रेतारूपेण, यस्य अन्तर्गतं hedin mobility इत्यस्य सहायककम्पनीं hedin electric mobility इति विक्रयणं करिष्यति, यत् जर्मन-बाजारे byd-कारानाम्, स्पेयर-पार्ट्स्-इत्यस्य च निर्दिष्टवितरकः अस्ति

लेनदेनस्य समाप्तेः अनन्तरं हेडिन् ऑटोमोटिव ईमोबिलिटी जर्मनीदेशे byd इत्यस्य अधिकृतविक्रेता एव भविष्यति। एषः व्यवहारः नियामक-अनुमोदनस्य अधीनः अस्ति, २०२४ तमस्य वर्षस्य चतुर्थे त्रैमासिके समाप्तः भविष्यति इति अपेक्षा अस्ति ।

हेडिन् इलेक्ट्रिक मोबिलिटी २०२२ तमे वर्षात् जर्मनीदेशे byd इत्यस्य सामान्य आयातकः अस्ति तथा च देशे प्रायः ३० byd विक्रेतृभ्यः काराः, पार्ट्स् च आपूर्तिं करोति । व्यापारं अधिगत्य byd प्रत्यक्षतया विक्रेतृभ्यः कारविक्रयणं कर्तुं शक्नोति, मूल्यनिर्धारणे वाहनस्य आपूर्तिविषये च अधिकं स्वतन्त्रतां ददाति।

चीनदेशस्य विद्युत्कारनिर्मातारः यथा byd तथा saic motor इत्यस्य mg ब्राण्ड् इत्यादयः चीनदेशे निर्मितविद्युत्वाहनानां दुर्बलमागधा, नूतनशुल्कं च कृत्वा यूरोपे विस्तारं कर्तुं संघर्षं कुर्वन्ति। अस्मिन् वर्षे जुलैमासे यूरोपे चीनीयविद्युत्वाहनानां पञ्जीकरणस्य परिमाणं तीव्ररूपेण न्यूनीकृतम्, सम्पूर्णस्य विद्युत्वाहनविपण्यस्य केवलं ९.९% भागः चीनदेशस्य कम्पनीभिः एव अभवत्