समाचारं

रात्रौ प्रश्नोत्तरं न कृत्वा के वेन्झे गृहीतः, पीपुल्स पार्टी इत्यनेन दृढं वक्तव्यं दत्तम्

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइपे-जिल्ला अभियोजककार्यालयेन भ्रष्टाचारविरुद्धस्वतन्त्रायोगेन च ३० अगस्तदिनाङ्के जिंगहुआ-नगरस्य प्रकरणस्य विषये कुओमिन्ताङ्ग-पार्टी-अध्यक्षस्य अन्यचतुर्णां जनानां च साक्षात्कारः कृतः को वेन्झे-इत्यस्य ३१ दिनाङ्के प्रातःकाले पुनः पूछताछार्थं ताइपे-जिल्ला-अभियोजककार्यालये स्थानान्तरणम् अभवत् the charge of profiteering.

चाइना टाइम्स् न्यूज नेटवर्क् इत्यस्य अनुसारं पीपुल्स पार्टी इत्यस्य केन्द्रीय आपत्कालीनप्रतिक्रियादलेन उक्तं यत् के वेन्झे इत्यस्य अन्वेषणं प्रायः १९ घण्टाः यावत् अस्ति प्रश्नोत्तरस्य समये गिरफ्तारीप्रक्रियायाः वैधानिकतायाः सावधानीपूर्वकं समीक्षां कुर्वन्तु।

आपत्कालीनप्रतिक्रियादलेन उक्तं यत् के वेन्झे ३० दिनाङ्के प्रातः ७ वादनात् आरभ्य अन्वेषणस्य सक्रियरूपेण सहकार्यं कृतवान् यदा अभियोजकाः अन्वेषणार्थं अन्वेषणटिकटं गृहीत्वा तस्य गृहं गतवन्तः। भ्रष्टाचारविरुद्धस्य स्वतन्त्रायोगेन मैराथन-अनुसन्धानस्य, प्रश्नोत्तरस्य च अनन्तरं ३१ दिनाङ्के प्रातः ०:३० वादने ताइपे-जिल्ला-अभियोजककार्यालयं प्रति स्थानान्तरितम्, पुनः प्रश्नोत्तराय प्रायः प्रातः २ वादनपर्यन्तं अन्वेषणप्रक्रिया प्रायः १९ घण्टाः यावत् अभवत्

आपत्कालीनप्रतिक्रियादलेन दर्शितं यत् एतावता दीर्घकालं यावत् अन्वेषणेन, प्रश्नोत्तरेण च सहकार्यं कृत्वा के वेन्झे अभियोजकं न्यवेदयत् यत् सः रात्रौ प्रश्नोत्तरं कर्तुं न अस्वीकृतवान्, परन्तु अभियोजकः रात्रौ प्रश्नोत्तरं निरन्तरं कर्तुं आग्रहं कृतवान्। के वेन्झे इत्यस्य व्यक्तिगतस्वतन्त्रतां निरन्तरं प्रतिबन्धयितुं अभियोजकः के वेन्झे इत्यस्याः न्यायालये प्रातः प्रायः २ वादने गृहीतुं आदेशं दत्तवान् गिरफ्तारीप्रक्रियायाः वैधानिकतायाः विषये के वेन्झे इत्यस्य रक्षकः अवदत् यत् सः न्यायालये अभियोगार्थं याचिकां दास्यति इति।

आपत्कालीनप्रतिक्रियादलेन बोधितं यत् जनपक्षः के वेन्झे इत्यस्य कानूनी अधिकारस्य हितस्य च रक्षणस्य पूर्णतया समर्थनं करोति तथा च अभियोजकस्य दीर्घकालं यावत् क्लान्तं च प्रश्नोत्तरं स्वीकुर्वितुं नकारयति इति न्यायालयं अभियोगस्य समये गिरफ्तारीप्रक्रियायाः वैधानिकतायाः सावधानीपूर्वकं समीक्षां कर्तुं अपि आह्वयति प्रक्रियां कृत्वा के वेन्झे इत्यस्मै न्यायस्य योग्यं ददातु।

राजनैतिकदानस्य मिथ्यालेखाप्रकरणे आवाससहायताक्रयणकाण्डे च सम्बद्धः जनपक्षस्य अध्यक्षः के वेन्झे अगस्तमासस्य २९ दिनाङ्के अपराह्णे पत्रकारसम्मेलने घोषितवान् यत् सः मासत्रयस्य अवकाशं गृह्णीयात् इति जनपक्षस्य अध्यक्षपदं त्यक्त्वा चीनस्य साम्यवादीदलस्य केन्द्रीयसमित्या अन्वेषणस्य अनुरोधं कृतवान् ।

ताइपे-जिल्ला अभियोजककार्यालयेन ताइवान-अधिकारिणः भ्रष्टाचारविरुद्धस्य स्वतन्त्रायोगेन च ३० दिनाङ्के जनपक्षस्य अध्यक्षस्य के वेन्झे इत्यस्य निवासस्थाने अन्येषु स्थानेषु च छापा मारितस्य अनन्तरं ते के वेन्झे इत्यस्य अन्वेषणार्थं भ्रष्टाचारविरुद्धस्य स्वतन्त्रायोगस्य समीपं नीतवन्तः। के वेन्झे इत्यनेन सः उदारः अस्ति, तस्य समस्या नास्ति इति बोधयति स्म ।

इदं अन्वेषणकार्यक्रमं ताइपे-नगरस्य मेयरत्वेन को वेन्झे-महोदयस्य कार्यकाले प्रवृत्तेन जिंग्हुआ-नगरस्य काण्डेन सह सम्बद्धम् अस्ति । ताइपेनगरस्य बीजिंग-हुआचेङ्ग-शॉपिङ्ग्-केन्द्रस्य तल-क्षेत्रस्य अनुपातः, यस्य निवेशः वेइजिन्-समूहेन कृतः, के वेन्झे-महोदयस्य कार्यकाले ५६०% तः ८४०% यावत् उच्छ्रितः के वेन्झे तस्मात् लाभं प्राप्तवान् इति बाह्यजगत् शङ्कते ।

"के वेन्झे इत्यस्य सर्वाधिकं समस्या राजनैतिकदलस्य दानस्य मिथ्यालेखाकरणस्य विवादः नास्ति तथा च तस्य व्यक्तिगतजेबं प्रति अनुदानस्य स्थानान्तरणं भवति, अपितु ताइपे-नगरस्य मेयरत्वेन कार्यकाले 'जिंग्हुआ-नगरस्य प्रकरणम्' अस्ति, यः... राष्ट्रीयताइवानविश्वविद्यालये दर्शनविभागेन, सूचितं यत् राजनैतिकदलदानस्य मिथ्यालेखालेखानां अनुदानस्य च भ्रष्टाचारस्य सम्भावना लघुः, परन्तु नैतिकदोषः अधिकः।

"जिंगहुआ सिटी केस" इत्यस्मिन् भ्रष्टाचारस्य अत्यन्तं सम्भावना अस्ति, चीनीयकुओमिन्टाङ्गस्य ताइपे-नगरस्य पार्षदः यिंग-जिओवेइ, वेइजिन्-समूहस्य अध्यक्षः शेन् किङ्ग्जिंग् च पूर्वरात्रौ निरोधं कृत्वा प्रकरणं द्रष्टुं प्रतिबन्धः कृतः यत् डीपीपी-अधिकारिणः प्रकरणस्य अन्वेषणं त्वरयन्ति इति के वेन्झे एतत् न निराकरोति।