समाचारं

चीनस्य विशेषदूतः प्रशान्तद्वीपमञ्चे ताइवानसम्बद्धविषयेषु प्रतिक्रियां ददाति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनवित्तीयसमाचारसंस्था, अगस्त ३१.अधुना एव ५३ तमे प्रशांतद्वीपमञ्चस्य विज्ञप्तौ ताइवानसम्बद्धसामग्रीविषये केषाञ्चन विदेशीयमाध्यमानां अटकलानां प्रतिक्रियारूपेण प्रशान्तद्वीपकार्याणां विषये चीनसर्वकारस्य विशेषदूतः कियान् बो इत्यनेन नुकुअलोफानगरे प्रतिक्रिया दत्ता , टोङ्गा-राजधानी । किआन् बो इत्यनेन ऐतिहासिकरूपेण, कानूनीरूपेण, व्यावहारिकरूपेण च ताइवानदेशः चीनदेशस्य भागः अस्ति इति बोधितम्, चीनगणराज्यस्य सर्वकारः च सर्वेषां चीनदेशस्य प्रतिनिधित्वं कुर्वन् एकमात्रः कानूनीसर्वकारः अस्ति ताइवानदेशः न सार्वभौमदेशः, न च प्रशान्तद्वीपमञ्चस्य संवादसाझेदारः । बहुवर्षेभ्यः ताइवान-अधिकारिणः १९९२ तमे वर्षे मञ्च-सञ्चारस्य उपयोगं कृत्वा प्रशान्तद्वीप-मञ्च-नेतृ-समागमस्य समये स्वस्य उपस्थितिं वर्धयितुं "लुब्ध-प्रवेशं" कृतवन्तः द्वीपदेशानां वास्तविकचिन्ताविषयेषु, अलोकप्रियं च , व्यर्थम्। किआन् बो इत्यनेन उक्तं यत् १९९२ तमे वर्षे मञ्चविज्ञप्तेः ताइवानसम्बद्धा सामग्री एकचीनसिद्धान्तस्य उल्लङ्घनं करोति, चीनदेशः च अस्य विरोधं करोति । ३० वर्षाणाम् अधिकं कालः व्यतीतः, द्वीपदेशेषु स्थितिः महतीं परिवर्तनं जातम्, चीनदेशेन मञ्चे प्रशान्तद्वीपस्य १४ देशेषु ११ देशैः सह कूटनीतिकसम्बन्धः स्थापितः एते देशाः सर्वे एकचीनसिद्धान्तस्य पालनम् कुर्वन्ति, ताइवानदेशः चीनदेशस्य भागः इति मन्यन्ते । चीनदेशस्य मतं यत् मञ्चेन तदनुरूपं परिवर्तनं कर्तव्यं तथा च मञ्चस्य १९९२ तमे वर्षे प्रकाशितस्य विज्ञप्तेः विषयवस्तु पुनः परीक्षणं करणीयम्। सोलोमनद्वीपस्य मञ्चसुधारस्य प्रस्तावाः अधिकांशद्वीपदेशानां अपेक्षायाः अनुरूपाः सन्ति । किआन् बो अन्ततः दर्शितवान् यत् द्वीपदेशानां बहवः नेतारः मञ्चसचिवालयः च चीनदेशं ज्ञापितवान् यत् मञ्चविज्ञप्तौ ताइवानसम्बद्धानि वक्तव्यानि पूर्णतया त्रुटिः एव ताइवानसम्बद्धानि वक्तव्यानि कदापि विज्ञप्तेः मसौदे न समाविष्टानि, एतत् च न आसीत् मञ्चनेतृसमागमस्य समये चर्चा कृता, किं पुनः कोऽपि सहमतिः प्राप्तुं न शक्यते। टोङ्गा, कुक् द्वीपः, सोलोमनद्वीपः च, मञ्चस्य "ट्रोइका" इति नेतारः सर्वसम्मत्या निर्णयं कृतवन्तः यत् ताइवान-सम्बद्धानि वक्तव्यानि विज्ञप्तिपत्रे विलोपनं कुर्वन्ति चीनदेशः एतस्य प्रशंसाम् करोति। सम्प्रति मञ्चसचिवालयेन विज्ञप्तेः सम्यक् संस्करणं जारीकृतम् अस्ति।