समाचारं

२०२४ तमस्य वर्षस्य वैश्विकव्यापार-कानून-सम्मेलनं २७ सितम्बर्-दिनाङ्के बीजिंग-नगरे भविष्यति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, अगस्तमासस्य ३० दिनाङ्कः।अन्तर्राष्ट्रीयव्यापारप्रवर्धनार्थं चीनपरिषदः ३० दिनाङ्के अगस्तमासस्य नियमितरूपेण पत्रकारसम्मेलनं कृतवती चीनदेशस्य अन्तर्राष्ट्रीयव्यापारप्रवर्धनपरिषदः प्रवक्ता वाङ्ग लिञ्जी इत्यनेन सभायां उक्तं यत् राज्यपरिषदः अनुमोदनेन , गतवर्षे प्रथमवारं वैश्विकव्यापार-कानून-सम्मेलनस्य सफल-समारोहस्य आधारेण, अन्तर्राष्ट्रीयव्यापार-प्रवर्धनार्थं चीनपरिषदः २०२४-वैश्विकव्यापार-कानून-सम्मेलनं २७ सितम्बर्-दिनाङ्के बीजिंगनगरे भविष्यति।
अस्य सम्मेलनस्य विषयः अस्ति "उद्योगे वाणिज्ये च कानूनीसहकार्यं सुदृढं करणं विश्व आर्थिकविकासं च प्रवर्तयितुं" उद्घाटनसमारोहः तथा च त्रीणि समानान्तरमञ्चानि भविष्यन्ति, येषु "कानूनस्य शासनं विकासश्च", "कानूनस्य शासनं मुक्तता च" तथा च... "कानूनस्य शासनं नवीनता च", अनुपालननिर्माणं व्यावसायिकसञ्चालनं च केन्द्रीकृत्य वयं व्यावसायिकवातावरणस्य अनुकूलनं, विवादनिराकरणं तथा वैश्विक आर्थिकविजय-विजयं, बौद्धिकसम्पत्त्याधिकारः इत्यादिषु उष्णविदेशसम्बद्धेषु कानूनीविषयेषु गहनविनिमयं चर्चां च करिष्यामः तथा नवीन उत्पादकशक्तयोः विकासः वयं संयुक्तरूपेण "2024 वैश्विकव्यापार-उद्योग-शिखर-सम्मेलनं 2024" अपि मुक्तसहकार्यस्य विकासस्य च विषये वैश्विकव्यापारस्य कानूनीवृत्तानां च सहमतिः विमोचयिष्यामः।
संयुक्तराष्ट्रसङ्घस्य अन्तर्राष्ट्रीयकानूनआयोगस्य अध्यक्षः मार्सेलो, ऑस्ट्रेलियादेशस्य पूर्वमुख्यन्यायाधीशः जेम्स् आल्सोप्, बौद्धिकसम्पत्त्याः संरक्षणस्य अन्तर्राष्ट्रीयसङ्घस्य अध्यक्षः शोइची ओकुयामा, निजीकानूनस्य एकीकरणस्य अन्तर्राष्ट्रीयसंस्थायाः अध्यक्षा मारिया किआ मालागुटी च अन्ये च अतिथयः उपस्थिताः भविष्यन्ति, भाषणं च कृतवन्तः। घरेलुविदेशीयव्यापारसङ्घस्य व्यापारप्रवर्धनसंस्थानां च प्रतिनिधिः, सुप्रसिद्धाः कानूनीविशेषज्ञाः, सुप्रसिद्धकानूनसेवासंस्थानां प्रमुखाः, बहुराष्ट्रीयकम्पनीनां, सुप्रसिद्धोद्यमानां च प्रमुखाः इत्यादयः अस्मिन् सम्मेलने स्थले एव भागं गृह्णन्ति।
प्रतिवेदन/प्रतिक्रिया