समाचारं

बीजिंग-नगरस्य व्यापार-अनुदानस्य व्याप्तिः अपि विस्तारिता भविष्यति: पुरातनगृहसज्जा, वृद्धावस्था-अनुकूलं नवीनीकरणं च समाविष्टं भविष्यति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२८ अगस्तदिनाङ्के "बीजिंग-आफ्टरबर्नर्-समर्थन-उपकरण-अद्यतनं उपभोक्तृ-वस्तूनाम्-व्यापार-कार्यन्वयन-योजना च" आधिकारिकतया विमोचिता । २८ दिनाङ्के प्रातःकाले आयोजिते पत्रकारसम्मेलने नगरविकाससुधारायोगस्य उपनिदेशकः लाई क्षियान्युः परिचयं दत्तवान् यत्,उपभोक्तृवस्तूनाम् व्यापाराय अनुदानसमर्थनस्य व्याप्तेः विस्तारार्थं अपि अध्ययनं करिष्यामः, तथा च गृहवृद्धावस्था-अनुकूलं नवीनीकरणं विद्युत्साइकिलानां व्यापारः इत्यादिषु क्षेत्रेषु समर्थननीतीनां सक्रियरूपेण अध्ययनं प्रवर्धनं च करिष्यामः।
नवीनतमनीतिः प्रकाशिता गृहवृद्धावस्था-अनुकूल-नवीनीकरणाय वस्तूनाम् सामग्रीनां च क्रयणस्य सक्रियरूपेण समर्थनं करोति, तथा च नगरीयग्रामीणक्षेत्रेषु अत्यन्तं दरिद्राणां न्यूनावस्थायाः वृद्धानां कृते गृहवृद्धावस्था-अनुकूल-नवीनीकरणाय अनुदानं प्रवर्धयति।वृद्धानां कृते गृहजीवनसुविधानां सुरक्षां, सुविधां, आरामं च वर्धयन्तु तथा च गृहसेवानां गुणवत्तां सुधारयन्तु।
"सुरक्षां मार्गदर्शकरूपेण कृत्वा, नगरं पुरातनविद्युत्साइकिलानां नूतनसाइकिलानां प्रतिस्थापनार्थं समर्थननीतीनां अध्ययनं त्वरितं करिष्यति, तथा च पुरातनगृहाणां, पाकशालानां, स्नानगृहाणां च आंशिकनवीनीकरणाय समर्थननीतीनां अध्ययनं करिष्यति, तथा च विद्युत्करणाय समर्थननीतीनां अध्ययनं करिष्यति माङ्गल्याधारितं मोटरसाइकिलम्” इति लाई क्षियानुः अवदत्। संवाददाता ज्ञातवान् यत् सम्बन्धितक्षेत्रेषु विशिष्टानां अनुदाननीतयः गहनतया अध्ययनं कृत्वा निर्माणं क्रियन्ते, परिपक्वतां प्राप्तमात्रेण एकं प्रारब्धं भविष्यति।
अग्रिमे चरणे नगरविकाससुधारआयोगः नगरपालिकावित्तब्यूरो च सम्बन्धितविभागैः सह कार्यतन्त्रं स्थापयिष्यन्ति, समग्रनियोजनं प्रेषणं च सुदृढं करिष्यन्ति, अनुदानस्य अद्यतनीकरणार्थं कार्यान्वयनयोजनानां अथवा प्रबन्धनपरिपाटानां प्रारम्भं शीघ्रं कर्तुं प्रासंगिकविभागानाम् आयोजनं समन्वयनं च करिष्यन्ति प्रमुखक्षेत्रेषु, प्रासंगिकराष्ट्रीयमन्त्रालयैः आयोगैः च सह संचारं सुदृढं कर्तुं, अद्यतनप्रक्रियायाः गतिशीलरूपेण समायोजनं कार्यान्वितुं च। तत्सह वयं नीतिप्रचारं वर्धयितुं प्रासंगिकविभागैः मण्डलैः च सह कार्यं करिष्यामः,नीतयः प्रत्यक्षतया व्यवसायिभ्यः नागरिकेभ्यः च गन्तुं शक्नुवन्ति इति विविधानि प्रदर्शनीः विक्रयक्रियाकलापाः च आयोजयन्तु।नगरपालिकाबाजारनिरीक्षणविभागः उपभोक्तृणां वैधअधिकारस्य हितस्य च रक्षणार्थं उत्पादस्य गुणवत्तायाः मूल्यनिरीक्षणस्य च शीघ्रमेव अनुवर्तनं करिष्यति, सुदृढं च करिष्यति।
“नीतिकार्यन्वयनस्य प्रभावस्य निरीक्षणं मूल्याङ्कनं च निरन्तरं करिष्यामः, समस्यासुझावानां संग्रहणार्थं मञ्चस्य शीघ्रं निर्माणं उद्घाटनं च करिष्यामः, प्रासंगिकविभागैः सह शोधं सुदृढं करिष्यामः, उद्यमानाम् सुझावस्य आधारेण उपकरणानां अद्यतनं उपभोक्तृवस्तूनाम् व्यापारसमर्थननीतिषु च सुधारं निरन्तरं करिष्यामः तथा सामान्यजनस्य, तथा च उद्यमानाम् सामान्यजनस्य च चिन्तानां समाधानार्थं सर्वोत्तमप्रयत्नः "नगरविकाससुधारआयोगस्य उपनिदेशकः लाई क्षियान्युः अवदत्।
प्रतिवेदन/प्रतिक्रिया