समाचारं

रूसस्य रक्षामन्त्रालयः : कुर्स्कक्षेत्रे युद्धे युक्रेनदेशे ७८०० तः अधिकाः सैन्यकर्मचारिणः, ७५ टङ्काः, ५०७ बखरीवाहनानि च हारितानि सन्ति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [xinhuanet] इत्यस्मात् पुनरुत्पादितः अस्ति;
सिन्हुआ न्यूज एजेन्सी, मास्को, ३० अगस्त (रिपोर्टर बाओ नोमिन्) रूसी आपत्कालीनस्थितिमन्त्रालयस्य सूचनानीतिविभागस्य उपनिदेशकः शारोवः ३० तमे दिनाङ्के पत्रकारसम्मेलने अवदत् यत् युक्रेनदेशस्य सेना सीमाक्षेत्रेषु नागरिकानां उपरि अन्धविवेकीरूपेण आक्रमणं कुर्वती अस्ति कुर्स्क ओब्लास्टस्य।
रूसस्य आपत्कालीनस्थितिमन्त्रालयेन उक्तं यत् एतेषां आक्रमणानां कारणेन क्षतिहानिः न्यूनीकर्तुं रूसदेशः प्रतिदिनं युक्रेनदेशस्य सशस्त्रसेनाभिः आवासीयक्षेत्रेषु पातितानां विस्फोटकानाम् विच्छेदनं नाशं च कर्तव्यम्। विगत २४ घण्टेषु सीमाबस्तीद्वयेषु षट् विस्फोटकानि प्रविधिविदः स्वच्छं कृतवन्तः, यत्र निजगृहस्य छतौ अवतरितः हवाईबम्बः अपि अस्ति तदतिरिक्तं तकनीकिभिः फ्यूजयुक्तं टङ्कविरोधी खानिम् आविष्कृतम् ।
शारोवः सर्वाणि विस्फोटकानि ड्रोन्-यानैः भूलक्ष्येषु पातितानि इति बोधयति स्म ।
कुर्स्कक्षेत्रस्य स्वास्थ्यविभागस्य कार्यवाहकप्रमुखस्य उद्धरणं दत्त्वा tass इति समाचारसंस्थायाः अनुसारं युक्रेनदेशस्य सशस्त्रसेनाभिः कुर्स्कक्षेत्रे बृहत्प्रमाणेन आक्रमणेन ११ बालकाः सहितं २१९ जनाः मृताः। युक्रेनदेशस्य आक्रमणस्य कारणात् कुर्स्कसीमाक्षेत्रे पञ्च चिकित्सासंस्थाः नियमितरोगिणां चिकित्सां त्यक्तवन्तः।
३० तमे दिनाङ्के रूसस्य रक्षामन्त्रालयस्य प्रतिवेदनानुसारं युक्रेनदेशेन कुर्स्कक्षेत्रे युद्धे ७८०० तः अधिकाः सैन्यकर्मचारिणः, ७५ टङ्काः, ५०७ बखरीवाहनानि च हारितानि सन्ति विगत २४ घण्टेषु रूसीसेना कुर्स्कक्षेत्रे युक्रेनदेशस्य कमाण्डोभिः कृताः पञ्च आक्रमणानि प्रतिहृतवन्तः।
प्रतिवेदन/प्रतिक्रिया