समाचारं

"ट्रांसफॉर्मर्स्: ओरिजिन्स्" इत्यस्य प्रदर्शनं २७ सितम्बर् दिनाङ्के भविष्यति, यत् नूतनस्य जगतः द्वारं उद्घाटयितुं नायकानां उत्पत्तिस्थानं प्रति प्रत्यागमिष्यति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः झोउ हुइक्सियाओवान्) ३० अगस्त दिनाङ्के अमेरिकन पैरामाउण्ट् एनिमेशन कम्पनी तथा अमेरिकन हास्ब्रो कम्पनी द्वारा निर्मितस्य "ट्रांसफॉर्मर्स्: ओरिजिन्स्" इति चलच्चित्रस्य आधिकारिकरूपेण घोषणा अभवत्, आधिकारिकतया च २७ सितम्बर् दिनाङ्के मुख्यभूमियां अवतरितुं पुष्टिः कृता ।नाट्यशृङ्खला अपि निर्धारितं प्रकाशितवती पूर्वावलोकनं तथा निर्धारितं पोस्टरम्। "transformers" श्रृङ्खलायां नूतनकार्यरूपेण, एतत् चलच्चित्रं cybertron इत्यस्य गृहग्रहं प्रति प्रत्यागच्छति, transformers इत्यस्य गृहग्रहे, तथा च autobot नेता optimus prime तथा decepticon नेता megatron इत्येतयोः प्रतिद्वन्द्वीत्वात् पूर्वं युवानां साक्षी भवति, bumblebee , alita and अन्ये ट्रांसफॉर्मर्-जनाः साइबर्ट्रोन्-नगरे युवावस्थायां भावुकं च साहसिकं कार्यं कुर्वन्ति ।
समयसूचना सूचना।
अन्तिमविमोचनस्य ट्रेलरे ऑप्टिमस प्राइम, मेगाट्रॉन् च प्रेक्षकाणां ज्ञातस्य असङ्गतेः विपरीतौ स्तः, तथा च उत्तमभ्रातरः ओरियन पैक्स, डी१६ च भवन्ति ये पार्श्वे पार्श्वे गच्छन्ति, सर्वं च वदन्ति यथा निम्नस्तरीयरोबोट् ये अद्यापि परिवर्तनक्षमतायां निपुणतां न प्राप्तवन्तः, तौ केवलं खननेन एव जीवनयापनं कर्तुं शक्नुवन्ति । एकस्मिन् दुर्घटनायां तौ तत्र कचराविसर्जनकेन्द्रे कार्यं कुर्वतः बम्बलबी-१२७-युवकस्य अलिता-इत्यस्य च साक्षात्कारं कृतवन्तौ । साइबरट्रॉन् इत्यस्य भव्यदृश्यानि चकाचौंधं जनयन्ति, परन्तु तेषां सौन्दर्यस्य अधः संकटः अस्ति । एकस्मिन् रहस्यपूर्णे गुहायां ते युआन्जु-नद्याः त्रयोदशहीरकेषु अन्यतमं मास्टर टाइटेनियमं मिलितवन्तः, मास्टर टाइटेनियमस्य साहाय्येन ते परिवर्तनसाधनं प्राप्य अभिलाषितं परिवर्तनक्षमतां प्राप्तवन्तः शत्रुस्य अनुसरणं, अवरोधं च सम्मुखीकृत्य ऑप्टिमस् प्राइम, मेगाट्रॉन्, बम्बलबी, अलिटा च प्रथमं परिवर्तनं बहुधा भवति स्म । साइबर्ट्रोन् इत्यस्य गुप्तगुप्तं ज्ञात्वा ते साइबर्ट्रोन् इत्यस्य उद्धाराय स्वस्य परिवर्तनक्षमतानां उपयोगं कर्तुं निश्चयं कृतवन्तः, तथा च वैभवस्य युद्धं आरभ्यतुं प्रवृत्तम् आसीत्, किं ते शक्तिशालिनः शत्रुणां सम्मुखे विजयं प्राप्नुयुः? किमर्थं ऑप्टिमस् प्राइम् मेगाट्रॉन् च मतभेदः आसीत्, एकत्र गच्छन्तीनां सहचरानाम् कृते पुरातनशत्रुषु परिणतः च?
अन्तिमरूपेण स्थापिते पोस्टरे नायकसमूहः ऑप्टिमस् प्राइम, मेगाट्रॉन्, बम्बलबी, अलिटा च गन्तुं सज्जाः सन्ति ।
एकत्र विमोचिते अन्तिमरूपेण स्थापिते पोस्टरे ऑप्टिमस प्राइम नेतृत्वमॉड्यूल् उच्चैः धारयति तथा च आशायाः प्रकाशं वैभवेन प्रकाशयति। नायकाः ऑप्टिमस प्राइम, मेगाट्रॉन्, बम्बलबी, अलिटा च गन्तुं सज्जाः सन्ति, अनेके लोकप्रियाः पात्राः च आश्चर्यजनकरूपेण उपस्थिताः सन्ति ।
17 वर्षाणि अभवन् यदा "transformers" चलच्चित्रश्रृङ्खला २००७ तमे वर्षे बृहत्पर्दे अवतरति स्म "transformers: origins" इत्यनेन "transformers" ip श्रृङ्खलायाः पुनः सजीवीकरणं कृतम् अस्ति यत् एतत् न केवलं प्रेक्षकाणां कृते transformers इत्यस्य उत्पत्तिकथायाः साक्षिणः भवितुं नेति form of a movie for the first time, the film the all-star cast behind the scenes is even more luxurious, यत्र क्रिस हेम्सवर्थः ऑप्टिमस प्राइम इत्यस्य नामकरणं करोति तथा च स्कारलेट् जोहानसनः अलिटा इत्यस्य नामकरणं करोति ब्रायन टायरी हेनरी मेगाट्रॉन् इत्यस्य स्वरं ददाति, तथा च "मोर्फियस" इति "मैट्रिक्स" श्रृङ्खलायाः लॉरेन्स फिशबर्न् मास्टर टाइटेनियमस्य स्वरं ददाति नायकाः नूतनयुगस्य आरम्भार्थं एकत्रिताः भवन्ति ।
सम्पादक वू longzhen
झाओ लिन् द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया