समाचारं

१६ वर्षाणाम् अनन्तरं अमेरिकनगायकः कान्ये चीनदेशे प्रदर्शनं करिष्यति, येन ध्यानं आकर्षयिष्यति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ अगस्त दिनाङ्के हाइको पर्यटनब्यूरो इत्यस्य संस्कृतिक्रीडाब्यूरो इत्यस्य प्रमुखः पत्रकारसम्मेलने घोषितवान् यत् १५ सितम्बर् दिनाङ्के मध्यशरदमहोत्सवस्य अवकाशस्य प्रथमदिने प्रसिद्धः अमेरिकन-रैपरः कान्ये वेस्ट् विश्वभ्रमणस्य अडिशनं 2019 दिनाङ्के करिष्यति हाइकोउ वुयुआन्हे स्टेडियम।
कान्ये चीनदेशे प्रदर्शनं करिष्यति इति वार्ता यूरोपीय-अमेरिकन-सङ्गीत-प्रेमिणां मध्ये पूर्वमेव चर्चां प्रेरितवती अस्ति, जुलै-मासे सामाजिक-मञ्चेषु कान्ये चीन-देशे प्रदर्शनं कर्तुं शक्नोति इति अफवाः अभवन् । कतिपयदिनानि पूर्वं चीनगणराज्यस्य संस्कृतिपर्यटनमन्त्रालयस्य आधिकारिकजालस्थलेन राष्ट्रियविदेशसम्बद्धव्यापारिकप्रदर्शनक्रियाकलापयोः कान्येविश्वभ्रमणस्य अडिशनस्य पञ्जीकरणसूचना घोषिता पंजीकृतप्रदर्शनसमयः ७ सितम्बरदिनाङ्कः अस्ति, तथा च location is haikou wuyuanhe stadium hainan zhongsheng संस्कृति तथा क्रीडा समूह कं, लिमिटेड रिपोर्ट तथा अनुमोदन समय 19 अगस्त था। अडिशन-भ्रमणस्य आधिकारिक-घोषणया शीघ्रमेव सङ्गीत-प्रेमिणः मध्ये चर्चाः आरब्धाः, बहवः प्रशंसकाः पूर्वमेव स्वस्य परिवहन-टिकटं होटेल-आरक्षणस्य च सूचनां स्थापितवन्तः, ते वदन्ति यत् ते मध्य-शरद-महोत्सवस्य अवकाशे शो द्रष्टुं हाइको-नगरं गन्तुं सज्जाः सन्ति
कान्ये वेस्ट् एकः प्रसिद्धः अमेरिकनः रैपरः, सङ्गीतनिर्माता, व्यापारी च अस्ति सः विश्वस्य प्रभावशालिनः रैप-हिप-हॉप्-सङ्गीतनिर्मातृषु अन्यतमः अस्ति hand, kanye अपि अतीव सफलः व्यापारी अस्ति तस्य व्यक्तिगतः फैशनब्राण्ड् yeezy (coconut shoes) विश्वे अत्यन्तं लोकप्रियः अस्ति । सङ्गीतस्य व्यापारस्य च सफलतायाः परे पक्षे कान्ये अपि विवादास्पदः सार्वजनिकव्यक्तिः अस्ति यत् सः पूर्वं सामाजिकमञ्चेषु स्थापितानां अनुचितटिप्पणीनां कारणेन कोलाहलं कृतवान् आसीत्, अनुचितटिप्पणीनां कारणेन जनमतस्य तूफानस्य कारणतः सः बहुभिः ब्राण्ड्-द्वारा समाप्तः अभवत् , एडिडास् तथा कान्ये ये इत्यनेन अक्टोबर् २०२२ तमे वर्षे नारिकेले जूतानां विक्रयसहकार्यं स्थगितम् ।अस्मिन् वर्षे जूनमासे एडिडास् इत्यस्य आधिकारिकजालस्थले नारिकेले जूतानां निष्कासनस्य अन्तिमपरिक्रमः आयोजितः
संवाददातारः अवलोकितवन्तः यत् कान्ये इत्यस्य अडिशन-भ्रमणस्य विषये हाइको-नगरस्य १२३४५-सरकारी-सेवा-हॉटलाइन्-इत्यस्य आधिकारिकजालस्थले नागरिकानां बहवः सन्देशाः आसन् यत् कान्ये-इत्यस्य दुष्टः अमेरिकन-कलाकारः अस्ति, यः सामाजिक-माध्यमेषु पोस्ट्-करणं अनुचितं कृतवान् टिप्पणी चीनदेशे प्रदर्शनार्थं उपयुक्ता नास्ति इति a rare cultural and tourism opportunity for haikou, "अहं मम विश्वासः अस्ति यत् एषः अपूर्वः अवसरः अस्ति। हैनान् सांस्कृतिकपर्यटनेन अवसरः गृहीत्वा तस्य सम्यक् प्रचारः करणीयः। मम विश्वासः अस्ति यत् एतत् निश्चितरूपेण हाइकोनगरे असंख्ययातायातस्य पर्यटनस्य च अर्थव्यवस्थां आनयिष्यति। अहं श्रोष्यामि इति आशासे भवतः मतं प्रति, एतत् कठिनतया प्राप्तं अवसरं जितुम् प्रयतध्वम्।"
अगस्तमासस्य २७ दिनाङ्के एकः नागरिकः सन्देशं त्यक्तवान् यत् कान्ये इत्यस्य प्रदर्शनं यथानिर्धारितं भविष्यति वा इति हैको नगरपालिकायाः ​​पर्यटन, संस्कृतिः, रेडियो, दूरदर्शनं, क्रीडाब्यूरो च प्रतिवदति स्म यत् कान्ये इत्यस्य प्रदर्शनस्य स्थितिः सत्या अस्ति तथा च प्रदर्शनस्य समयः सामग्री च परिवर्तयितुं शक्यते इति .
२००८ तमे वर्षे कान्ये शाङ्घाई-नगरे, बीजिंग-नगरे च संगीतसङ्गीतं कृतवान् । इदं प्रदर्शनं श्रवणसत्ररूपेण भवति, तथा च कार्यक्रमव्यवस्था नियमितसङ्गीतसमारोहात् भिन्ना भवितुम् अर्हति, सम्प्रति प्रदर्शनं टिकटमञ्चे न स्थापितं, प्रदर्शनस्य समयसूची च अद्यापि सार्वजनिकं न कृतम्
ज्ञातव्यं यत् कान्ये चीनदेशस्य प्रति सदैव मैत्रीपूर्णं दृष्टिकोणं धारयति स्म, यत् तस्य पृष्ठभूमिसम्बद्धं भवितुम् अर्हति । कान्ये इत्यस्य जन्म १९७७ तमे वर्षे अटलाण्टा-नगरे अभवत् ।तस्य मातापितरौ ३ वर्षीयौ तलाकं प्राप्तवन्तौ, कान्ये च स्वमातुः अनुसरणं कृत्वा शिकागो-नगरे निवसति स्म । १९८३ तमे वर्षे कान्ये इत्यस्य माता नानजिंग् विश्वविद्यालयं गत्वा अध्यापनार्थं गता, कान्ये स्वमातुः अनुसरणं कृत्वा नानजिङ्ग्-नगरस्य प्राथमिकविद्यालये नामाङ्कनं कृतवान् ।
यांगजी इवनिंग न्यूज/ziniu news संवाददाता शेन झाओ
शेङ्ग युआन्युआन् द्वारा प्रूफरीडिंग
प्रतिवेदन/प्रतिक्रिया