समाचारं

दाओलाङ्ग् इत्यनेन ऑनलाइन-सङ्गीतसमारोहः कृतः, प्रथमार्धघण्टे दर्शकानां संख्या २ कोटिभ्यः अधिका अभवत्

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अन्ततः भवतः प्रतीक्षां कुर्वन् अस्ति!" प्रसारणानन्तरं, तत्र 20 मिलियनतः अधिकाः जनाः तत् अवलोकितवन्तः।
नेटिजन्स् इत्यस्य टिप्पण्याः लाइव् प्रसारणस्य माध्यमेन शीघ्रं स्क्रॉल कृताः, येन दाओलाङ्ग इत्यस्य प्रति तेषां प्रेम्णः आकांक्षा च व्यक्ता अभवत् । प्रेससमयपर्यन्तं सङ्गीतसमारोहः अद्यापि प्रचलति स्म ।
ऑनलाइन-सङ्गीतसमारोहे, दाओलाङ्गः द्वितीयगीतस्य कृते परिचितं "भेषवस्त्रे भेड़िया" गायितवान्, अपि च "प्रेमी", "आवेगस्य दण्डः", "२००२ तमे वर्षे प्रथमः हिमः" इत्यादीनि गीतानि अपि गायिष्यति तदतिरिक्तं , सन्ति अपि च नूतनस्य एल्बमस्य "a few mountain songs" इत्यस्य गीतानि यथा "रक्षासागरनगरम्" तथा "inverted song" इत्यादीनि व्यापकरूपेण प्रसारितानि । अनेके नेटिजनाः अपेक्षां प्रकटितवन्तः यत् दाओलाङ्गस्य भ्रमणसङ्गीतसमारोहस्य टिकटं शीघ्रमेव मुक्तं भविष्यति।
दाओलाङ्गस्य वास्तविकं नाम लुओ लिन् अस्ति, मूलतः सिचुआन्-नगरस्य ज़िझोङ्ग्-नगरस्य अस्ति, २००४ तमे वर्षे तस्य एल्बम् "द फर्स्ट् स्नो इन २००२" इति देशे सर्वत्र लोकप्रियः अभवत्
अस्मिन् ऑनलाइन-सङ्गीतसमारोहे कुलम् ३० प्रकारस्य चीनीय-पाश्चात्य-वाद्ययन्त्राणां उपयोगः कृतः इति कथ्यते, यत्र ३० तः अधिकाः सङ्गीतकाराः भागं गृहीतवन्तः, दलं च सम्पूर्णं मासं यावत् एकत्र कार्यं कुर्वन्ति अस्य ऑनलाइन-सङ्गीतसमारोहस्य विषयस्य विषये दाओलाङ्गः तत् परिष्कृतवान् यत्, "लोकस्वभावस्य तानि वास्तविकध्वनयः प्रत्येकयुगस्य 'लोकगीतेषु' परिणमन्ति" इति
अस्मिन् समये दाओलाङ्ग् इत्यनेन ऑनलाइन-सङ्गीतसमारोहः कृतः, यत् आगामि-भ्रमण-सङ्गीतसमारोहस्य वार्म-अप इति अपि गणयितुं शक्यते । इदं कथ्यते यत् बहुकालपूर्वं "दाओलाङ्गस्य "where folk songs ring" tour concert" इति चेङ्गडु-नगरे, ग्वाङ्गझौ-नगरे च अनुमोदितं वा अनुज्ञापत्रं वा प्राप्तम् अस्ति । अस्य भ्रमणसङ्गीतसमारोहस्य चेङ्गडु-विरामस्य घोषितं प्रदर्शनस्थलं चेङ्गडु-फीनिक्स-पर्वत-क्रीडा-उद्यान-व्यापकव्यायामशाला अस्ति, तथा च घोषित-प्रदर्शन-तिथिः २१, २२ सितम्बर्-दिनाङ्केषु १९:०० तः २२:०० वादनपर्यन्तं भवति
रेड स्टार न्यूज रिपोर्टर झांग शिहाओ संपादक जेंग क्यूई
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया