समाचारं

हेडहन्टर्-जनाः ibm-कर्मचारिणः परिच्छेदितान् लक्ष्यं कृतवन्तः! "बिग् ब्लू इत्यस्य" चीनव्यापारः कुत्र गमिष्यति ?

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव यथा ibm चीनस्य अनुसंधानविकासविभागेन समग्रपरिच्छेदस्य घोषणा कृता, तथैव केषाञ्चन स्थानीयप्रौद्योगिकीकम्पनीनां हेडहन्टर्-जनाः कार्यवाहीम् आरब्धवन्तः, भविष्ये च "बिग् ब्लू" इत्यनेन चीनदेशे स्वव्यापारस्य विकासः कथं भविष्यति इति अपि उद्योगे व्यापकं ध्यानं आकर्षितवान्
चीन बिजनेस न्यूजस्य एकस्य संवाददातुः मते वयं उद्योगस्य विभिन्नस्रोताभ्यां ज्ञातवन्तः यत् अस्मिन् परिच्छेदस्य दौरे सहस्राणि अनुसंधानविकासकर्मचारिणः सम्मिलिताः सन्ति, परन्तु इदानीं चीनदेशे १०,००० तः अधिकाः कर्मचारीः सन्ति, परन्तु एतत् तस्य प्रायः २०,००० कर्मचारिणः अपेक्षया आर्धेन न्यूनीकृतम् अस्ति शिखरकालः । चीनदेशे कर्मचारिणां संख्यां प्रकटयितुं ibm संस्था नकारयति।
आन्तरिकरूपेण पुनः प्रदर्शितस्य सभायाः निमेषस्य अनुसारं ibm इत्यनेन यस्मिन् दिने एतस्य परिच्छेदस्य दौरस्य घोषणा कृता तस्मिन् दिने त्रिनिमेषात्मकं सम्मेलन-कॉलं कृतम् । वैश्विक उद्यमप्रणालीविकासस्य ibm इत्यस्य उपाध्यक्षः jack hergenrother इत्यनेन उक्तं यत् ibm infrastructure इत्यनेन चीनीयप्रणालीप्रयोगशालातः विदेशेषु अन्येषु ibm आधारभूतसंरचनानां आधारेषु विकासकार्यं स्थानान्तरयितुं निर्णयः कृतः।
"वयं चीनदेशे सर्वेभ्यः विकासमिशनेभ्यः निर्गच्छामः" इति सः अवदत् "अस्माकं संस्थायाः पूर्णमूल्यं उद्घाटयितुं साहाय्यं कर्तुं तथा च चुनौतीपूर्णे वैश्विकविपण्ये स्थायिव्यापारं प्राप्तुं साहाय्यं कर्तुं आईबीएम आधारभूतसंरचना निरन्तरं परिवर्तते।
हेर्गेन्रोथरः अवदत् यत् एतत् परिवर्तनं विपण्यगतिशीलतायाः, तीव्रप्रतिस्पर्धायाः च प्रभावेण अभवत् । सः स्वीकृतवान् यत् चीनस्य आधारभूतसंरचनाव्यापारः अन्तिमेषु वर्षेषु न्यूनीकृतः अस्ति।
सः ibm z इत्यस्य उल्लेखं कृतवान् यत् ibm इत्यस्य महत्त्वपूर्णः मेनफ्रेम् व्यवसायः अस्ति तथा च ibm इत्यस्य हाइब्रिड् क्लाउड् रणनीत्याः महत्त्वपूर्णः भागः अस्ति । ibm इत्यस्य चीनव्यापाररणनीत्याः एतत् समायोजनं भण्डारणस्य दृष्ट्या ibm z होस्ट् इत्यस्य माङ्गल्याः प्रत्यक्षतया प्रभावितं भवति, ibm इत्येतत् तीव्रप्रतिस्पर्धायाः सामना कर्तुं विकासकार्यं न्यूनेषु स्थानेषु एकीकृत्य स्थापयति
ibm भण्डारण-इञ्जिनीयरिङ्गस्य उपाध्यक्षः danny mace इत्यनेन उक्तं यत् ibm इत्यस्य वैश्विकग्राहकानाम् व्यावसायिकरणनीत्याः च समर्थनार्थं एतत् सामरिकं समायोजनं आवश्यकं कार्यम् अस्ति।
अस्याः समागमस्य कार्यवृत्तानुसारं ibm z तथा ibm storage इति चीनदेशे ibm इत्यस्य प्रमुखव्यापारक्षेत्रद्वयम् अस्ति । ibm इत्यस्य पूर्वकर्मचारिणः चीन बिजनेस न्यूज इत्यस्मै अवदत् यत् चीनदेशे ibm z इत्यस्य व्यापारस्य परिमाणं भण्डारणं च अल्पं नास्ति।
परन्तु अन्तिमेषु वर्षेषु चीनदेशे ibm इत्यस्य राजस्वं लाभान्तरं च महतीं न्यूनीकृतम् अस्ति । कम्पनीयाः २०२३ तमस्य वर्षस्य वित्तीयप्रतिवेदने ज्ञायते यत् चीनीयविपण्ये राजस्वस्य वर्षे वर्षे प्रायः २०% न्यूनता अभवत् ।
ibm इत्यस्य एकः अन्तःस्थः चीन बिजनेस न्यूज इत्यस्मै प्रकाशितवान् यत् यद्यपि सहस्राणि अनुसंधानविकासकर्मचारिणः परित्यक्ताः सन्ति तथापि उपर्युक्तौ व्यापारौ चीनदेशे अद्यापि विद्यते, विक्रयणं सेवा च प्रभाविता न भविष्यति। "आईबीएम जेड् अद्यापि विक्रेतुं शक्यते, परन्तु बृहत् राज्यस्वामित्वयुक्ताः उद्यमाः तत् न क्रीणन्ति।"
चीन बिजनेस न्यूज इत्यस्य एकस्य संवाददातुः मते चीनदेशस्य पूर्वपीढीयाः ibm z बृहत्परिमाणस्य सर्वराः सॉफ्टवेयराः च अद्यापि बह्वीषु बङ्केषु अन्येषु च वित्तीयसंस्थासु नियोजिताः सन्ति एतेषां उपकरणानां परिपालनं निरन्तरं भविष्यति, परन्तु तत्र कोऽपि न भविष्यति अग्रे अद्यतनम्।
चीनदेशे ibm इत्यस्य अन्ये के व्यापाराः सन्ति येषां विषये बहवः जनाः चिन्तिताः सन्ति? ibm इत्यनेन परिचितः एकः व्यक्तिः china business news इत्यस्मै अवदत् यत् "ibm इत्यस्य निगमपरामर्शसेवाः अधुना चीनदेशस्य महत्त्वपूर्णव्यापारविभागेषु अन्यतमाः अभवन् । तदतिरिक्तं सॉफ्टवेयरस्य भागः अपि अस्ति तथा च हार्डवेयर-रक्षणस्य भागः अपि अस्ति, परन्तु निश्चितरूपेण न अस्ति पूर्ववत् विशालः।"
गतवर्षस्य अगस्तमासे ibm इत्यनेन चीनीयविपण्ये जनरेटिव् एआइ तथा डाटा प्लेटफॉर्म वाट्सन्स् इति प्रक्षेपणं कृतम् । संवाददातुः अवगमनानुसारं सम्प्रति एतत् कम्पनीयाः मुख्यं सॉफ्टवेयर-मञ्च-उत्पादम् अस्ति । अधुना एव गतसप्ताहे ibm इत्यस्य enterprise ai शिखरसम्मेलने turing new intelligence इति घरेलुबुद्धिमान् कम्प्यूटिंगसेवाप्रदातृणा ibm watsonx इत्यस्य त्रयः प्रमुखाः कार्यात्मकघटकाः स्वीकरणस्य घोषणा कृता ट्युरिंग् न्यू इन्टेलिजेण्ट् कम्प्यूटिङ्ग् इत्यस्य अध्यक्षः मुख्यकार्यकारी च चीन बिजनेस न्यूज इत्यस्मै व्याख्यातवान् यत् वाट्सन्स् केवलं विविधाः टूल् किट् इति ।
ibm इत्यनेन चीनदेशे स्वस्य निगमपरामर्शव्यापारस्य विशिष्टपरिमाणं न प्रकटितम्, परन्तु ibm consulting greater china इत्यस्य अध्यक्षः chen kedian इत्यनेन china business news इत्यस्मै उक्तं यत् चीनीयकम्पनीनां विदेशेषु माङ्गल्याः विषये सः आशावादी अस्ति। "विदेशं गमनम् चीनीयकम्पनीनां कृते अतीव स्पष्टा दिशा अभवत्, "शेन्, टिकटोक् च विदेशेषु उत्तमं प्रदर्शनं कुर्वतः। ibm इत्यस्य परामर्शव्यापारः विश्वस्य पञ्चमहाद्वीपेषु विस्तृतः अस्ति।
ibm इत्यस्य पूर्वकर्मचारिणः बहवः खेदं प्रकटितवन्तः यत् कम्पनी एतावत्पर्यन्तं प्राप्तवती अस्ति। ibm इत्यस्य पूर्व उपाध्यक्षः अवदत् यत् विगतकेषु वर्षेषु चीनदेशे ibm इत्यस्य २०,००० कर्मचारीः अद्यापि सन्ति, परन्तु अन्तिमेषु वर्षेषु कर्मचारिणां संख्या केवलं प्रायः अर्धं एव अभवत्
ibm greater china इत्यस्य पूर्वसीईओ alain benichou इत्यस्य मते कर्मचारिणां संख्यायां न्यूनता विगतकेषु वर्षेषु ibm इत्यस्य व्यवसायानां क्रमिकस्पिन-ऑफ्-सम्बद्धैः अपि सम्बद्धा अस्ति अक्टोबर् २०२० तमे वर्षे ibm इत्यनेन वैश्विकसूचनाप्रौद्योगिकीसेवानां (gts) आधारभूतसंरचनाप्रबन्धनसेवाव्यापारस्य विभाजनं कृत्वा kyndryl इति संस्था स्थापिता । अतः कर्मचारिणां संख्या पूर्वकालस्य संख्यायाः तुलनीयः नास्ति इति निश्चितरूपेण बाओ ज़ुओलान् पत्रकारैः सह उक्तवान्।
ibm इत्यस्य एकः कर्मचारी पत्रकारैः अवदत् यत् "ibm दीर्घकालं यावत् चीनीयविपण्यस्य अतीव कट्टरसमर्थकः अस्ति, बहु निवेशं च कृतवान्। अद्यतनः निर्णयः असहायः कदमः अस्ति।
ibm प्रौद्योगिकीजगति "whampoa military academy" इति नाम्ना प्रसिद्धः अस्ति तथा च अनेकेषां प्रौद्योगिकी-अभ्यासकानां कृते "प्रथमं कार्यं" अपि अस्ति । अन्तिमेषु वर्षेषु कम्पनीतः राजीनामा दत्ताः बहवः कर्मचारी उद्यमिनः अभवन्, अथवा स्थानीयप्रौद्योगिकीकम्पनीषु सम्मिलिताः, एआइ क्षेत्रे "प्रवृत्तिनिर्मातारः" अभवन्
चीन बिजनेस न्यूजस्य संवाददाता ज्ञातवान् यत् अस्य छंटनीयाः अस्य दौरस्य अनन्तरं चीनीयप्रौद्योगिकीकम्पनीनां हेडहन्टर्-जनाः प्रतिभानां नियुक्तिं कर्तुं आरब्धवन्तः, विशेषतः कृत्रिमबुद्धिः, क्लाउड् कम्प्यूटिङ्ग् च सम्बद्धाः पदाः। अन्यः उद्यमी यः ibm इत्यस्मात् राजीनामा दत्तवान् सः चीन बिजनेस न्यूज इत्यस्मै अवदत् यत् "अस्मिन् समये बहवः पुरातनसहकारिणः स्वकार्यं त्यक्तवन्तः, बहवः जनाः अस्माकं कम्पनीयां सम्मिलितुं इच्छन्ति" इति ।
परन्तु केचन स्थानीयप्रौद्योगिकीकम्पनयः यदा पृष्टाः यत् ते ibm इत्यस्मात् जनान् "शिकारं" कर्तुं विचारयन्ति वा इति तदा पत्रकारैः अवदन् यत् "जनानाम् नियुक्त्या व्ययः वर्धयितुं शक्यते, अतः तेषां सावधानतायाः आवश्यकता वर्तते" इति
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया