समाचारं

२०२४ "रङ्गिणी चीन" डाली राष्ट्रियचलच्चित्रसप्ताहः ५ सितम्बर् दिनाङ्के उद्घाटितः भविष्यति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० अगस्तदिनाङ्के युन्नानप्रान्तीयजनसर्वकारस्य सूचनाकार्यालयेन २०२४ तमस्य वर्षस्य "रङ्गिणी चीन" डालीराष्ट्रीयचलच्चित्रसप्ताहस्य परिचयार्थं पत्रकारसम्मेलनं कृतम् अयं चलच्चित्रसप्ताहः युन्नानदेशस्य डालीनगरे सितम्बर् ५ तः ९ पर्यन्तं भविष्यति।

कथ्यते यत् अयं चलच्चित्रसप्ताहः चीन-साहित्यिक-कला-वृत्तानां चलच्चित्र-कला-केन्द्रस्य, युन्नान्-प्रान्तीय-रेडियो-दूरदर्शन-ब्यूरो, डाली-प्रान्तस्य जनसर्वकारस्य च सह-प्रायोजितः अस्ति "प्रकाशस्य छायायाश्च युगे डाली - डालीयां जीवनस्य प्रेम्णि पतनम्" इति विषयेण सह "प्रतिबिम्बद्वारा विश्वं दृष्ट्वा संग्रहद्वारा डालीं दृष्ट्वा" इति अवधारणायाः सह "लेन्से डाली" इति लघुवीडियोप्रतियोगिता अस्ति , उद्घाटनसमारोहः, जातीयविषयकस्य चलच्चित्रस्य दानप्रदर्शनं, जातीयः अत्र अष्टक्रियाकलापाः सन्ति यथा चलचित्रकार्निवलः, प्रसिद्धचलच्चित्रनिर्मातृणां डालीभ्रमणं, डालीचलच्चित्रदूरदर्शनविकाससंगोष्ठी, रोमान्टिकसिटी·स्टारलाइट्-रात्रिः, चलचित्रदली·कदापि न समाप्तः चलच्चित्रसप्ताहः .

डाली-नगरस्य दीर्घः इतिहासः, भव्यसंस्कृतिः च अस्ति, अस्य प्राकृतिकः पारिस्थितिकी-सौन्दर्यः, समृद्धः इतिहासः संस्कृतिः च, रङ्गिणः जातीय-रीतिरिवाजाः च जनान् दृश्येषु भ्रमणं कर्तुं, चित्रेषु भ्रमणं कर्तुं, हृदये सौन्दर्यं च अनुभवितुं च शक्नुवन्ति प्राकृतिक स्टूडियो"। "पञ्चसुवर्णपुष्पाणां" काव्यगायनात् आरभ्य, "अजगर" इत्यस्मिन् खड्गयुद्धपर्यन्तं, "वायुः कुत्र गच्छति" इत्यस्मिन् आत्मायाः चिकित्सापर्यन्तं, प्रतिवर्षं डालीनगरे शतशः चलच्चित्रदूरदर्शननाटकानि शूटिंग् भवन्ति, विशालं च संख्यायां चलच्चित्रदूरदर्शनकृतिः अपि डालीनगरे निर्मिताः सन्ति ।

"रङ्गिणी चीन" डाली जातीय चलच्चित्रसप्ताहः युन्नाननगरे आयोजितः प्रथमः राष्ट्रियः जातीयविषयकः चलच्चित्रप्रदर्शनस्य सांस्कृतिकः कार्यक्रमः अस्ति यत्र प्रकाशस्य छायायाः च कलाभिः सह विविधाः समृद्धाः च चीनीयसंस्कृतिः सजीवरूपेण प्रस्तुता अस्ति, तथा च आदानप्रदानस्य, अन्तरक्रियाणां, आध्यात्मिकदृष्टिकोणं च दर्शयति। सर्वेषां जातीयसमूहानां परस्परनिर्भरता च। अस्मिन् चलच्चित्रसप्ताहे प्रथमवारं "चलचित्रोद्यानस्य" नूतना अवधारणा प्रस्ताविता, "चलच्चित्रोद्यानम्" बहिः चलच्चित्रस्वर्गस्य निर्माणं कृतवान्, "पुष्पाणि, हिमचन्द्रं च" इति गहने विषादस्य मध्ये वयं "काव्यस्य, सामञ्जस्यस्य च" गहनतया अनुभवं कर्तुं शक्नुमः "हरितजलं, हरितपर्वताः, चलचित्रं च" दूरस्य मार्गः" । चलचित्रसप्ताहः अन्तिमेषु वर्षेषु १० प्रतिनिधि-उत्तम-राष्ट्रीय-विषयक-चलच्चित्रेषु प्रदर्शने केन्द्रितः भविष्यति, यत्र "इफ् यू लव् मी", "आई एम ए माउण्टन्", "द गोल्डन् बेल्ट्", "द एण्ड् आफ् द सी इज द ग्रास्लैण्ड्" च सन्ति ." चलचित्रस्य सृजनात्मकदलम् अपि आमन्त्रितं भविष्यति प्रेक्षकाः लाइव्-रूपेण संवादं कृतवन्तः प्रकाशस्य छायायाः च पृष्ठतः सृजनात्मककथाः साझां कृतवन्तः। आयोजनस्य कालखण्डे अतिथयः डालीप्रान्तस्य कलाकारानां द्वितीयनिवासस्थानं तथा डालीचलच्चित्रं दूरदर्शनचलच्चित्रं च द्रष्टुं आयोजिताः भविष्यन्ति " चलचित्र-दूरदर्शन-उद्योगस्य विकासे भागं ग्रहीतुं आमन्त्रितः भविष्यति। संगोष्ठीयां डाली-महोदयस्य "चलच्चित्र-दूरदर्शन + सांस्कृतिक-पर्यटनस्य" कृते नूतन-विकास-मार्गस्य अन्वेषणं कृतम्, शोध-परिणामानां निर्माणं कृतम्, तथा च डाली-नगरस्य रङ्गिणः निर्माणार्थं ठोस-सैद्धान्तिक-आधारः स्थापितः राष्ट्रीय चलचित्रराजधानी। चलचित्रसप्ताहे विशेषज्ञाः, विद्वांसः, चलच्चित्रकलाकाराः इत्यादयः शास्त्रीयराष्ट्रीयचलच्चित्रपङ्क्तयः, काव्यानि, स्थले आदानप्रदानं च अन्तरक्रियाः च पाठयितुं, राष्ट्रियचलच्चित्रेषु मौलिकसङ्गीतस्य दृश्यानां च पुनरुत्पादनार्थं च आमन्त्रिताः भविष्यन्ति चलचित्रप्रतिमाः, चित्रसङ्ग्रहसाधनानाम् प्रदर्शनी, चलच्चित्रकार्निवलक्रियाकलापद्वारा उच्चगुणवत्तायुक्तानां राष्ट्रियचलच्चित्रपोस्टरानाम् प्रदर्शनं, डालीचलच्चित्रस्य दूरदर्शनकलायाश्च वासगृहं निर्मातुं;

अयं चलच्चित्रसप्ताहः "चलच्चित्रस्य दूरदर्शनस्य च उद्योगस्य च" एकीकृतविकासे बलं ददाति तथा च दर्शनीयस्थानानि सम्बध्दयति तथा च चलचित्रदूरदर्शनपर्यटनमार्गान् प्रारभते, येन पर्यटकाः चलच्चित्रदूरदर्शन-उत्साहिणः च संयुक्तरूपेण अद्भुतपारिस्थितिकीयां स्वस्य चलच्चित्रजगत् निर्मातुं शक्नुवन्ति। एतत् चलच्चित्रसप्ताहं अवसररूपेण गृहीत्वा डाली नियमितरूपेण चलच्चित्रदर्शनस्य आदानप्रदानस्य च क्रियाकलापानाम् आयोजनं करिष्यति अस्मिन् वर्षे सेप्टेम्बरमासात् आरभ्य प्रतिमासं एकं क्लासिकं चलच्चित्रं प्रदर्शितं भविष्यति, विशेषज्ञाः, विद्वांसः, चलच्चित्रसृजनात्मकदलानि च नियमितरूपेण द्रष्टुं, अन्तरक्रियां च कर्तुं आमन्त्रिताः भविष्यन्ति प्रेक्षकैः सह चलचित्रविषयविनिमयः चलच्चित्रसप्ताहस्य प्रभावं निरन्तरं वर्धयिष्यति।

ज्ञातव्यं यत् पारम्परिकबाईवेषधारी "डाली लिटिल् गोल्डन् फ्लावर" इति डिजिटल आकृतिः अस्मिन् चलच्चित्रसप्ताहे दीप्तिमत् पदार्पणं करिष्यति। दक्षिणपश्चिमचीनदेशे प्रथमः नगरस्तरीयः आधिकारिकः आभासी-डिजिटलव्यक्तिः इति नाम्ना "डाली लिटिल् गोल्डन् फ्लावर" इति प्रसिद्धस्य राष्ट्रियचलच्चित्रस्य "पञ्चसुवर्णपुष्पाणि" इति नामकरणं कृतम् अस्ति बिम्बः । डाली राष्ट्रियचलच्चित्रसप्ताहस्य "प्रचारदूत" इति नाम्ना "डाली लिटिल् गोल्डन् फ्लावर" चलच्चित्रसप्ताहस्य क्रियाकलापश्रृङ्खलायाः प्रचारं करिष्यति, अन्तरक्रियां च करिष्यति। भविष्ये "डाली लिटिल् गोल्डन् फ्लावर" इति लघु कार्यक्रमः अपि आरब्धः भविष्यति यत् नूतनयुगे नूतने डाली इत्यस्य रीतिरिवाजाः संस्कृतिः च, एरहाई सरोवरस्य संरक्षणं, यात्रारणनीतिः, अमूर्तविरासतां, खाद्यसंस्कृतिः, तथा राष्ट्रिय एकता, तथा सर्वेभ्यः प्रस्तुतं "काङ्गशान् सहस्रवर्षेभ्यः मसिः नास्ति, "एर्हाई समुद्रः ताररहितः शाश्वतः किन्"। "डाली लिटिल् गोल्डन् फ्लावर" अपि douyin, xiaohongshu इत्यादिषु ऑनलाइन-मञ्चेषु स्थितः भविष्यति, विविध-अफलाइन-प्रचार-क्रियाकलापयोः भागं गृह्णीयात्, तथा च नगर-प्रचारं, ip-प्रसारणं, सांस्कृतिक-पर्यटन-प्रचारः, इवेण्ट्-आतिथ्यं इत्यादिषु कार्यं करिष्यति

विमर्शपूर्णं चलच्चित्रदर्शनं, रचनात्मककथासाझेदारी, शूटिंग् संसाधनप्रदर्शनम्, अमूर्तसांस्कृतिकविरासतां प्रदर्शनं, "डिजिटलसुवर्णपुष्पाणि"... अस्मिन् चलच्चित्रसप्ताहे समृद्धाः क्रियाकलापाः उपन्यासरूपाः च सन्ति, चलच्चित्रं दूरदर्शनं च उद्योगेन सह सम्बद्धं करोति, उच्चगुणवत्तायुक्तविकासस्य अन्वेषणं च करोति of "film and television + cultural tourism" नूतनमार्गः गभीररूपेण "युन्नान इति एकप्रकारस्य जीवनस्य व्याख्यां करोति" तथा च "डालीनगरे जीवनस्य प्रेम्णि पतनम्" इत्यस्य ip निर्माति, जैविकरूपेण डाली इत्यस्य अद्वितीयसुन्दरदृश्यानि, जातीयरीतिरिवाजाः, इतिहासं च एकीकृत्य तथा मानविकी, प्रेक्षकाः प्राकृतिकसौन्दर्ये निमग्नाः भूत्वा प्रकाशस्य छायायाः च आनन्दं लब्धुं शक्नुवन्ति।

रिपोर्टर/ली डोंगमेई तथा जिजिंग (इण्टर्नशिप) पेङ्ग जिंगहान (इण्टर्न्शिप)

सम्पादक/शेंग xuemei

प्रतिवेदन/प्रतिक्रिया