समाचारं

मिशेल रेस् इत्यनेन स्वपतिपुत्रयोः फोटो स्थापिता १३ वर्षीयः पुत्रः परिपक्वः स्थिरः च दृश्यते, पितुः जू जिन्हेङ्ग् इत्यस्मात् अपि लम्बः अस्ति ।

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ अगस्तस्य प्रातःकाले मिशेल् रेस् इत्यनेन सामाजिकमञ्चेषु स्वपतिस्य जू जिन्हेङ्गस्य पुत्रस्य जू जियान्टोङ्गस्य (जेडेन्) च छायाचित्रं प्रकाशितम्, यत्र "अनुमानं कुरु यत् एम सर्वाधिकं प्रेम्णा कः?"

तस्मिन् फोटो मध्ये जू जिन्हेङ्गः हल्के वर्णस्य शर्टं खाकी-पैन्टं च धारयन् सुरुचिपूर्णं, सुरुचिपूर्णं च दृश्यते । पुत्रः जू जियान्टोङ्गः मुखं आच्छादयितुं धूपचश्मा, नीलवर्णीयं शर्टं, श्वेतपैन्टं च धारयति स्म सः पितुः सदृशशैल्यां परिधानं कृतवान्, अतीव परिपक्वः स्थिरः च दृश्यते स्म । पिता पुत्रः कृष्णवर्णीयस्य यानस्य पार्श्वे गपशपं कुर्वन्तौ आस्ताम्, मुखयोः स्मितं, वातावरणं च शिथिलं स्वाभाविकं च आसीत् । पतिः पुत्रः च, अहं मन्ये तौ तां हृदये समानरूपेण प्रेम्णाताम्।

कथ्यते यत् १३ वर्षीयस्य जू जियान्टोङ्गस्य वास्तविकरूपेण एकः परिपक्वता अस्ति या तस्य वयसः परः अस्ति न केवलं तस्य वेषभूषाशैली परिपक्वा दृश्यते, अपितु तस्य आकृतिः अपि अतीव लम्बः, बलवान् च अस्ति सः स्वपितुः जू जिन्हेङ्ग् इत्यस्मात् अधिकं लम्बः इव दृश्यते .सः वस्तुतः अधिकाधिकं सफलः भवति। बाल्यकालात् एव अभिजातशिक्षां प्राप्तस्य धनिककुटुम्बस्य उत्तराधिकाररूपेण प्राप्तं आदर्शं भवितुम् अर्हति ।

बाल्यकालात् एव ललितकलासु शैक्षणिकक्षेत्रे च उत्कृष्टतां प्राप्तवान् जू जियान्टोङ्गः अधुना यूके-देशे अध्ययनार्थं गतः सः यूके-देशस्य वेलिंग्टन-महाविद्यालये अध्ययनं कुर्वन् अस्ति १७० वर्षाणाम् अधिकं कालः ये छात्राः उपस्थिताः भवितुम् अर्हन्ति ते सर्वे धनिनः वा कुलीनाः वा सन्ति।

किञ्चित्कालपूर्वं केचन नेटिजनाः विद्यालयस्य अभिभावककार्यक्रमे भागं गृहीत्वा मिशेल रेस्, जू जिन्हेङ्ग च सह संयोगेन सम्मुखीकरणस्य छायाचित्रं स्थापितवन्तः।

ली जियाक्सिन् घटनास्थले छात्राणां मातापितृभिः सह उत्साहेन संवादं कृतवान्, हसन् सौम्यः, अभिगम्यः च दृश्यते स्म । ५४ वर्षीयः मिशेल् रेस् उत्तमस्थितौ दृश्यते, सम्यक् परिपालनेन च अतीव युवा दृश्यते ।

कतिपयदिनानि पूर्वं केचन नेटिजनाः पोस्ट् कृतवन्तः यत् ते यूके-देशस्य एकस्मिन् भोजनालये मिशेल् रेस् इत्यस्याः त्रयाणां परिवारस्य च साक्षात्कारं कृतवन्तः, तथा च अवदन् यत् मिशेल् ली इत्यस्याः "पतिः अत्यन्तं कृशः अस्ति, तस्याः पुत्रः च अधुना अतीव सुन्दरः अस्ति यतः सः अत्यन्तं विशालः अस्ति" इति

इदानीं मिशेल रेस् हाङ्गकाङ्ग-नगरे स्थिता अस्ति, सा च सम्भवतः प्रत्यागतवती अस्ति यत् सा स्वपुत्रः यूके-देशे एतावत् अध्ययनं कर्तुम् इच्छति यत् प्रातःकाले एव स्वपुत्रसम्बद्धानि वार्तानि अद्यतनं करोति वा इति।