समाचारं

डोङ्ग जी स्वस्य १५ वर्षीयं पुत्रं कार्यं कर्तुं नयति तस्याः उपरि दीर्घाः केशाः सन्ति, सा १८०से.मी.

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

डोङ्ग जी इत्यस्य परितः स्थापिताः कर्मचारीः दैनिकं वीलॉग् स्थापितवन्तः, यः दीर्घकालं यावत् न दृष्टः आसीत्, सः स्वमातुः अनुसरणं कृत्वा लाइव् प्रसारणे कार्यं कर्तुं गच्छति स्म यदा माता पुत्रः च एकत्र कैमरे आविर्भूतौ तदा दृश्यम् अतीव प्रेम्णः आसीत् । एकः मालिकः इति नाम्ना डोङ्ग जी प्रायः किञ्चित् गम्भीरः भवति, परन्तु तस्याः बालकः आगच्छति चेत् तत् भिन्नं भवति तस्याः पुत्रः डोङ्ग जी इत्यस्य पिस्ताः अस्ति बालस्य मुखं परिवर्तितम् अस्ति।

डोङ्ग जी इदानीं दुर्लभतया भूमिकां गृह्णाति, यदि तस्याः कार्याणि सन्ति चेदपि सा अल्पानि भूमिकानि सहायिका अस्ति, शेषं समयं सा विक्रेतारूपेण स्वव्यापारे कार्यं करोति, अधुना सा अतीव प्रभावशाली कार्यं कुर्वती अस्ति सा अद्यापि अतीव समर्था अस्ति। अस्य प्रयोजनाय उत्पादचयनस्य पूर्वाभ्यासस्य च कृते डोङ्ग जी विशेषतया एकं स्थलं भाडेन गृहीतवती, यत् विभिन्नैः नमूनाभिः पूरितम् आसीत्, डोङ्ग जी च एकत्र प्रत्येकं कक्षं गतवन्तौ यत् तस्याः माता अद्यापि मध्यमवयसि एव करियरं आरभुं शक्नोति इति दृष्ट्वा डिंग्डिङ्ग् इत्यनेन अपि तथैव कर्तव्यम् तस्याः मातुः कृते गर्वः भवतु!

पञ्चदशवर्षीयः सन् डिङ्गडिंग् इत्यस्य ऊर्ध्वता १८०से.मी सः बालकः आसीत् अधुना, वेणुस्तम्भवत् कृशः।

डोङ्ग जी धैर्यपूर्वकं स्वपुत्रेण सह परिभ्रमति स्म सा श्वेतवर्णीयं टी-शर्टं कृष्णवर्णीयं शिथिलं शॉर्ट्स् च धारयति स्म तस्याः पृष्ठं बालकसमूहस्य सदस्यस्य सदृशम् आसीत् । डोङ्ग जी इत्यनेन पूर्वं प्रकाशितं यत् तस्याः पुत्रः प्रायः विद्यालये मञ्चनाटकेषु प्रदर्शनं करोति यतः तस्य मातापितरौ मार्गं प्रशस्तं कुर्वन्ति, भविष्ये तस्य कृते मनोरञ्जनक्षेत्रे प्रवेशः उत्तमः विकल्पः भविष्यति।

डोङ्ग जी इत्यस्य स्टूडियो अपि विश्रामार्थं अटारी अस्ति तथा च स्वमातुः सह गपशपं करोति विद्रोही बालकस्य किशोरावस्थायां अधिकं व्यक्तिगतं भवितुं आरभते।

मम धारणानुसारं डोङ्ग जी इत्यस्य पुत्रः सर्वदा तारारूपस्य गोरो बालकः एव अस्ति अस्मिन् समये दृश्यमानस्य लज्जाजनकं चरणं प्राप्तवान् स्यात् तस्य केशाः स्थूलाः दीर्घाः च सन्ति heavy.भवन्तः बालकं अपि द्रष्टुं शक्नुवन्ति मम नेत्रयोः अधः पुटाः सन्ति, अपि च अस्मिन् ग्रीष्मकालीनावकाशे अहं बहु चर्मकृतः अस्मि समग्रतया अहं वृद्धः युवा च इव अनुभवामि, अहं च बहु सदृशः नास्मि मम पिता पान युएमिंग!

यदा डोङ्ग जी स्वपुत्रेण सह वार्तालापं करोति तदा बालकं द्रष्टुं शिरः उन्नयनं कर्तव्यं भवति यत् बाल्ये यदा सा कार्यक्रमं रिकार्ड् कुर्वती आसीत् तदा सा स्वमातुः सह यथा लसति स्म तस्मात् बहु भिन्नम् अस्ति so big before she knows it.

दिवसस्य कार्यं समाप्तं कृत्वा डोङ्ग जी स्वपुत्रेण सह गृहं गता, मातुः स्कन्धं आलिंगयन् सा लम्बोदरः बालकः स्वकीयः आभाः अस्ति यदा सः बहिः गमिष्यति भविष्य।

एतेषां प्रसिद्धानां बालकानां परिवर्तनेन जनाः सर्वदा भावपूर्णाः भवन्ति डोङ्ग जी इत्यस्य अपि एतेषु वर्षेषु कठिनता अभवत्। कतिपयवर्षेभ्यः परं यदि अहं मम केशशैलीं नवीनतरं कृत्वा किञ्चित् वेषं धारयामि तर्हि अहं पुनः सुन्दरः भविष्यामि इति मम विश्वासः।