समाचारं

"शीआन्-नगरे एकः पुरुषः अग्निम् अयच्छत्, समुदाये बहवः काराः दग्धाः च" इति पुलिसैः प्रतिक्रिया दत्ता: भावनात्मकविवादस्य कारणेन सः निरुद्धः अस्ति

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर शु लोंगहुआन

क्षियाङ्गबिन् अन्तर्राष्ट्रीयनगरस्य दक्षिणमण्डलस्य स्वामिना, वेइयाङ्गमण्डलस्य, शीआन्, शान्क्सीप्रान्तस्य जिमु न्यूजस्य संवाददातृभ्यः उक्तं यत् अद्यैव समुदायस्य भवनस्य १५ भूमिगतगैरेजस्य अग्निः प्रज्वलितः, अनेके वाहनानि च दग्धानि। २९ अगस्तदिनाङ्के शीआन्-नगरस्य वेइयाङ्ग-जिल्लापुलिसतः संवाददातारः ज्ञातवन्तः यत् वाङ्ग-नामकस्य पुरुषस्य कारणेन एषः दुर्घटना अभवत् यः सम्बन्धविवादस्य कारणेन अग्निम् अयच्छत् पुलिसैः अन्वेषणार्थं प्रकरणं उद्घाटितम् अस्ति

घटनास्थलम्

जिमु न्यूज इत्यस्य पूर्वसमाचारानुसारं समुदायस्य स्वामिना उक्तं यत् प्रारम्भे सः चिन्तितवान् यत् अग्निः विद्युत्वाहनस्य स्वतःस्फूर्तदहनेन अथवा भूमिगतगैरेजसर्किट् इत्यस्य स्वतःस्फूर्तदहनेन जातः इति पश्चात् सः ज्ञातवान् यत् एतत् शङ्का अस्ति अग्निप्रकोपः । २९ अगस्तदिनाङ्के अपराह्णे संवाददाता तत्स्थलं गत्वा दृष्टवान् यत् १५ भवनस्य भूमिगतगराजस्य त्रीणि काराः भूमौ दग्धाः, बहवः काराः क्षतिग्रस्ताः, भित्तिषु मरम्मतार्थं श्रमिकाः स्प्रे-रङ्गं कुर्वन्ति च सफाईकर्मचारिणः भवन १५ इत्यस्य उपरितनतलात् अधः गलियारेषु तलतः तलम् कालिखं, दागं च स्वच्छं कुर्वन्ति। समुदायस्य सम्पत्तिसुरक्षाकर्मचारिणः अवदन् यत् एकः पुरुषः अन्यस्य वाहनस्य अग्निप्रकोपं कृतवान्, तस्मात् सः शीघ्रमेव पुलिसैः नियन्त्रितः।

२९ दिनाङ्के सायं शीआन्-नगरस्य वेइयाङ्ग-जिल्ला-जनसुरक्षा-ब्यूरो-इत्यस्य एकः कर्मचारी पत्रकारैः सह अवदत् यत् २६ दिनाङ्के रात्रौ प्रायः ११वादने उपर्युक्तसमुदायस्य भूमिगत-गैरेज्-मध्ये अग्निप्रकोपः अभवत्, ब्यूरो-संस्थायाः च अभवत् अन्वेषणार्थं प्रकरणं उद्घाटितवान्। अन्वेषणानन्तरं ज्ञातं यत् वाङ्गः (पुरुषः, ४८ वर्षीयः) समुदायस्य भूमिगतगराजमध्ये सम्बन्धविवादस्य कारणेन अग्निम् अयच्छत्, येन त्रयः मोटरवाहनानि भिन्नप्रमाणेन क्षतिग्रस्ताः अभवन्, परन्तु कोऽपि घातितः नासीत् सम्प्रति आपराधिकसंदिग्धः वाङ्गः आपराधिकनिरोधेन निरुद्धः अस्ति, प्रकरणं च अग्रे प्रक्रियायां वर्तते।

पूर्वं सिचुआन् डिङ्गची लॉ फर्मस्य वकीलः हू लेई इत्यनेन विश्लेषितं यत्, तस्य पुरुषस्य नियतकालस्य कारावासस्य दण्डः त्रयवर्षेभ्यः न्यूनः न भवति परन्तु दशवर्षेभ्यः अधिकं न भवति तदनुरूपं आपराधिकदायित्वस्य अतिरिक्तं सः अपि भविष्यति स्वामिनः कारस्य हानिः भवति इति नागरिकदायित्वं वहन्ति। यदि समुदायस्य सम्पत्तिप्रबन्धनकम्पनी अग्निस्य आविष्कारं कृत्वा समये उद्धारं कर्तुं असफलं भवति तर्हि नागरिकसंहितायां प्रासंगिकप्रावधानानाम् अनुसारं सम्पत्तिप्रबन्धनकम्पनी तदनुरूपहानिषु विस्तारितं दायित्वमपि वहति।