समाचारं

उत्तराधिकारः, नवीनता, अभ्यासः च, सप्तमः चीनचलच्चित्रनवशक्तिमञ्चः जिलिन्-नगरस्य चाङ्गचुन्-नगरे आयोजितः

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर गाओ डोंगकी, हान टिङ्ग तथा मा ज़िंगक्सियाङ्ग

२०२४ तमस्य वर्षस्य अगस्तमासस्य २९ दिनाङ्के जिलिन्-नगरस्य चाङ्गचुन्-नगरे सप्तमः चीन-चलच्चित्र-नव-शक्ति-मञ्चः आयोजितः । अस्य मञ्चस्य मेजबानी केन्द्रीयप्रचारचलच्चित्रब्यूरोद्वारा भवति, यस्य मेजबानी चीनचलच्चित्रकलासंशोधनकेन्द्रेण भवति, चीनस्य साम्यवादीदलस्य (जिलिन्प्रान्तीयचलच्चित्रब्यूरो) जिलिन्प्रान्तीयसमितेः प्रचारविभागेन सह-आयोजकत्वं भवति

अस्य मञ्चस्य विषयः "विरासतां, नवीनता, अभ्यासः च - चलच्चित्रं प्रेक्षकाः च एकत्र" इति । मा युके, चेन जियानसी, ली जियाकाई, झांग जियाजिया, के वेनली, लियू बोवेन, यान फी, डोंग रुन्नियन, वू रीना, ली यांग, लियू जियांगजियांग, वांग ज़िचुआन, लांग फी, ज़िया पेंग, डिंग यानलाई, हे निआन, झोंग डिंग , जू वेई, ली जी, यिन रुओक्सिन् इत्यादयः नवीनपीढीयाः चलच्चित्रनिर्मातारः क्रमशः "विधाचलच्चित्रस्य प्रेक्षकलोकप्रियता", "नवीनहास्यं नूतनदर्शकाः च", "चलच्चित्रस्य नवीनतां कथं कर्तव्यम्" इत्यादीनां विषयाणां परितः स्वस्य रचनात्मकचिन्तनस्य चलच्चित्रसंकल्पनायाश्च विस्तारं कृतवन्तः भाषा"।

युवानः निर्मातारः अवदन् यत् यदा चलचित्रं प्रेक्षकश्च एकत्र भवति तदा न केवलं अन्तरक्रियाः, अपितु सह-निर्माणस्य प्रक्रिया अपि प्रेक्षकाणां प्रतिक्रियाः अपेक्षाश्च चीनीयचलच्चित्रं अग्रे चालयन्ति, सर्वेभ्यः उत्तमकार्यस्य निर्माणार्थं प्रेरयन्ति च अस्माकं चलच्चित्रैः जनानां हृदयं स्पृशितुं परिश्रमं कर्तुं प्रेक्षकाणां प्रेम चीनीयचलच्चित्रैः सह साकं गन्तुं च।

मञ्चे झाङ्ग यिमोउ, हुआङ्ग जियान्क्सिन्, यिन हाङ्ग, जू झेङ्ग, रण पिंग, शु हुआन् इत्यादयः वरिष्ठाः अभ्यासकारिणः, तथैव फू रुओकिंग्, झेङ्ग झीहाओ, ली जी, चेन् झीक्सी, यू चाओ, इत्यादयः चलच्चित्रकम्पनीप्रतिनिधिः च । ली निङ्ग्, जेङ्ग जियुआन्, नी बोरुइ च अपि स्वस्य कार्यं संयोजितवन्तः, चीनीयचलच्चित्रस्य नूतनशक्तेः सन्देशः अनुभवः च ।

झाङ्ग यिमो इत्यस्य मतं यत् नवीनता, आव्हानानि च समयेन दत्ताः अवसराः सन्ति "यदा अवसराः आगच्छन्ति तदा चलच्चित्रनिर्मातृभिः कठिनपरिश्रमेण प्रशिक्षणेन च समयस्य आवश्यकतानां अनुकूलनं करणीयम्, येन ते नूतनाः उत्तमाः च कथाः कथयितुं शक्नुवन्ति। हुआङ्ग जियान्सिन् चीनीयचलच्चित्रस्य नूतनशक्तेः विषये विश्वासेन परिपूर्णः अस्ति सः अवदत् यत् प्रौद्योगिकी तीव्रगत्या विकसिता अस्ति तथा च प्रत्येकं दिवसेन जीवनं परिवर्तमानं भवति तथा च नूतनाः सामग्रीः सर्वदा भविष्यन्ति, युवानः च सर्वाधिकं सन्ति साहसं कृत्वा चिन्तयितुं "वयं मन्यामहे यत् तेषां रुचिः नूतनविचारेषु, नवीनकथासु, नूतनप्रकारस्य ध्यानस्य प्रस्तुतिस्य च, चीनीयचलच्चित्रेषु चलच्चित्रनिर्मातृणां पीढयः समर्थिताः, सहन्ते, उत्तराधिकाररूपेण च भवन्ति, तथा च पीढीतः पीढीं यावत् प्रसारिताः भवन्ति।

चीनीयचलच्चित्रप्रेक्षकसन्तुष्टिसर्वक्षणस्य दशवर्षीयसमीक्षा, नूतनचलच्चित्रसूचिकायाः ​​विमोचनम् इत्यादीनि सत्राणि अपि सन्ति । २०२४ तमे वर्षे ग्रीष्मकालस्य ऋतुपर्यन्तं चीनचलच्चित्रप्रेक्षकसन्तुष्टिसर्वक्षणेन ५५ कार्यक्रमाः ४८ सप्ताहान्ताः च सम्पन्नाः, यत्र कुलम् ५१३ चलच्चित्राणि सन्ति । तेषु "माय मदरलैण्ड् एण्ड् मी" (९१ अंकाः), "चाङ्गजिन् लेक्" (८९.६ अंकाः) तथा "वुल्फ् वॉरियर् २" (८९.२ अंकाः) च एकचलचित्रसन्तुष्टेः दृष्ट्या शीर्षत्रयेषु स्थानं प्राप्तवन्तः list, "only this" "green", "online", "manslaughter 3" तथा "liao zhai: lanruo temple" सहितं प्रायः शतं नवीनं कृतयः मञ्चे अनावरणं कृतम् अस्ति घरेलुदर्शकान् मिलितुं।

२०२४ तमस्य वर्षस्य अगस्तमासस्य २८ दिनाङ्के १९ तमे चीनचाङ्गचुन् चलच्चित्रमहोत्सवस्य आरम्भः अभवत् इति कथ्यते । २८ अगस्ततः १ सितम्बर् पर्यन्तं पञ्चदिनेषु उद्घाटनसमापनसमारोहः, चलच्चित्रपुरस्कारः, चलच्चित्रप्रदर्शनं, चलच्चित्रविनिमयः, "पालना" श्रद्धांजलिः, उद्योगसमायोजनं च सन्ति

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया