समाचारं

अधिकं धनं व्ययम् अपि च एतानि निर्माणविधयः सर्वथा किमपि प्रयोजनं न कुर्वन्ति! अग्रिमे समये अलङ्कारकाले अवश्यमेव परिहरन्तु

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वर्तमानस्य अलङ्कारस्य बजटं अधिकाधिकं भवति इति सर्वे जानन्ति।

अस्य कारणस्य बृहत् भागः अस्ति यत् यथा सर्वे जानन्ति तथा श्रमस्य, सामग्रीनां च मूल्यं वर्धमानम् अस्ति ।

तथापि अन्यत् कारणम् अस्ति यत् सर्वे न जानन्ति-अलङ्कारस्य समये वयं केषुचित् युक्तिषु अपि बहु धनं व्यययामः ये युक्तियुक्ताः प्रतीयन्ते परन्तु वस्तुतः निरर्थकाः सन्ति ।

वस्तुतः एतत् अनिवार्यम् । यतः बहवः मित्राणि अलङ्कारप्रक्रियायाः विषये स्पष्टाः न भवन्ति यदा ते समीचीनानि सुझावानि प्राप्तुं न शक्नुवन्ति तदा ते केवलं मनःशान्तिं प्राप्तुं अधिकं धनं व्ययितुं शक्नुवन्ति ।

अतः अस्मिन् अंके वयं कतिपयानां महतीनां किन्तु व्यर्थानां युक्तीनां विषये वदामः आशासे ते भवद्भ्यः उपयोगिनो भविष्यन्ति!

——अधिकधनव्ययस्य अतिरिक्तं एतेषां युक्तीनां वस्तुतः किमपि उपयोगः नास्ति ।

अलङ्कारः अतलः गर्तः इति बहवः जनाः वदन्ति, सत्यं खलु ।

सामग्री वा, फर्निचरं, उपकरणं, निर्माणविधिः वा अपि न्यूनाधिकं व्ययितुं शक्यते ।

अलङ्कारस्य गुणवत्तां न प्रभावितं कृत्वा अनेके निर्माणविधयः सन्ति येषां कृते भवतः बहु धनं व्ययितम् अस्ति ।

1. पोटीं प्रयोक्तुं पूर्वं भित्तिं ब्रशं कुर्वन्तु।

निर्माणस्य आरम्भमात्रेण बहवः जनाः भित्तिषु रञ्जयन्ति, येन निर्माणस्थलं उत्तमं दृश्यते, ते निर्माणस्य गुणवत्तायाः उत्तरदायी दृश्यन्ते ।

वस्तुतः यावत् भवन्तः भित्तिः ठोसः इति अवगच्छन्ति तावत् भवन्तः एवम् न चिन्तयिष्यन्ति।



भित्तिघनीकरणस्य कार्यं भित्तिस्थं रजः, शिथिलवालुका च ठोसीकरणं भवति ।

यद्यपि भित्तिचित्रणं स्वभावतः आवश्यकं तथापि गलतसमये भित्तिचित्रणं सौन्दर्यप्रसाधनप्रकल्पस्य तुल्यम्, परन्तु वस्तुतः तस्य कोऽपि प्रभावः नास्ति

वयं जानीमः यत् आरम्भात् अन्तिमचित्रकलापर्यन्तं अद्यापि बहवः परियोजनाः कर्तव्याः सन्ति भवेत् तत् जलस्य विद्युत् टङ्कीनां उद्घाटनं वा, टाइल्स् कटनं वा कचराणां निष्कासनं वा, बहु धूलिः उत्पद्यते, एषा धूलिः अपि आलम्बते भित्तिः ।

अतः यदि वयं भित्तिघनस्य चित्रणं आरम्भादेव कुर्मः, यदा अस्माकं पुटी-प्रयोगस्य आवश्यकता भवति तदापि भित्ति-उपरि बहु रजः भविष्यति, अतः भित्ति-स्थूलस्य चित्रणं निरर्थकं भविष्यति



सम्यक् उपायः अस्ति यत् भित्तिचित्रणं कर्तुं पूर्वं पोटीनस्य प्रयोक्तुं प्रतीक्षा कुर्वन्तु अतिशयोक्तिं मा कुर्वन्तु, अन्यथा भवन्तः अधिकं धनं व्यययिष्यन्ति परन्तु तस्य कोऽपि उपयोगः न भविष्यति।



2. भूजलं तारगर्भं च

मम विश्वासः अस्ति यत् अलङ्कारात् पूर्वं जलविद्युत्प्रक्रियायाः विषये सर्वे ज्ञातवन्तः यत् जलविद्युत् परियोजना खलु अतीव महत्त्वपूर्णा अस्ति, अतः सर्वे तस्मिन् अधिकं ध्यानं ददति, अधिकं धनं च व्यययन्ति।

परन्तु अधिकं धनं व्ययस्य अर्थः धनस्य अपव्ययः न भवति तेषु भूमौ जलस्य, विद्युत्तारस्य च गर्तस्य क्वाथनं धनस्य अपव्ययस्य विशिष्टप्रक्रिया अस्ति ।



किमर्थं तत् वदसि ?

-----प्रथमं भूजलस्य तारस्य च कार्यं ज्ञातव्यं------

भूजलस्य तारस्य च गर्तस्य कार्यं न भवति यत् समाप्तेः अनन्तरं जलस्य तारनलिकानां च ऊर्ध्वता अत्यधिकं न भवति, येन तलस्य उदयः भवति



अतः यदि भूमौ जलं नास्ति तथा च विद्युत्तारस्य गर्तस्य कारणेन तलस्य उदयः भविष्यति?

उत्तरम् अस्ति, सर्वथा न!

कारणं यत् वर्तमानतारनलिकां केवलं २ सेन्टिमीटर् अस्ति, अस्माकं उलूखलस्तरः न्यूनातिन्यूनं ३ सेन्टिमीटर् अस्ति, यत् जलस्य विद्युत्नालिकानां च आच्छादनाय पर्याप्तात् अधिकम् अस्ति

अतः यदि भवन्तः तलस्य समस्यां विचार्य भूमौ खानिनिर्माणे शतशः सहस्राणि वा अधिकं व्यययन्ति तर्हि केवलं अनावश्यकम् ।

-----भूमौ जलस्य तारस्य च गर्ताः नास्ति येषु विषयेषु ध्यानस्य आवश्यकता वर्तते------।

यद्यपि सम्पूर्णे गृहे भूमौ तारनलिकां भवितुं न आवश्यकं तथापि तारनलिकां इच्छानुसारं मार्गयितुं न शक्यते इति न भवति

--एकस्य रेखापाइपस्य ऊर्ध्वता केवलं २ सेन्टिमीटर् भवति, परन्तु यदि रेखापाइप्स् उपरि आच्छादिताः भवन्ति तर्हि ऊर्ध्वता उलूखलस्तरं अतिक्रम्य तलं प्रभावितं कर्तुं शक्नोति। अतः यत्र तारनलिकां आच्छादितानि सन्ति तत्र भूमौ ऊर्ध्वतां न्यूनीकर्तुं आंशिकरूपेण खातं कर्तुं शक्यते ।



--तदतिरिक्तं जलपाइपस्य ऊर्ध्वता तारपाइपात् अधिका भविष्यति, प्रायः २.५ सेन्टिमीटर् सावधानतायै जलपाइपस्य भूमौ स्थानीयतार गर्तानां विषये विचारः कर्तुं शक्यते।



3. जलस्य टङ्क्यां जलरोधकं लेपनं प्रयोजयन्तु

जलरोधकलेपनस्य कार्यं उलूखलस्तरस्य छिद्राणां सीलीकरणं भवति यत् छिद्रेषु जलं न प्रविशति, जलस्य लीकं न भवति

यद्यपि जलरोधकलेपनेन छिद्राणि अवरुद्धानि भवितुम् अर्हन्ति तथापि लघुछिद्रेषु एव सीमितं भवति, भित्तिस्य भङ्गपृष्ठस्य सीलीकरणे तस्य कोऽपि प्रभावः नास्ति ।

अतः अत्र एकः किञ्चित् वञ्चकः प्रक्रिया अस्ति, यत् जलस्य तारस्य च गर्ते जलरोधकलेपनं प्रयोक्तव्यम् ।



जलस्य विद्युत्नालिकानां च उपरि जलरोधकलेपनं प्रयोक्तुं उत्तरदायी प्रक्रिया इव भासते, परन्तु वस्तुतः अतिचार्जं विहाय सर्वथा उत्तरदायी न भवति

कारणं यत् भित्तिस्थजलस्य विद्युत्तारस्य च गभीरता प्रत्यक्षतया भित्तिखण्डान् प्राप्नोति तथा च विद्युत् गर्तेषु जलरोधकरङ्गस्य प्रत्यक्षप्रयोगः छिद्राणि पिधातुं न शक्नोति तथा च जलरोधकं दातुं न शक्नोति।



---परामर्श---

स्नानगृहस्य जलरोधः महत्त्वपूर्णः अस्ति, परन्तु अन्धरूपेण कर्तुं न शक्यते। तार-गर्भं उद्घाट्य जल-विद्युत्-नलिकां स्थापनानन्तरं सीमेण्ट-उलूखलेन एकरूपेण मरम्मतं भवति, ततः सद्यः एव समग्रं गृहं जलरोधकं भवति



4. सिरेमिक टाइल् तलपेटिकासु उद्घाटनानां गोलीकरणं

भवद्भिः केवलं एकं वर्गाकारं छिद्रं करणीयम् यत्र सिरेमिक टाइल् अधः पेटीम् आच्छादयति, यत् उत्तमं दृश्यते, उपयोगाय च सुलभम् अस्ति ।

कदा आरब्धम् इति न जानामि अद्यत्वे सिरेमिक-टाइल-उद्घाटनानां गोलीकरणं लोकप्रियं जातम् ।



अस्मिन् चम्फरिंग्-प्रक्रियायां विद्युत्-अभ्यासेन चतुर्णां कोणानां खननं, ततः कटन-यन्त्रेण कटनं, अन्ते च तान् पालिश-करणं आवश्यकं भवति, यत् समयग्राहकं, श्रम-प्रधानं, अवश्यं धन-ग्राहकं च भवति



एतादृशः उद्घाटनः उत्तमः उत्तमः च दृश्यते इति अनिर्वचनीयम्, परन्तु किं तत्त्वतः आवश्यकम्?

वस्तुतः सिरेमिक-टाइल-उद्घाटनस्य मुख्यं कार्यं स्विच-सॉकेट-पटलस्य स्थापना भवति, पश्चात् पटलस्य स्थापनायाः अनन्तरं, तत् छिद्रस्य धारं आच्छादयिष्यति । अतः गोलरूपेण भवति वा न वा, अन्तिमप्रभावे तस्य प्रभावः नास्ति केवलं भेदः अस्ति यत् भवन्तः अधिकं धनं व्ययितुं प्रवृत्ताः सन्ति वा इति।

एकदा भवन्तः एतत् अवगत्य भवन्तः ज्ञास्यन्ति यत् कोणं गोलीकरणं कर्तव्यं वा, तथा च भवतः गृहसज्जायाः बजटं किमर्थं अधिकाधिकं भवति!



5. भित्ति दबाने प्रौद्योगिकी

न जाने कदा, स्नानगृहस्य टाइल्स् कृते नूतना प्रक्रिया प्रादुर्भूतवती, यत् प्रथमं तल टाइल्स् विन्यस्तं ततः भित्ति टाइल्स् स्थापनम् ।



वस्तुतः प्रथमं भित्ति-टाइल-विन्यस्तं ततः तल-टाइल-विन्यस्तम् अर्थात् तल-दबाव-भित्ति-प्रौद्योगिकी सर्वदा सुष्ठु कृता अस्ति तथा च अत्यन्तं वैज्ञानिकम् अपि अस्ति

--प्रथमं भित्ति-टाइल्स् स्थापयन्तु ततः तल-टाइल्स् स्थापयन्तु येन पतनेन उलूखलाः भूमौ मलिनतां न प्राप्नुवन्ति तथा च सफाई-व्ययः न्यूनीकरोति।

--प्रथमं भित्ति-टाइल-विन्यस्तं कुर्वन्तु ततः तल-टाइल-विन्यस्तं कुर्वन्तु येन भित्ति-टाइल-स्थापन-प्रक्रियायां भारी-वस्तूनि पतित्वा तल-टाइल-क्षतिः न भवति

--प्रथमं भित्ति-टाइल्स् ततः तल-टाइल-विन्यस्तं कुर्वन्तु येन भूमौ जलस्य प्रवाहः प्रवणता च न भवति, येन भित्ति-तल-टाइलयोः मध्ये बृहत् अन्तरं भवति



यद्यपि प्रथमं भित्ति-टाइल-विन्यस्तस्य, ततः तल-टाइल-स्थापनस्य च बहवः लाभाः सन्ति, तथापिपरन्तु प्रथमं तलपट्टिकां ततः भित्तिपट्टिकां स्थापयितुं आग्रहस्य एकमेव कारणं भवति, तत् ऊर्ध्वं सीमानां परिहारः ।



--वास्तवतः प्रथमं तलस्य टाइल्स् विन्यस्य ततः भित्ति टाइल्स् इत्यस्य निर्माणक्रमेण बहवः समस्याः उत्पद्यन्ते, निर्माणस्य कठिनता, व्ययः च वर्धते।

--एतया प्रक्रियायाः सह यद्यपि तलस्य टाइल्-परिसरस्य ऊर्ध्वगामिनी सीमनाः परिहृताः भवन्ति तथापि तल-टाइल-मध्ये ऊर्ध्वगामि-सीमानि अतिशयेन भवन्ति

--तदतिरिक्तं स्नानगृहस्य लीकेजः परितः सीमैः न निर्धारितः भवति, अपितु स्नानगृहस्य जलरोधकगुणवत्तायाः आधारेण निर्धारितः भवति ।

अतः भित्तितः तलपर्यन्तं प्रक्रियायां अधिकं धनव्ययस्य आवश्यकता नास्ति ।



--सारांशं कुरुत

अस्मिन् अंके वयं अनेकानि निर्माणविधयः साझां कृतवन्तः ये अलङ्कारे न समाविष्टाः यद्यपि सर्वे स्वगृहं सम्यक् अलङ्कर्तुं इच्छन्ति इति अवगम्यते तथापि ते अन्धरूपेण तत् कर्तुं धनं अपव्ययितुं च न शक्नुवन्ति।

आशासे सर्वे अलङ्कारज्ञानात् पूर्वं अलङ्कारज्ञानस्य विषये अधिकं ज्ञातुं शक्नुवन्ति तथा च अन्धनिर्माणं परिहरितुं शक्नुवन्ति।

अन्ते सर्वेभ्यः अलङ्कारस्य शुभकामना!