समाचारं

विश्लेषकाः अपेक्षां कुर्वन्ति यत् एप्पल् इत्यस्य राजस्वं २०२४ तमे वर्षे आईफोन् १६ इत्यस्य धन्यवादेन ४०० अरब डॉलरात् अधिकं भविष्यति

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एप्पल् इत्यस्य सेप्टेम्बरमासस्य प्रक्षेपणकार्यक्रमः iphone 16 श्रृङ्खलायाः आरम्भं कर्तुं प्रवृत्तः अस्ति। पूर्वं ज्ञातं यत् एप्पल् इत्यनेन iphone 17 इत्यस्य कृते केचन उन्नताः नवीनाः प्रौद्योगिकीः अवशिष्टाः सन्ति, तथा च कम्पनी आगामि iphone इत्यस्य दृढविक्रयस्य अपेक्षां करोति इति कथ्यते। अस्य आलोके विश्लेषकाः मन्यन्ते यत् २०२४ तमे वर्षे एप्पल्-संस्थायाः राजस्वं अभिलेखात्मकं उच्चतमं स्तरं प्राप्तुं शक्नोति ।

काउण्टरपॉइण्ट् रिसर्च इत्यस्य नवीनतमप्रतिवेदनानुसारं २०२४ तमे वर्षे एप्पल् इत्यस्य राजस्वं प्रथमवारं ४०० अरब डॉलरं यावत् भविष्यति इति अपेक्षा अस्ति, यत्र हार्डवेयर-सेवाविभागाः वृद्धौ सर्वाधिकं योगदानं ददति iphone 16 श्रृङ्खला "apple intelligence" च iphone निर्मातुः कृते एतत् माइलस्टोन् प्राप्तुं उत्प्रेरकं भवितुम् अर्हति ।

एप्पल् इत्यस्य हाले परिच्छेदस्य अभावेऽपि तस्य नवीनतमः अर्जनप्रतिवेदनः कम्पनीयाः कृते गुलाबीचित्रं चित्रयति । सन्दर्भार्थं एप्पल्-संस्थायाः २०२४ तमस्य वर्षस्य तृतीयत्रिमासे ८५.८ अरब-डॉलर्-रूप्यकाणां राजस्वं प्राप्तम्, यत् वालस्ट्रीट्-क्लबस्य अपेक्षां पराजितवान् ।

अस्मिन् त्रैमासिके एप्पल्-कम्पनी iphone-विक्रयात् ३९.३० अरब-डॉलर्-रूप्यकाणां राजस्वं प्राप्तवान्, सेवानां राजस्वं तु २४.२१ बिलियन-डॉलर्-रूप्यकाणि प्राप्तवान् । mac, ipad, wearables, home, accessories इत्यादीनां उत्पादानाम् कुलराजस्वं अपि २२.२७ अरब डॉलरस्य समीपे अस्ति । एप्पल् इत्यस्य त्रैमासिकस्य शुद्धार्जनं २१.४५ अब्ज डॉलर आसीत् ।


काउण्टरपॉइण्ट् रिसर्च इत्यस्य पूर्वानुमानस्य अनुसारं एप्पल् इत्यस्य हार्डवेयरव्यापारः (आइफोन्, आईपैड्, मैक्, वॉच्, एयरपोड्स् च समाविष्टः) २०२४ तमे वर्षे वर्षे वर्षे ३% वर्धते, एयरपोड्स् इति द्रुतगत्या वर्धमानः व्यापारः अस्ति सेवाराजस्वस्य विषये विश्लेषकसंस्थाः वदन्ति यत् २०२५ तमे वर्षे प्रथमवारं १०० अरब डॉलरस्य चिह्नं अतिक्रमयिष्यति। स्पष्टं वक्तुं एप्पल्-सेवासु सङ्गीतं, चलच्चित्रं, टीवी-प्रदर्शनं, स्टिकर्, पुस्तकानि, एप्-क्रयणं च सन्ति ।

काउण्टरपॉइंट रिसर्च डायरेक्टर तरुण पाठक ने कहा।

"वृद्धिदरस्य दृष्ट्या अधुना एप्पल् इंटेलिजेन्स् इत्यनेन सह सेवास्थानम् यथार्थतया रोमाञ्चकारी अस्ति। हार्डवेयर इत्यस्मात् अपेक्षया इदं बहु शीघ्रं वर्धयिष्यति। परन्तु निरपेक्षराजस्ववृद्धेः दृष्ट्या हार्डवेयर इत्येतत् अद्यापि एप्पल् इत्यस्य कृते क्रिटिकल् चालयति एप्पल्-संस्थायाः वैश्विक-आयस्य चतुर्थांशत्रयस्य कृते” इति ।

काउण्टरपॉइण्ट् इत्यस्य अपि मतं यत् क्युपर्टिनो-आधारितः कम्पनी स्वस्य एप्पल् इन्टेलिजेन्स् सेवायाः मुद्राकरणं कर्तुं शक्नोति, सम्भवतः स्वस्य केचन उत्तमविशेषताः सदस्यतासेवायां ताडयित्वा।