समाचारं

iphone 15 pro u.s.विक्रयः वर्धते परन्तु apple इत्यस्य विपण्यभागः न्यूनः भवति

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एप्पल् इत्यस्य अमेरिकी-आइफोन्-विक्रयः जुलै-मासे समग्र-विपण्य-वृद्धेः अभावे अपि न्यूनः अभवत्, परन्तु आईफोन् १५ प्रो-इत्यस्य कम्पनीयाः प्रेषणानां कृते उज्ज्वल-स्थानरूपेण उद्भूतम् । अमेरिकादेशे iphone इति स्मार्टफोनब्राण्ड् सर्वाधिकं लोकप्रियः अस्ति, तत् च किञ्चित्कालात् अस्ति । परन्तु जुलैमासे प्रकाशितेन प्रतिवेदनेन ज्ञातं यत् एप्पल्-कम्पन्योः स्मार्टफोन-पङ्क्तिः ठोकरं खादति स्म, अन्ये ब्राण्ड्-संस्थाः अपि समृद्धाः अभवन् ।


काउण्टरपॉइण्ट् इत्यस्य आँकडानुसारं अमेरिकीस्मार्टफोनविपण्यस्य समग्रविक्रयमात्रायां वर्षे वर्षे ५% वृद्धिः अभवत् । एतत् मुख्यतया सैमसंग-मोटोरोला-योः वृद्ध्या चालितम् आसीत्, न तु एप्पल्-संस्थायाः ।

तस्य विपरीतम् एप्पल्-संस्थायाः भागः वर्षे वर्षे ४% न्यूनः अभवत्, यस्य कारणं काउण्टरपॉइण्ट्-इत्यनेन ग्रीष्मकाले न्यून-उन्नयन-दरः इति उक्तम् । तत् यथा ध्वन्यते तथा दुष्टं नास्ति, यतः तस्य अर्थः अस्ति यत् एप्पल् इत्यस्य भागः वर्षद्वये ५३% तः ४९% यावत् न्यूनीभूतः । जुलैमासे अमेरिकीस्मार्टफोनविपण्यभागस्य बारचार्टः। एप्पल्, सैमसंग च अग्रणीः सन्ति, लघुब्राण्ड्-समूहाः तु न्यूनाः भवन्ति । वर्षे वर्षे वृद्धिः : मोटोरोला +४२%, सैमसंग +२३%, एप्पल् -४% । समग्ररूपेण विपण्यवृद्धिः ५% आसीत् ।


२०२४ तमे वर्षे २०२३ तमे वर्षे च अमेरिकादेशे जुलैमासे स्मार्टफोनविक्रयः [counterpoint] ।

तदपि एप्पल्-सङ्घस्य कृते उत्तमं संकेतम् अस्ति । अस्मिन् काले iphone 15 pro विक्रये "द्वि-अङ्कीयः" वृद्धिः अभवत् । विक्रयस्य समग्ररूपेण न्यूनतायाः अभावेऽपि "उच्चमूल्यकस्य, उच्चलाभस्य" iphone 15 pro इत्यस्य विक्रयवृद्धिः उच्चस्तरीयमाडलस्य चयनस्य उपभोक्तृणां विषयं निरन्तरं करोति

पूर्वं ३१ जुलै दिनाङ्के एकस्मिन् प्रतिवेदने ज्ञातं यत् द्वितीयत्रिमासे iphone 15 pro विक्रयः वैश्विकस्मार्टफोनविक्रयस्य ३.१% भागं कृतवान्, तृतीयस्थानं प्राप्तवान् । इदं iphone 15 pro max (3.7%) तथा iphone 15 (4.1%) इत्येतयोः पश्चात् अस्ति ।

विश्लेषकाणां कृते उच्चस्तरीयमाडलस्य उदयः सर्वदा स्वागतयोग्यः विषयः भवति यतोहि एतत् दर्शयति यत् उपभोक्तारः अधिकमूल्येन उच्चतरविशेषतायुक्तविकल्पानां कृते अधिकं दातुं इच्छन्ति।

"एप्पल् इंटेलिजेन्स्" इत्यस्य आगमनेन, विक्रयणस्य उत्प्रेरकत्वेन च एतत् सर्वं एप्पल् इत्यस्य सर्वाधिकविक्रयित-उत्पादानाम् उज्ज्वलं भविष्यं दर्शयति ।