समाचारं

२०२४-२५ ऋतुस्य वेतनस्य विषये एनबीए-सुपरस्टार-क्रीडायाः शीर्ष-१० : करी प्रथम-क्रमाङ्के नास्ति, जेम्स्-डुरान्ट्-इत्यस्य च सूचीयां नास्ति

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्टीफन् करी इत्यनेन वारियर्स्-क्लबस्य सह एकवर्षं यावत् ६२.६ मिलियन-डॉलर्-रूप्यकाणां कृते स्वस्य अनुबन्धस्य नवीकरणं कृतम्, जेसन-टैटम् अपि एनबीए-इतिहासस्य बृहत्तमं अनुबन्धं कृतवान्, परन्तु एषः अनुबन्धः २०२५ तमवर्षपर्यन्तं प्रभावी न भविष्यति

अतः ततः पूर्वं २०२४-२५ तमस्य वर्षस्य सत्रे एनबीए-क्रीडकानां कस्य सर्वाधिकं वेतनं भविष्यति?

बोस्टन् सेल्टिक्स्-क्लबः एनबीए-चैम्पियनशिप्-क्रीडां अधुना एव जित्वा आसीत्, अतः एनबीए-इतिहासस्य बृहत्तमं अनुबन्धं कृत्वा जेसन-टैटम्-इत्यस्मै पुरस्कृतवान् । दलेन स्वस्य मूलक्रीडकानां अनुबन्धं पञ्चवर्षपर्यन्तं विस्तारितम्, यस्य मूल्यं ३१५ मिलियन डॉलरपर्यन्तं भवति । तदानीन्तनः इतिहासे बृहत्तमः अनुबन्धविस्तारः इति सङ्गणकस्य सहचरः जेलेन् ब्राउन् इत्यनेन हस्ताक्षरस्य एकवर्षेण एव अयं विशालः अनुबन्धः अभवत् । टैटमस्य विस्तारात् किञ्चित् घण्टापूर्वं सेल्टिक्स्-क्लबस्य रक्षकः डेरिक् व्हाइट् अपि महतीं विस्तारं कृतवान् ।

एनबीए-क्रीडायां सफलता महती अस्ति, परन्तु सेल्टिक्स्-क्लबस्य अधुना तेषां चॅम्पियनशिप-कोरः बहुवर्षेभ्यः ताडितः अस्ति । एतेषां सुपरस्टाराणां दीर्घकालीनसौदानां हस्ताक्षरं कृत्वा बोस्टन् अग्रिमस्य अर्धशतकस्य वा अधिकस्य वा दावेदारः भवितुम् अर्हति ।

तथापि टैटमस्य अनुबन्धः आगामिवर्षपर्यन्तं प्रभावी न भवति, अतः सः वस्तुतः २०२४-२५ ऋतुस्य सर्वाधिकवेतनप्राप्तानाम् खिलाडिषु अन्यतमः न भविष्यति । वस्तुतः टैटमः वर्तमानसन्धिना प्रतिऋतुः केवलं ३२.६ मिलियन डॉलरं अर्जयति, येन सः आगामिवर्षे ३९ क्रमाङ्के स्थापयति । यद्यपि ड्यूक उत्पादस्य धनस्य न्यूनता न भविष्यति तथापि वृद्धिः सुयोग्यः अस्ति। तत् उक्तं कृत्वा अत्र आगामिवर्षे औसतवार्षिकवेतनस्य आधारेण शीर्ष १० सर्वाधिकवेतनप्राप्ताः क्रीडकाः सन्ति ।