समाचारं

ग्रीनकैप् इत्यनेन लेकर्स्-क्लबस्य पूर्वक्रीडकः वाकरः कृतः - यः एकदा प्लेअफ्-क्रीडायां करी-इत्यस्य नामकरणं कृतवान्, अन्तिमे क्वार्टर्-मध्ये वारियर्स्-क्लबं १५ अंकैः पराजितवान् च

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे एनबीए-अन्तिम-क्रीडायाः मञ्चे सेल्टिक्स्-क्लबः परमविजेता अभवत्, ततः परं ते ओब्रायन-कप-विजेता अभवत्, एनबीए-इतिहासस्य सर्वाधिकं चॅम्पियनशिप-प्राप्तं समृद्धं दलं च अभवत् अस्मिन् समये लेकर्स्-क्लबस्य सह इतिहासे प्रथमं स्थानं न साझां करोति, अपितु अनन्यस्वामित्वं प्राप्नोति ।

अतीतं पश्यन् अयं दलः स्मार्ट, गु वे, रोव इत्यादीन् बलिष्ठान् खिलाडयः प्रेषयितुं न संकोचम् अकरोत्, तथा च होलिडे इत्यस्य परिचयं कृतवान्, यस्य अपराधः रक्षा च सन्तुलितः अस्ति, पोर्जिङ्गिस् च, यस्य शरीरं विशालं शरीरं, अन्तः उच्चं शूटिंग् च अस्ति सेल्टिक्स्-क्लबस्य प्रयत्नाः तत् यथार्थतया फलं दत्तवान् ।

पूर्वदोषेभ्यः शिक्षमाणः पश्चात्तापेन च शिक्षमाणः सेल्टिक्स-प्रबन्धनस्य कृते वेस्टर्न्-नगेट्स्-क्लबस्य असफलतायाः पाठं न द्रष्टुं असम्भवम्, अर्थात् ते चॅम्पियनशिप-विजयानन्तरं निरन्तरं सुदृढं न कृतवन्तः | पीठिकायां बलस्य अभावात् प्रतिद्वन्द्वीनां कृते हारिताः .

चॅम्पियनशिपं जित्वा सेल्टिक्स्-क्लबः स्वस्य मूल-पङ्क्तिं धारयति स्म, क्रमशः टैटम्, व्हाइट्, हाउसर्, कोर्नेट्, टिल्मैन्, कोटा च इत्यनेन सह अनुबन्धविस्तारं सम्पन्नवान् अस्य आधारेण ते पुरातनं लेकर्स्-क्रीडकं लोनी वाकरं अपि परिचययित्वा गोभी-मूल्येन "एग्जिबिट् १० अनुबन्धेन" हस्ताक्षरं कृतवन्तः, येन बेन्च्-पङ्क्तिः अपि सुदृढा अभवत्