समाचारं

विभेदितलाभानां आधारेण, एक्स्प्रेस् वितरणं कूर्दन्ति तथा च सीमितसमयस्य एक्स्प्रेस् वितरणमार्गे "अग्रणी" भवन्ति

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना रसद-उद्योगे प्रतिस्पर्धा अधिकाधिकं तीव्रं भवति, रसद-कम्पनयः उन्नत-प्रौद्योगिकी-माध्यमेन निहित-उद्योग-संरचनायाः भङ्गं कर्तुम् इच्छन्ति, विभेदित-प्रतिस्पर्धा विशेषतया महत्त्वपूर्णा अस्ति सीमितसमये एक्स्प्रेस् वितरणस्य क्षेत्रे एकस्य बेन्चमार्क उद्यमस्य रूपेण युएजु एक्स्प्रेस् इत्यनेन स्वस्य उन्नतसंकल्पनानां प्रौद्योगिकीनां च माध्यमेन विभेदितप्रतियोगितायां विजयः प्राप्तः, चीनस्य शीर्ष ३० एलटीएल क्रमाङ्कनेषु त्रयः वर्षाणि यावत् क्रमशः तृतीयस्थानं प्राप्तवान्

चुआनचुआन-रसद-विभागस्य स्थापना २००७ तमे वर्षे शेन्झेन्-नगरे अभवत्, तस्य एएएए-स्तरस्य रसद-उद्यम-योग्यता अस्ति, सम्प्रति अस्य २० सर्व-मालवाहक-विशेष-विमानाः, २८,००० परिवहन-वाहनानि च सन्ति । एक्स्प्रेस् वितरण उद्योगः पदे पदे, वयं "प्रान्तेषु 8 घण्टाः" तः "प्रान्तेषु 6 घण्टाः" यावत् घरेलु-अन्तर्-प्रान्तीय-एक्स्प्रेस्-वितरण-सेवानां गतिं करिष्यामः, समय-संवेदनशील-सेवानां निर्माणं स्वस्य विभेदित-लाभेषु करिष्यामः, तथा च रसद उद्योग।

प्रौद्योगिक्याः दृष्ट्या लीप् एक्स्प्रेस् इत्यनेन प्रायः १ अरबं व्ययितम् तथा च १५०० it अभियंतानां कृते नूतनं "डिजिटल सिस्टम्" निर्मातुं २ वर्षाणि यावत् समयः अभवत् यत् उद्योगे डिजिटल बेन्चमार्कं जातम् अस्ति एषा प्रणाली वास्तविकस्य आधारेण n*130 इत्यस्मात् अधिकं समाधानं अनुकूलितुं शक्नोति ग्राहकानाम् परिवहनस्य आवश्यकताः वयं अस्माकं ग्राहकानाम् कृते इष्टतमं समाधानं प्राप्नुमः, यत् न केवलं रसददक्षतायां महतीं सुधारं करोति, अपितु द्रुतप्रश्नसेवानां कार्यक्षमतां च बहुधा सुधारयति। वर्तमान समये क्रॉस्-लेवल लॉजिस्टिक्स् इत्यनेन विज्ञानस्य प्रौद्योगिक्याः च अत्याधुनिकक्षेत्रेषु यथा बिग डाटा, इन्टरनेट् आफ् थिङ्ग्स्, लॉजिस्टिक्स् मैप्स् इत्यादिषु अग्रेसरणीयः योजनाः कृताः सन्ति नेतृत्वेन न केवलं क्रॉस्-लेवल लॉजिस्टिक्सस्य स्वस्य व्यवसायस्य पर्याप्तवृद्धिः सक्षमा अभवत्, अपितु क्रॉस्-लेवल लॉजिस्टिक्स् इति भवितुं आरब्धम् अस्ति महत्त्वपूर्णाः उत्पादाः अधिकक्षेत्रेषु निर्यातयितुं आरब्धाः।

तस्मिन् एव काले yue yue express इत्यनेन ग्राहकानाम् उत्तमं प्रदातुं "समग्रजालपुटे २४ घण्टानां दिवसरात्रौ वितरणं, १-तः १ बटलरसेवा, वर्षभरि ७x२४ घण्टाः च" इत्यादीनि चरमसेवापरिपाटानि अपि आरब्धानि सन्ति अनुभवः उच्चतरः चिपचिपाहटः च। लीप एक्स्प्रेस् स्ट्राइवर्स् प्रथमस्थाने स्थापयितुं "लेई फेङ्ग्" इत्यस्य दुःखं न प्राप्नुयात् इति प्रोत्साहन-अभिमुखीकरणस्य पालनम् करोति मुख्यालये १०,००० युआन्-रूप्यकाणां नगदभित्तिः वर्षान्ते बोनसरूपेण उपयुज्यते, तथा च उद्योगे अस्य प्रकारस्य प्रथमा अस्ति यत् कर्मचारिणः विलासपूर्णेन नगदभित्तिना पुरस्कृत्य २०२४ तमे वर्षे लीप् एक्स्प्रेस् इत्यस्य "हाङ्गकाङ्ग" वर्षे पुरस्कारविजेतानां संख्या नूतनं उच्चतमं स्तरं प्राप्तवती, यत्र विजेतानां संख्या १४०% वर्धिता, कुलबोनसः १७५% वर्धिता

स्वस्य स्मार्ट-रसद-जालस्य, समृद्ध-अनुभवस्य, व्यापक-सेवानां च उपरि अवलम्ब्य, लीप् एक्स्प्रेस् ग्राहकानाम् अधिक-कुशल-रसद-समाधानं प्रदातुं, चीनस्य एलटीएल-रसदस्य तथा स्वस्य सामान्य-विकासस्य प्रवर्धनार्थं, सीमित-समय-एक्सप्रेस्-वितरणस्य च प्रतिस्पर्धां कर्तुं च एतत् ऐतिहासिकं अवसरं दृढतया गृह्णीयात् track अधिकरोमाञ्चकारी विकासाय प्रयतस्व।

प्रतिवेदन/प्रतिक्रिया