समाचारं

वाङ्ग जिओमेई इत्यनेन पेरिस पैरालिम्पिक्स् महिलानां ३००० मीटर् व्यक्तिगत-अनुसरण-ट्रैक-साइकिल-चैम्पियनशिप्-विजेता, विश्व-विक्रमं भङ्गं कृत्वा!

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ अगस्त दिनाङ्के बीजिंगसमये चीनदेशस्य गुआङ्गडोङ्गतः वाङ्ग जिओमेई इत्यनेन पेरिस् पैरालिम्पिकक्रीडायाः महिलानां c1-3 स्तरस्य ३००० मीटर् व्यक्तिगतं अनुसरणं दौडस्य विश्वविक्रमं च भङ्गं कृतम् अस्मिन् पैरालिम्पिकक्रीडायां चीनदेशस्य क्रीडाप्रतिनिधिमण्डलेन एतत् द्वितीयं स्वर्णपदकं प्राप्तम् अस्ति ।

वाङ्ग जिओमेई क्रीडायाः समये/सिन्हुआ न्यूज एजेन्सी

तस्मिन् एव दिने पेरिस्-पैरालिम्पिक-क्रीडायां पुरुषाणां c1-स्तरस्य ३००० मीटर्-व्यक्तिगत-अनुसरणं कृत्वा गुआङ्गडोङ्ग-नगरस्य फोशान्-नगरस्य एथलीटः लिआङ्ग-वेइकोङ्ग्-इत्यनेन रजतपदकं प्राप्तम्

वाङ्ग जिओमेई २४ वर्षीयः अस्ति, सः डोङ्गगुआन्, गुआङ्गडोङ्गतः आगतः अस्ति, २०१६ तमे वर्षे सा चयनं उत्तीर्णं कृत्वा गुआङ्गडोङ्ग विकलाङ्गसाइकिलदलस्य सदस्यतां प्राप्तवती । २०१८ तमे वर्षे विकलाङ्गजनानाम् १० तमे राष्ट्रियक्रीडायाः सायकलक्रीडायां ४ स्वर्णपदकानि प्राप्तवान् । २०२१ तमे वर्षे विकलाङ्गानाम् कृते ११ तमे राष्ट्रियक्रीडायाः सायकलक्रीडायाः आयोजने ५ स्वर्णपदकानि प्राप्तानि । वाङ्ग जिओमेई इत्यनेन अन्तिमे टोक्यो-पैरालिम्पिकक्रीडायां व्यक्तिगत-अनुसरण-३-किलोमीटर्-दौडस्य रजतपदकं प्राप्तम् । २०२४ तमे वर्षे पेरिस्-पैरालिम्पिकक्रीडायां सा विजेता भवितुं स्वप्नं साकारं कृत्वा प्रथमवारं ओलम्पिकस्वर्णपदकं प्राप्तवती ।

लिआङ्ग वेइकोङ्गः २९ वर्षीयः अस्ति सः २०२१ तमस्य वर्षस्य राष्ट्रियक्रीडायां मार्गव्यक्तिगतसमयपरीक्षणविजेतृत्वं, क्षेत्रदलरिलेविजेतृत्वं, २०२३ तमे वर्षे हाङ्गझौ एशियाईपैराक्रीडायां च c1-3समूहविजेतृत्वं प्राप्तवान्

स्रोतः:यांगचेंग संध्या समाचार•यांग्चेंग विद्यालय

प्रतिवेदन/प्रतिक्रिया