समाचारं

२०२४ जनवरीतः जुलैपर्यन्तं राष्ट्रव्यापिरूपेण राज्यस्वामित्वयुक्तानां राज्यधारकाणां च उद्यमानाम् आर्थिकप्रदर्शनम्

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : २०२४ जनवरीतः जुलाईपर्यन्तं राष्ट्रव्यापिरूपेण राज्यस्वामित्वयुक्तानां राज्यधारकाणां च उद्यमानाम् आर्थिकप्रदर्शनम्
जनवरीतः जुलाईपर्यन्तं देशे सर्वत्र राज्यस्वामित्वस्य राज्यनियन्त्रितस्य च उद्यमानाम् 1 (अतः राज्यस्वामित्वयुक्तानां उद्यमानाम् इति उच्यते) कुलसञ्चालनआयः १.६% वर्धितः, कुललाभः २.०% न्यूनः अभवत्
1. कुल परिचालन आय। जनवरीतः जुलैमासपर्यन्तं राज्यस्वामित्वयुक्तानां उद्यमानाम् कुलसञ्चालनराजस्वं ४७.२८७२७ अरब युआन् आसीत्, यत् वर्षे वर्षे १.६% वृद्धिः अभवत् ।
2. कुललाभः। जनवरीतः जुलैमासपर्यन्तं राज्यस्वामित्वयुक्तानां उद्यमानाम् कुललाभः २.५७०१५ अरब युआन् आसीत्, यत् वर्षे वर्षे २.०% न्यूनता अभवत् ।
3. देयः करः। जनवरीतः जुलैमासपर्यन्तं राज्यस्वामित्वयुक्तानां उद्यमानाम् देयकरशुल्कं ३.४८७२७ अरब युआन् आसीत्, यत् वर्षे वर्षे १.३% वृद्धिः अभवत् ।
4. सम्पत्ति-देयता अनुपात। जुलैमासस्य अन्ते राज्यस्वामित्वयुक्तानां उद्यमानाम् सम्पत्ति-देयता-अनुपातः ६४.९% आसीत्, यत् ०.१ प्रतिशताङ्कस्य वृद्धिः अभवत् ।
1अस्मिन् मासस्य प्रतिवेदने उल्लिखितानां राष्ट्रियराज्यस्वामित्वयुक्तानां राज्यधारकाणां च उद्यमानाम् अन्तर्गतं राज्यस्वामित्वयुक्तसंपत्तिनिरीक्षणप्रशासनआयोगस्य अन्तर्गतं केन्द्रीय उद्यमाः वित्तमन्त्रालयः च सन्ति ये निवेशकानां, केन्द्रीयविभागैः, इकाइभिः च सम्बद्धानां उद्यमानाम्, अपि च उत्तरदायित्वं निर्वहन्ति ३६ प्रान्तेषु स्थानीयराज्यस्वामित्वयुक्ताः तथा राज्यस्वामित्वयुक्ताः उद्यमाः (स्वायत्तक्षेत्राणि, प्रत्यक्षतया केन्द्रसर्वकारस्य अन्तर्गतं नगरपालिकाः, पृथक् राज्यनियोजनाधीननगराणि च, झिन्जियांग उत्पादनेन सह सम्बद्धाः राज्यस्वामित्वयुक्ताः राज्यनियन्त्रितश्च उद्यमाः) इति रूपेण तथा निर्माणकोर्, राज्यस्वामित्वयुक्तान् प्रथमस्तरीयवित्तीयउद्यमान् विहाय। येषु उद्योगेषु अस्य सम्बन्धः अस्ति तेषु कृषिः, वानिकी, पशुपालनं मत्स्यपालनं च, उद्योगः, निर्माणं, परिवहनं गोदामञ्च, डाक-दूरसञ्चारः, थोक-खुदरा, अचल-सम्पत्, सूचना-प्रौद्योगिकी-सेवाः इत्यादयः उद्योगाः सन्ति
2उद्यमानां वृद्धिः न्यूनता वा, इक्विटी परिवर्तनम् इत्यादीनां वस्तुनिष्ठकारकाणां प्रभावात् भिन्नकालयोः राष्ट्रियराज्यस्वामित्वयुक्तानां राज्यनियन्त्रितानां च उद्यमानाम् सारांशे समाविष्टाः उद्यमाः सम्यक् समानाः न भवन्ति अस्मिन् मासस्य प्रतिवेदने वर्षे वर्षे वृद्ध्या सम्बद्धानां आँकडानां गणना अस्य अवधिस्य सारांशस्य व्याप्तेः अन्तः कम्पनीनां चालूवर्षस्य आँकडानां तुलनां गतवर्षस्य समानकालस्य समानकैलिबरस्य आँकडानां सह कृत्वा क्रियते।
स्रोतः - वित्तमन्त्रालयस्य जालपुटम्
प्रतिवेदन/प्रतिक्रिया