समाचारं

जनानां लोकप्रियाः टिप्पण्याः : नेटवर्क् एंकर्स् “प्रमाणिताः” भवन्ति तथा च बहुविधं सकारात्मकं मूल्यं मुञ्चन्ति

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संजालस्य लंगरः "प्रमाणितः" अस्ति । मानवसंसाधन-सामाजिकसुरक्षामन्त्रालयेन, राज्यप्रशासनेन, राष्ट्रियसांख्यिकीयब्यूरो च सह मिलित्वा, आधिकारिकतया नूतनराष्ट्रीयव्यवसायरूपेण ऑनलाइन-एंकर-इत्येतत् योजितम् अस्ति "राष्ट्रीयरूपेण निर्धारितव्यावसायिकवर्गीकरणे" । मानवसंसाधनसामाजिकसुरक्षामन्त्रालयेन पूर्वं जारीकृते "नवीनव्यावसायिकप्रशिक्षणस्य सुदृढीकरणस्य सूचना" इत्यनेन सूचितं यत् नवीनव्यावसायिकव्यावसायिकाः राष्ट्रियव्यावसायिककौशलप्रशिक्षणसहायता तथा व्यावसायिककौशलमूल्यांकनसहायता इत्यादीनां प्रासंगिकनीतिलाभानां, तथैव करियरविकासस्य च आनन्दं लब्धुं शक्नुवन्ति उच्चकुशलप्रतिभानां व्यावसायिक-तकनीकी-प्रतिभानां च।
प्रासंगिकदत्तांशैः ज्ञायते यत् २०२३ तमस्य वर्षस्य डिसेम्बर्-मासपर्यन्तं सम्पूर्णे संजाले लघु-वीडियो-खातानां कुलसंख्या १.५५ अर्बं यावत् अभवत्, तथा च व्यावसायिक-एङ्कर-सङ्ख्या १५.०८ मिलियनं यावत् अभवत्, लघु-वीडियो-युगे "व्यावसायिक-सेना" अभवत् . परन्तु किञ्चित्कालात् विषमलंगरस्तरस्य, न्यूनव्यावसायिकपारिश्रमिकप्रतिश्रुतिस्य, न्यूनसामाजिकमान्यतायाः च वास्तविकता अपि जनचर्चाविषयः अभवत् अस्मात् दृष्ट्या नूतनव्यवसायरूपेण ऑनलाइन-एङ्करस्य औपचारिकं परिवर्तनं एंकरस्य व्यावसायिकपरिचयं प्रकृतिं च स्पष्टीकरोति, व्यक्तिगतविकासाय, करियरसुरक्षायै च अनुकूलं भवति, तथा च बहुविधसकारात्मकसामाजिकमूल्यानि विमोचयति।
संजाल-लंगराः "प्रमाणिताः" भवन्ति, प्रथमः लाभार्थी च व्यक्तिगत-लंगरः भवति । पूर्वं केषाञ्चन जनानां सतही-अवगमने ऑनलाइन-एङ्कर्-इत्यस्य प्रायः "स्वकार्यं सम्यक् न करणं" "कार्यं न भवति" इति च समीकरणं भवति स्म यथा सर्वे जानन्ति, ऑनलाइन-एङ्कर्-मध्ये अपि केचन सीमाः सन्ति । लंगरस्य अभिव्यञ्जकक्षमता, अनुकूलता, जोखिमजागरूकता इत्यादयः किञ्चित्पर्यन्तं खातेः तथा लंगरस्य एव गुणवत्तां, प्रभावं, जीवनशक्तिं च निर्धारयन्ति नवीनव्यवसाये संजाललंगरानाम् समावेशेन व्यक्तिगतलंगरानाम् व्यावसायिकगुणवत्तायाः कौशलसुधारस्य च अधिकानि आवश्यकतानि अग्रे स्थापितानि सन्ति। उल्लेखनीयं यत् नूतनव्यापारेषु अभ्यासकारिणः राष्ट्रियव्यावसायिककौशलप्रशिक्षणसहायता तथा व्यावसायिककौशलमूल्यांकनसहायता इत्यादीनां प्रासंगिकनीतिलाभानां, तथैव उच्चकुशलप्रतिभानां तथा व्यावसायिकतकनीकीप्रतिभानां करियरविकासेन सम्बद्धनीतयः च भोक्तुं शक्नुवन्ति। व्यक्तिगत-लंगरानाम् कृते गुणवत्तायां कौशलविकासे च एतत् सर्वतोमुखं सुधारम् अस्ति ।
मञ्चस्य कृते, संजाललंगराः "प्रमाणिताः" भवन्ति, यत् रूक्षं निवारयितुं सारं च चयनं कर्तुं, स्वस्थं उत्तमं च मञ्चपारिस्थितिकीं संवर्धयितुं अनुकूलं भवति अधुना ऑनलाइन-एङ्कर्-इत्यस्य भूमिका, कार्याणि च केवलं लघु-वीडियो-लाइव्-चैट्-मध्ये एव सीमिताः न सन्ति । बहुवारं, ऑनलाइन एंकराः ई-वाणिज्यस्य लाइव स्ट्रीमिंग्, "तृणरोपणम्" मूल्याङ्कनं, ज्ञानस्य लोकप्रियीकरणं, समाजकल्याणस्य च सहभागिता इत्यादीनि भूमिकानि अपि गृह्णन्ति अस्मिन् उत्पादनं, विक्रयणं, गोदामं, परिवहनं, शिक्षा इत्यादयः बहवः उद्योगाः अपि सम्मिलिताः सन्ति . २०२४ तमे वर्षे कुआइशौ प्रकाशसंश्लेषणनिर्मातृसम्मेलने प्रकटितानि आँकडानि उदाहरणरूपेण गृहीत्वा गतवर्षस्य समानकालस्य तुलने १०,००० युआनतः अधिकमासिकआयस्य कुआइशौ निर्मातृणां संख्यायां १४% वृद्धिः अभवत् विगतवर्षे कुआइशौ-नगरात् आयं अर्जयन्तः जनाः २३ मिलियनं यावत् अभवन् । ऑनलाइन-एङ्करस्य "प्रमाणीकरणं" मञ्चस्य समग्र-उच्चगुणवत्ता-विकासाय अधिकं अनुकूलं भवति ।
दीर्घकालं यावत् ऑनलाइन-एंकरस्य "प्रमाणीकरणं" सम्पूर्णे समाजे नूतनं व्यावसायिकं प्रवृत्तिं निर्मास्यति, रोजगारं उद्यमशीलतां च अधिकं आकर्षयिष्यति। पूर्वं लंगरस्य कार्यं कर्तुं "निम्नदहलीजस्य" कारणात् बहवः जनाः प्रायः तान् "विनोदयन्ति स्म" । परन्तु अवकाशसमये अथवा बेरोजगारीकाले स्व-माध्यम-उद्यम-कार्यं कर्तुं "अन्तर्जाल-प्रसिद्धः" भवितुं लचीलाः विकल्पः अभवत् । अधुना बहुविधनीतिलाभैः, करियरविकासप्रशिक्षणेन, मञ्चसमर्थनेन च ऑनलाइन-एंकरानाम् अपि अधिकाः विकासस्य अवसराः भविष्यन्ति । नूतनश्रमवातावरणस्य विपण्यलक्षणस्य च अन्तर्गतं एतत् समग्रसमाजस्य नूतनव्यावसायिकप्रवृत्तेः निर्माणार्थं अनुकूलं भवति, तथा च रोजगारस्य "जलाशयस्य" रूपेण नूतनव्यापारस्य भूमिका अधिका प्रमुखा अभवत्
दशकोटि-अनलाईन-एङ्कर-जनानाम् एकस्मिन् नूतने व्यवसाये समावेशः एकः सोपानः अस्ति यः समयस्य प्रवृत्तेः अनुसरणं करोति, व्यावसायिक-लक्षणयोः परिवर्तनस्य च अनुसरणं करोति वयं नूतनव्यावसायिकसमूहानां नीतिलाभांशं शीघ्रं, अधिकविस्तृततया, अधिकठोसतया च कार्यान्वितुं प्रतीक्षामहे, वयं स्वस्य सुधारस्य अवसरं गृहीत्वा नूतनव्यावसायिकप्रतिभादलस्य उच्चगुणवत्तायुक्तविकासे च ऑनलाइन-लंगरस्य सहायतां कर्तुं अपि प्रतीक्षामहे सांस्कृतिक पारिस्थितिकी। (लिन फेङ्ग) ९.
स्रोतः - जनानां दैनिकं ऑनलाइन-दृष्टिकोणचैनलम्
प्रतिवेदन/प्रतिक्रिया