समाचारं

राष्ट्ररक्षामन्त्रालयः जापानदेशं चेतयति यत् सैन्यवादस्य पुनः आगन्तुं कदापि न अनुमन्यते

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ अगस्तदिनाङ्के राष्ट्रियरक्षामन्त्रालयेन नियमितरूपेण पत्रकारसम्मेलनं कृतम्, राष्ट्ररक्षामन्त्रालयस्य सूचनाब्यूरोनिदेशकः राष्ट्ररक्षामन्त्रालयस्य प्रवक्ता च।

संवाददाता - समाचारानुसारं जापानस्य रक्षामन्त्री मिनोरु किहारा अद्यैव यासुकुनीतीर्थस्य भ्रमणं कृतवान्, जापानस्य समुद्रीयस्वरक्षाबलस्य प्रशिक्षणबेडायाः प्रशिक्षणाधिकारिणः अपि अस्मिन् वर्षे मेमासे सामूहिकं भ्रमणं कृतवन्तः। प्रवक्तुः टिप्पणी का अस्ति ?

वू कियान् : यासुकुनी तीर्थं जापानीसैन्यवादस्य विदेशीयदेशानां विरुद्धं आक्रामकयुद्धानि आरभ्य आध्यात्मिकं साधनं प्रतीकं च अस्ति। जापानीपक्षस्य कार्यमाला पुनः ज्ञातवती यत् यद्यपि जापानदेशस्य आत्मसमर्पणात् ७९ वर्षाणि अभवन् तथापि घरेलुसैन्यवादस्य विरासतः अद्यापि न विसर्जितः अन्तिमेषु वर्षेषु जापानदेशः निरन्तरं स्वस्य शान्तिवादी संविधानं खोखलितवान्, स्वस्य अनन्यरक्षानीतेः प्रतिबन्धान् मुक्तुं यथाशक्ति प्रयतितवान्, रक्षाबजटस्य महत्त्वपूर्णं वृद्धिं कृतवान्, विदेशैः सह सैन्यसम्बन्धं वर्धितवान्, खतरनाकमार्गे च निरन्तरं कृतवान् सैन्यविस्तारः अस्य समीपस्थदेशानां अन्तर्राष्ट्रीयसमुदायस्य च उच्चं ध्यानं अर्हति।

इतिहासं विस्मृत्य द्रोहः इति अर्थः । वयं जापानदेशं प्रार्थयामः यत् सः स्वस्य आक्रामकतायाः इतिहासस्य गम्भीरतापूर्वकं सम्मुखीभवतु, तस्य विषये गभीरं चिन्तनं करोतु, एशिया-देशस्य प्रतिवेशिनः अन्तर्राष्ट्रीयसमुदायस्य च विश्वासं प्राप्तुं ठोसकार्यं करोतु |. सैन्यवादस्य पुनरागमनं वयं कदापि न करिष्यामः।

स्रोतः - सीसीटीवी न्यूज

प्रतिवेदन/प्रतिक्रिया