समाचारं

"divorce cooling off" इति चलच्चित्रं चलच्चित्ररूपेण निर्मितं भविष्यति! कथानक : आवेगपूर्णतलाकस्य अनन्तरं पुनः एकं युवा दम्पती परस्परं प्रेम्णा पतति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"सम्प्रति चलच्चित्रस्य सज्जतायाः चरणे अस्ति, अद्यापि तस्य शूटिंग् न आरब्धम्। आगामिवर्षे वस्तुतः पर्दायां भविष्यति इति अपेक्षा अस्ति।"

डोङ्ग पेङ्गबो "current news" इत्यस्मै अस्य चलच्चित्रस्य निर्माणस्य मूल अभिप्रायस्य विषये अवदत् यत्, "वयम् अपि एतत् विषयं गृह्णामः, वर्तमानस्थितिं प्रतिबिम्बयामः, ततः (चिन्तयामः) यत् एतासां समस्यानां निवारणं, समाधानं, कथं च पश्यितव्यम्, येन सर्वे तस्मात् शिक्षितुं शक्नोति, अन्येषु शब्देषु वा प्रतिध्वनितुं शक्नोति” इति ।

पाठः |

अगस्तमासस्य २९ दिनाङ्के "करन्ट् न्यूज्" इत्यनेन ज्ञातं यत् "डिवोर्स् कूलिंग् आफ् पीरियड्" इति चलच्चित्रं २०२२ तमे वर्षे राष्ट्रियचलच्चित्रप्रशासने पञ्जीकृतम् अस्ति ।

२९ अगस्त दिनाङ्के मध्याह्ने बीजिंग पेङ्गबो कल्चर मीडिया कम्पनी लिमिटेड् इत्यस्य संस्थापकः मुख्यकार्यकारी च तथा तियानजिन् झोङ्गशी पिक्चर्स् कल्चर मीडिया कम्पनी लिमिटेड् इत्यस्य कार्यकारीनिदेशकः प्रबन्धकः च डोङ्ग पेङ्गबो करण्ट् न्यूज इत्यस्मै अवदत् यत्, "चलच्चित्रं सम्प्रति... preparation stage and has not started filming yet इदं पर्दायां प्रदर्शितं भविष्यति।”

"तलाकस्य शीतलनकालः" इति अवधारणा "चीनगणराज्यस्य नागरिकसंहिता" इत्यस्मात् आगता यत् मे २०२० तमे वर्षे पारितः अभवत्, २०२१ तमस्य वर्षस्य जनवरीमासे १ दिनाङ्के च प्रभावः अभवत् कानूनस्य अनुच्छेदः १०७७ निर्धारयति यत्, “विवाहपञ्जीकरणप्राधिकरणाय तलाकपञ्जीकरणानुरोधं प्राप्तस्य तिथ्याः आरभ्य त्रिंशत् दिवसेषु कोऽपि पक्षः तलाकं दातुं न इच्छति, विवाहपञ्जीकरणप्राधिकरणाय तलाकपञ्जीकरणानुरोधं निवृत्तुं शक्नोति पूर्वपरिच्छेदः समाप्तेः अनन्तरं त्रिंशत् दिवसेषु द्वयोः पक्षयोः तलाकप्रमाणपत्रं निर्गन्तुं विवाहपञ्जीकरणप्राधिकरणाय व्यक्तिगतरूपेण आवेदनं करणीयम् यदि ते आवेदनं न कुर्वन्ति तर्हि तलाकपञ्जीकरणार्थम् आवेदनं निवृत्तं गण्यते

अस्य खण्डस्य प्रचारानन्तरं समाजे अन्तर्जालस्य च बहुवारं उष्णविमर्शाः प्रेरिताः ।

डोङ्ग पेङ्गबो "current news" इत्यस्मै अस्य चलच्चित्रस्य निर्माणस्य मूल अभिप्रायस्य विषये अवदत् यत्, "वयम् अपि एतत् विषयं गृह्णामः, वर्तमानस्थितिं प्रतिबिम्बयामः, ततः (चिन्तयामः) यत् एतासां समस्यानां निवारणं, समाधानं, कथं च पश्यितव्यम्, येन सर्वे तस्मात् शिक्षितुं शक्नोति, अन्येषु शब्देषु वा प्रतिध्वनितुं शक्नोति” इति ।

राष्ट्रियचलच्चित्रप्रशासनस्य जालपुटे दृश्यते यत् २०२२ तमस्य वर्षस्य जूनमासे चलच्चित्रस्य दाखिलीकरणं घोषितं च । तस्मिन् एव वर्षे "divorce cooling off period" इत्यस्य प्रविष्टिः douban.com इत्यत्र प्रादुर्भूतवती, जालपुटे च चलच्चित्रस्य प्रदर्शनस्य तिथिः "२०२८" इति दर्शितम्

सार्वजनिकसूचनानुसारं "तलाकशीतलनकालः" मुख्यतया एकस्य युवादम्पत्योः कथां कथयति यत् तलाकस्य शीतलनकालस्य समये आवेगपूर्वकं तलाकं दत्त्वा पुनः परस्परं प्रेम्णा पतितः पटकथालेखकाः चेन् जिओरु, झोउ डिङ्गक्सियन च सन्ति । तियानजिन्-नगरे तियानजिन्-झोङ्गशी-चलच्चित्र-संस्कृति-मीडिया-कम्पनी, बीजिंग-पेङ्गबो-संस्कृति-मीडिया-कम्पनी, लि.

वस्तुतः जन्मदरस्य निरन्तरं मन्दतायाः सम्मुखे बहवः देशाः प्रसवस्य प्रोत्साहनार्थं तलाकस्य सीमां वर्धयितुं च विविधाः उपायाः कृतवन्तः वस्तुतः दक्षिणकोरियादेशेन आवेगपूर्णतलाकस्य निवारणाय २००८ तमे वर्षे जूनमासे "तलाकविचारकालः" इति प्रणाली कार्यान्विता अस्ति, या "तलाकस्य शीतलनकालः" इति नाम्ना प्रसिद्धा अस्ति । एकमासस्य शीतलीकरणकालस्य अनन्तरं अद्यापि मासत्रयस्य प्रतिवेदनकालः अस्ति ।

२०२३ तमे वर्षे दक्षिणकोरियादेशे गृहीतं "३० दिवसम्" इति चलच्चित्रं "तलाकस्य शीतलनकालस्य" प्रतिबिम्बं दर्शयति ।

डोङ्ग पेङ्गबो इत्यनेन उक्तं यत् यतः "तलाकशीतलनकालः" इत्यस्य चीनीयसंस्करणस्य प्रबन्धनेन अन्तिमदलयोजना अद्यापि अन्तिमरूपेण न निर्धारिता, अतः अस्मिन् क्षणे मुख्यनिर्मातृणां, अभिनेतानां इत्यादीनां घोषणां कर्तुं सुविधा न भवति। “यतो हि धनस्य (निवेशस्य) अधिकांशः भागः आरम्भात् पूर्वं आगमिष्यति।”

डोङ्ग पेङ्गबो इत्यनेन उक्तं यत् सम्प्रति चलच्चित्रस्य कलाकारानां समयसूची, व्ययः च अद्यापि न निर्धारितः, पटलस्य संशोधनं समायोजनं च चलच्चित्रस्य प्रचारार्थं च अद्यापि सज्जता प्रचलति "अस्माभिः न केवलं बक्स् आफिस-राजस्वस्य विषये विचारः करणीयः, अपितु चलच्चित्रं पर्याप्तं प्रभावशालीं करणीयम्, मार्केट्-प्रभावः अपि पर्याप्तः उत्तमः भविष्यति।"

"वर्तमानसमाचारः" राष्ट्रियचलच्चित्रप्रशासनस्य दाखिलघोषणातः ज्ञातवान् यत् बीजिंग पेङ्गबो संस्कृतिमाध्यमकम्पनी लिमिटेड् इत्यस्य २०२३ तमस्य वर्षस्य कृते अन्ये ७ चलच्चित्राः दाखिलाः सन्ति किन्तु तेषु कश्चन अपि न प्रदर्शितः।

"डिवोर्स् कूलिंग आफ् पीरियड्" इत्यस्य पटकथालेखकः चेन् जिओरु अपि "द नेक्स्ट लाइफ् इज स्टिल हियर वेटिंग् फ़ॉर् यू" इति चलच्चित्रे अपि भागं गृहीतवान् यत् २०२४ तमे वर्षे दाखिलं भविष्यति अस्मिन् चलच्चित्रे मुख्यतया लिन् गुओडोङ्ग् इत्यस्य कथा अस्ति यत् सः बहुवर्षेभ्यः गुप्तं मर्मस्पर्शीं अतीतघटनाम् आविष्कृतवान्, यदा सः स्वस्य पितामहस्य चेन् याओहुई इत्यस्य, यः अल्जाइमर-रोगेण पीडितः अस्ति, तस्य इच्छां साकारं कर्तुं साहाय्यं करोति