समाचारं

पूर्वमेव हाङ्गकाङ्ग-नगरम् आगतः, अत्र समूह-चित्रम् आगच्छति!

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य मध्याह्न (२९) २.
पेरिस ओलम्पिक खेल मुख्यभूमि ओलम्पिक एथलीट प्रतिनिधिमंडल
विमानेन हाङ्गकाङ्ग-अन्तर्राष्ट्रीयविमानस्थानकं प्राप्तव्यम्
विमानस्थानके हाङ्गकाङ्गस्य सर्वेषां वर्गानां प्रतिनिधिः
स्वागतसमारोहं कुरुत
प्रतिनिधिमण्डलं हाङ्गकाङ्गनगरे भविष्यति
३ दिवसीयं भ्रमणं आरभत
सम्पादकः नवीनतमं यात्रासूचीं संकलितवान् अस्ति
एकत्र पश्यन्तु↓↓↓
२९ अगस्त
△मुख्यभूमि-ओलम्पिक-क्रीडकाः हाङ्गकाङ्ग-नगरम् आगच्छन्ति
अद्य हाङ्गकाङ्ग-नगरम् आगत्य प्रतिनिधिमण्डलं त्सिम् शा त्सुइ-नगरस्य ग्राण्ड् इन्टरकण्टिनेण्टल् ग्राण्ड् हार्बर व्यू होटेल् इत्यत्र तिष्ठति। अपराह्णे प्रतिनिधिमण्डलं होटेले पत्रकारसम्मेलनं करिष्यति।
△होटेलस्य बहिः स्वागतस्य बैनराणि लम्बितानि आसन्
सायं ७ वा.
△हाङ्गकाङ्ग वान चाय सम्मेलन एवं प्रदर्शनी केन्द्र
३० अगस्त
शुक्रवासरे प्रातःकाले प्रतिनिधिमण्डलं हाङ्गकाङ्गद्वीपस्य माध्यमिकविद्यालयस्य शा टिन् इत्यस्मिन् हाङ्गकाङ्गक्रीडासंस्थायाः, अग्निबाह्यमहाविद्यालयस्य च भ्रमणं कृत्वा हाङ्गकाङ्गस्य क्रीडकैः, प्राथमिकमाध्यमिकविद्यालयस्य छात्रैः, अनुशासनबलैः च सह संवादं करिष्यति। प्रतिनिधिमण्डलस्य भ्रमणकाले हाङ्गकाङ्ग-एसएआर-सर्वकारस्य सुरक्षाब्यूरो-प्रमुख-अनुशासन-बलयोः सामाजिक-माध्यम-मञ्चाः प्रातः ९:२० वादने एकत्रैव लाइव-प्रसारणं करिष्यन्ति |.
अपराह्णे प्रतिनिधिमण्डलं विक्टोरिया-शिखरस्य शिखरं, विक्टोरिया-बन्दरं च गमिष्यति ।
सायंकाले क्वीन् एलिजाबेथ्-क्रीडाङ्गणे ओलम्पिक-क्रीडकानां परेड-समारोहे प्रतिनिधिमण्डलं भागं गृह्णीयात् ।
☆ओलम्पिक एथलीट प्रदर्शन
♢ दिनाङ्कः ३० अगस्त (शुक्रवार) २.
♢ समयः रात्रौ ८:०० वादनतः रात्रौ ९:३० वादनपर्यन्तं
♢ स्थान : क्वीन एलिजाबेथ स्टेडियम, 18 ओई क्वान रोड, वान चाई
अगस्त ३१
शनिवासरे प्रातःकाले प्रतिनिधिमण्डलं क्रीडाप्रदर्शनेषु भागं ग्रहीतुं द्वयोः समूहयोः विभक्तम् आसीत्, एकः समूहः क्वीन् एलिजाबेथ्-क्रीडाङ्गणे बैडमिण्टन-क्रीडा, जिम्नास्टिक-क्रीडायाः, टेबल-टेनिस्-क्रीडायाः च प्रदर्शनं कृतवान्, अपरः समूहः विक्टोरिया-पार्क्-तैरणकुण्डे गोताखोरी-तैरण-क्रीडायाः प्रदर्शनं कृतवान्
☆बैडमिण्टन, जिम्नास्टिक तथा टेबल टेनिस प्रदर्शन
♢ दिनाङ्कः 31 अगस्त (शनिवार)
♢ समयः प्रातः ९:३० वादनतः ११:३० वादनपर्यन्तं
♢ स्थान : क्वीन एलिजाबेथ स्टेडियम, 18 ओई क्वान रोड, वान चाई
△३० जुलै दिनाङ्के वाङ्ग चुकिन् (दक्षिणे)/सन यिंगशा (वामभागे) इत्यनेन क्रीडायां स्कोरिंग् इत्यस्य उत्सवः कृतः ।
☆गोताखोरी तथा तैरण क्रीडा प्रदर्शन
♢ दिनाङ्कः 31 अगस्त (शनिवार)
♢ समयः प्रातः ९:३० वादनतः ११:३० वादनपर्यन्तं
♢ स्थानम् : विक्टोरिया पार्क स्विमिंग पूल, 1 हिंग फैट स्ट्रीट, कॉजवे बे
△6 अगस्त दिनाङ्के चीनदेशस्य एथलीट् क्वान् होङ्गचान् पेरिस् ओलम्पिकस्य गोताखोरी स्पर्धायाः महिलानां १० मीटर् मञ्चस्य अन्तिमस्पर्धायां भागं गृहीतवती ।
तस्मिन् एव दिने प्रतिनिधिमण्डलं आदानप्रदानार्थं हाङ्गकाङ्ग-महानगरीयविश्वविद्यालयम् अपि गमिष्यति इति अवगम्यते।
तस्मिन् एव दिने अपराह्णे मुख्यभूमि-ओलम्पिक-क्रीडक-प्रतिनिधिमण्डलं शाङ्ग्री-ला-होटेले विदाई-भोज-समारोहे भागं गृह्णीयात्, ततः हाङ्गकाङ्ग-झुहाई-मकाओ-सेतुद्वारा प्रस्थास्यति, हाङ्गकाङ्ग-नगरस्य त्रिदिवसीय-भ्रमणस्य समाप्तिम्
अस्य आयोजनस्य कृते
हाङ्गकाङ्ग-नगरस्य नागरिकाः महतीं अपेक्षां प्रकटितवन्तः
↓↓↓
अनेके उत्साही नेटिजन
ओलम्पिकक्रीडकानां कृते च
हाङ्गकाङ्गस्य सुन्दरं दृश्यं भोजनं च अनुशंसितवान्
ओलम्पिकक्रीडकानां पूर्णं कार्यक्रमं भवति
तेषां हाङ्गकाङ्ग-नगरस्य भ्रमणं प्रतीक्षामहे
व्यापक सीसीटीवी नेटवर्क, डागोंग वेनहुई, सिन्हुआ न्यूज एजेन्सी
स्रोतः - बे एरिया ब्रेकिंग न्यूज
प्रतिवेदन/प्रतिक्रिया