समाचारं

दक्षिणपश्चिमवनविश्वविद्यालयेन २०२४ तमस्य वर्षस्य नवीनशिक्षकाणां उद्घाटनसमारोहः "प्रथमः पाठः" च आयोजितः ।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युन्नान सिद्धान्तसंजालसमाचारः (सम्वादकः शेन् यान्) अगस्तमासस्य २८ दिनाङ्के प्रातःकाले दक्षिणपश्चिमवनविश्वविद्यालयेन २०२४ तमस्य वर्षस्य नवीनशिक्षकाणां कृते उद्घाटनसमारोहः "प्रथमः पाठः" च आयोजितः
गम्भीरराष्ट्रगीतस्य मध्ये उद्घाटनसमारोहस्य आधिकारिकरूपेण आरम्भः अभवत्, येन नवीनशिक्षकाणां प्रतिनिधिनां कृते विद्यालयस्य बिल्लाः धारिताः, येन नवीनशिक्षकाणां गौरवस्य भावः, ज़िलिन् छात्राणां रूपेण च स्वत्वस्य भावः प्रेरितः।
दक्षिणपश्चिमवनविश्वविद्यालयस्य पार्टीसमितेः सचिवः ली योङ्गकिन् २०२४ तमे वर्षे नवीनशिक्षकाणां कृते "सत्रस्य प्रथमः पाठः" अध्यापितवान् । सः विद्यालयस्य ८६ वर्षस्य इतिहासस्य उपलब्धीनां च स्नेहेन समीक्षां कृतवान्, "वृक्षाः जनान्, सत्यं, सद्भावं च संवर्धयन्ति" इति विद्यालयस्य आदर्शवाक्येन सह मिलित्वा "युवानां मिशनं साहसेन स्कन्धं धारयन् वन महाविद्यालयस्य छात्राणां कृते गायनार्थं यौवनं गीतरूपेण दर्शयति" इति शीर्षकं कृतवान् the new era" , नवीनशिक्षकाणां कृते त्रीणि आशाः प्रेषयन्। प्रथमं अस्माभिः ज़िलिन् इत्यस्य गौरवपूर्णपरम्परायाः उत्तमजीनानां च उत्तराधिकारः प्राप्तव्यः, स्वदेशस्य चिन्ता च कर्तव्या । ज़िलिन्-नगरस्य प्रसिद्धानां शिक्षकानां पूर्ववर्तीनां च उन्नतकर्मणां बुद्धिः, बलं च आकर्षयन्तु, देशभक्तिभावनायाः प्रचारं कुर्वन्तु, राष्ट्रिय-स्थितीनां, प्रान्तीय-स्थितीनां, विद्यालय-स्थितीनां च निकटतया एकीकरणं कुर्वन्तु, ज्ञानस्य, कार्यस्य च एकतायां परिवारस्य, देशस्य च भावनानां संवर्धनं कुर्वन्तु |. द्वितीयं, अस्माभिः स्वदायित्वं दायित्वं च हृदये एव स्थापयित्वा, स्कन्धेषु वहितुं, वीरतया अन्वेषणं कर्तव्यम्। शिक्षणस्य अत्यन्तं मौलिकं, मूलभूतं महत्त्वपूर्णं च कार्यं गृह्णन्तु, विभिन्नेषु शिक्षणक्लबेषु तथा वैज्ञानिकसंशोधन-नवाचार-दलेषु सक्रियरूपेण सम्मिलिताः भवेयुः, विविधसामाजिक-अभ्यासेषु, नवीनता-उद्यम-प्रतियोगितासु तथा विषय-व्यावसायिक-प्रतियोगितासु सक्रियरूपेण भागं गृह्णन्तु, तथा च शिक्षण-चिन्तन-अभ्यासयोः उत्तरदायित्वं विकसयन्तु। तस्य दृढं मेरुदण्डं, लोहस्कन्धं, यथार्थं सामर्थ्यं च। तृतीयम्, अस्माभिः स्वस्य नैतिकचरित्रस्य संवर्धनं करणीयम्, विद्यालयस्य आदर्शवाक्यं स्मर्तव्यं, सत्यं सत् च भवितुम् अर्हति। उदात्तभावनाः संवर्धयन्तु, सत्यस्य अनुसरणं कर्तुं साहसं कुर्वन्तु, जीवने, कार्ये, ज्ञाने च सत्यं सद्भावं च अन्वेष्टुम्, उच्चतरं, अधिकं क्षेत्रं, अधिकं रसपूर्णं च विश्वविद्यालयजीवनं अनुसृत्य च।
दक्षिणपश्चिमवनविश्वविद्यालयस्य अध्यक्षः वाङ्ग वेइबिन् इत्यनेन नवीनशिक्षकाणां कृते हार्दिकं स्वागतं हार्दिकं अभिनन्दनं च कृतम् सः आशां कृतवान् यत् छात्राः मोगरा-वृक्षस्य गुणवत्तां संवर्धयिष्यन्ति, देशभक्ताः समर्पिताः च ज़िलिन्-जनाः भविष्यन्ति, सभ्यः, सुरुचिपूर्णः च ज़िलिन्-जनाः भविष्यन्ति जनाः कमलस्य भावनां संवर्धयन्ति तथा च स्थिराः शुद्धाः जनाः भवन्ति तथा च ओस्मन्थसस्य आकर्षणस्य सामनां कुर्वन्तः ज़िलिन् जनाः भवन्ति; एकस्य सुन्दरस्य चीनस्य निर्माणे, पारिस्थितिकसभ्यतायाः निर्माणे, हरितविकासे च सकारात्मकं योगदानं कुर्वन्तु।
उद्घाटनसमारोहे देशस्य ३१ प्रान्तेभ्यः, स्वायत्तक्षेत्रेभ्यः, नगरपालिकाभ्यः च शिक्षकप्रतिनिधिभिः, नवीनशिक्षकप्रतिनिधिभिः, वर्तमानछात्रप्रतिनिधिभिः च क्रमशः भाषितम्।
प्रतिवेदन/प्रतिक्रिया