समाचारं

"अन्तर्जालप्रसिद्धानां उत्तीर्णानां" क्रूरसत्यं लियू गेन्घोङ्ग् तस्य पत्नी च सजीवरूपेण प्रतिबिम्बितम् अस्ति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रस्तावना

महामारीकाले लाइव-फिटनेस-उन्मादस्य कारणेन प्रसिद्धः अन्तर्जाल-प्रसिद्धः लियू गेन्घोङ्ग् इदानीं किञ्चित् पुरातनः इव दृश्यते । एकदा सः असंख्यजनानाम् नेतृत्वं कृत्वा "compendium of materia medica" इत्यस्य अनुसरणं कृत्वा वर्षा इव स्वेदं कृतवान्, परन्तु अधुना तस्य लोकप्रियता क्रमेण न्यूनीभूता, अपि च सः समृद्धशाङ्घाई-नगरात् दूरं गत्वा सुझोउ-नगरे निवसति स्म जे चौउ इत्यनेन सह लियू गेन्घोङ्गस्य गहनमैत्री उद्योगे आख्यायिका अस्ति, परन्तु सः आशासितं सफलतां कदापि प्राप्तुं न शक्तवान् । आकस्मिकं यातायातस्य न्यूनतायाः, बहिः जगतः संशयस्य च सम्मुखे सः स्वीकृतवान् यत् सः यशः सौभाग्यस्य च चिन्तां न करोति तथापि स्वस्य फिटनेस-वृत्तेः आग्रहं करोति समृद्धेः क्षीणतायाः अनन्तरं सः सुझोउ-नगरे स्वस्य "निवासस्थानं" अन्विष्य स्वस्य करियरस्य नूतनं शिखरं प्राप्तुं शक्नोति वा?

महामारी एकं तारकं कृतवती : लियू गेन्घोङ्गस्य अल्पायुषः वैभवः

गतवर्षे यदा महामारी प्रचण्डा आसीत्, तान् दिवसान् पश्यन् सर्वे गृहे फसन्ति, बहिः गन्तुं च असमर्थाः आसन्। अस्मिन् क्षणे लियू गेन्घोङ्ग् इति नामकः फिटनेस-प्रशिक्षकः सहस्राणि गृहाणि दृष्टौ आगतः । ऑनलाइन लाइव प्रसारणस्य माध्यमेन सः सर्वान् एकत्र एरोबिक्स् नृत्यं कर्तुं नेतवान् "आगच्छतु, मत्स्यकन्या रेखा, अभ्यासः!"

तस्मिन् समये लियू गेन्घोङ्गः तस्य पत्नी च स्वसन्ततिं गृहीत्वा लाइव् प्रसारणकक्षे स्वेदं कृत्वा सकारात्मकं पारिवारिकं वातावरणं दर्शयित्वा बहूनां प्रशंसकानां ध्यानं आकर्षितवान् तेषां लाइव-प्रसारण-कक्षः एतावत् लोकप्रियः आसीत् यत् एकदा एकस्मिन् लाइव-प्रसारणे दर्शकानां संख्या १४ मिलियनं यावत् अभवत्, यत् केवलं लघुचमत्कारः एव आसीत् । केवलं कतिपयेषु सप्ताहेषु लियू गेन्घोङ्गस्य प्रशंसकानां संख्या ७६ लक्षं अतिक्रान्तवती, यत् आश्चर्यजनकरूपेण द्रुतगतिः अस्ति ।

परन्तु क्रमेण महामारीयाः नियन्त्रणेन जनानां जीवनं शनैः शनैः सामान्यं भवितुं आरब्धम् अस्ति । वीथीः पुनः यातायातस्य व्यस्ताः आसन्, उद्याने प्रातःकाले व्यायामानां सङ्गीतं च ध्वनितम् । अस्मिन् समये प्रतिरात्रं सर्वेषां सह गच्छन्ती लियू गेन्घोङ्गः तस्य पत्नी च क्रमेण जनानां दृष्ट्या अन्तर्धानं जातः । लाइव प्रसारणकक्षे जनानां संख्या तीव्ररूपेण न्यूनीभूता अस्ति, पूर्वस्य फिटनेस-उन्मादः च महामारीयाः पारगमनेन सह विसर्जितः इव दृश्यते एकदा प्रसिद्धः प्रसिद्धः अन्तर्जाल-प्रसिद्धः लियू गेन्घोङ्ग् इत्यपि नूतनं लेबलं दत्तवान् - "अन्तर्जाल-प्रसिद्धः उत्तीर्णः" इति ।

लोकप्रियतायाः उदयस्य पृष्ठतः : लियू गेन्घोङ्गस्य अद्वितीयं आकर्षणम्

लियू गेन्घोङ्गस्य लोकप्रियता न केवलं महामारीकाले यदृच्छया, अपितु समीचीनसमयस्य, स्थानस्य, जनानां च कारणात् अस्ति । सर्वप्रथमं महामारीयाः विशेषवातावरणेन जनानां बहिः गमनं प्रतिबन्धितम् अस्ति, येन गृहे फिटनेसः आवश्यकी अभवत् । लियू गेन्घोङ्गस्य लाइव प्रसारणं केवलम् एतां आवश्यकतां पूरयति। तस्य एरोबिक्स-आन्दोलनानि सरलाः, सुलभाः च सन्ति, तथा च आयोजनस्थलस्य, उपकरणानां च विषये उच्चा आवश्यकता नास्ति ।

बाह्यवातावरणस्य अतिरिक्तं लियू गेन्घोङ्गस्य व्यक्तिगतं आकर्षणम् अपि तस्य तीव्रलोकप्रियतायाः महत्त्वपूर्णं कारणम् अस्ति । सजीवप्रसारणे सः यत् सकारात्मकं आशावादीं च मनोवृत्तिं दर्शितवान्, तथैव तस्य हास्यभाषाशैली च फिटनेसं न पुनः नीरसं, अपितु सुखदं सकारात्मकं च वस्तु अभवत् तस्य पत्नी वाङ्ग वानफेइ च एकत्र व्यायामं कुर्वतः दृश्यं जनान् परिवारस्य उष्णतां, सामञ्जस्यं च अनुभवति ।

परन्तु यथा "पुष्पाणि सदा स्थास्यन्ति" इति कथ्यते, यदा महामारी क्रमेण नियन्त्रणे आनयति, जनाः बहिः पुनः आगन्तुं आरभन्ते, व्यायामशालाः अन्ये मनोरञ्जनक्रियाः च क्रमेण पुनः आरभ्यन्ते, तदा गृहसुष्ठुतायाः लोकप्रियता स्वाभाविकतया न्यूनीभवति तदतिरिक्तं लियू गेन्घोङ्गः अपि प्रसिद्धः भूत्वा काश्चन विवादास्पदाः घटनाः अभवन् ।

यथा, लाइव-प्रसारणस्य समये अनुचित-उत्पादचयनस्य कारणेन सीसीटीवी-द्वारा तस्य आलोचना अभवत्, येन जन-मनसि तस्य प्रतिबिम्बं किञ्चित्पर्यन्तं प्रभावितम् विवादः, कालस्य व्यतीतः च लियू गेन्घोङ्गस्य लाइव् प्रसारणकक्षं पूर्ववत् सजीवं न कृतवान्, तस्य अन्तर्जालप्रसिद्धिवृत्तिः च गर्ते प्रविष्टा इव दृश्यते

शिखरात् गर्तपर्यन्तं : लियू गेन्घोङ्गस्य मोक्षबिन्दुः

यदि लियू गेन्घोङ्गस्य लोकप्रियता रात्रौ एव अभवत् तर्हि तस्य लोकप्रियता अपि तथैव शीघ्रं न्यूनीभूता । महामारीयाः शान्ततायाः कारणेन जनाः गृहे सीमितस्थानेन सन्तुष्टाः न अभवन्, फिटनेस-सजीव-प्रसारणस्य उत्साहः अपि शीतलः अभवत् तथा च लियू गेन्घोङ्गः तस्य पत्नी च, ये कदाचित् अन्तर्जालस्य शीर्षस्थाः प्रसिद्धाः आसन्, क्रमेण विस्मृतः कोणः अभवत् ।

अस्मिन् परिवर्तने विवादास्पदघटनानां त्वरकभूमिका निःसंदेहम् आसीत् । मालस्य लाइव प्रसारणस्य समये लियू गेन्घोङ्गस्य पलटनस्य घटनानां श्रृङ्खला, विशेषतः सीसीटीवी-द्वारा नामकरणं, आलोचना च, तस्य विश्वसनीयतां भृशं चुनौतीं दत्तवती प्रशंसकाः चिन्तयितुं आरब्धवन्तः यत् एषः पूर्वः फिटनेस-प्रशिक्षकः वास्तवमेव तेभ्यः गुणवत्तापूर्णं विश्वसनीयं च उत्पादं आनेतुं शक्नोति वा इति। एकदा विश्वासः नष्टः जातः तदा आकर्षकतमस्य अन्तर्जालस्य प्रसिद्धस्य अपि जनानां हृदयं धारयितुं कष्टं भविष्यति।

न केवलं लियू गेन्घोङ्गस्य केचन व्यापारप्रथाः अपि जनसन्तुष्टिं जनयन्ति । यथा, सः महाविद्यालयस्य वाणिज्यिकप्रदर्शनस्य नियुक्तिं कर्तुं असफलः अभवत्, अतः अपेक्षिताः छात्राः शीतवायुना प्रतीक्षां कर्तुं त्यक्तवन्तः एतेन तस्य सार्वजनिकप्रतिबिम्बं निःसंदेहं आहतम् नकारात्मकवार्तानां सञ्चयेन लियू गेन्घोङ्गस्य लाइव् प्रसारणकक्षः फिटनेसस्य पवित्रं स्थानं न भवति, अपितु जनानां गपशपस्य केन्द्रं जातम्।

परन्तु सम्भवतः एतेषां उतार-चढावानां कारणात् एव लियू गेन्घोङ्ग-पत्न्या सह स्वजीवनस्य पुनः परीक्षणस्य अवसरः प्राप्तः । ते शङ्घाई-नगरस्य चहल-पहलं त्यक्त्वा अधिकं निम्न-कुंजी-शान्त-जीवनं आरभ्य सुझौ-नगरं गन्तुं चितवन्तः । सुझोउ-नगरस्य देशस्य विलायां ते अद्यापि फिटनेसस्य आदतं धारयन्ति, परन्तु बहिः जगतः ध्यानं, प्रशंसां च अनुसृत्य जीवनस्य एव अधिकं आनन्दं लभन्ते

फिटनेस दर्शनम् : लियू गेन्घोङ्गस्य यशः सौभाग्यस्य च उदासीनता

शीर्षस्तरीयात् पुरातनं यावत् संक्रमणस्य सम्मुखे लियू गेन्घोङ्गः तस्य पत्नी च असामान्यतया शान्तः इव दृश्यन्ते स्म । क्षणिकलोकप्रियतायाः कारणेन ते मार्गं न त्यक्तवन्तः, न च लोकप्रियतायाः क्षयात् विषादिताः आसन् । अपि तु ते अधिकं ग्राम्यजीवनशैल्यां प्रत्यागन्तुं चितवन्तः, यस्य प्रमाणं शाङ्घाईतः दूरं गत्वा सुझोउ-नगरं गतवन्तः ।

सुझोउ-नगरस्य "गेङ्ग्लियन्-ग्रामे" लियू-गेन्घोङ्ग्-इत्यनेन सह तस्य पत्नी च विश्वात् विरक्तः अवकाश-जीवनं यापयति । ते स्वस्य कृषिक्षेत्रे शाकं पुष्पाणि च उत्पादयन्ति, यदा कदा च सामाजिकमाध्यमेषु केचन जीवनविवरणानि साझां कुर्वन्ति, येन एकप्रकारस्य पारमार्थिकशान्तिः दृश्यते। यद्यपि तेषां सजीवप्रसारणकक्षे सहस्राणि प्रशंसकाः तेषां सह संवादं न कुर्वन्ति तथापि ते अद्यापि फिटनेसस्य अवधारणाम् अनुसरन्ति, परन्तु अधुना प्रदर्शनात् अधिकं स्वास्थ्याय एव अस्ति

लोकप्रियत्वं कदापि बाध्यं कर्तुं न शक्यते, अपितु यदृच्छया उत्पादः एव । यदा सर्वं शान्तं भवति तदा आन्तरिकं उदासीनतां धारयित्वा आत्मनः आग्रहेण एव जीवनस्य यथार्थं अर्थं ज्ञातुं शक्यते ।

भविष्यस्य दृष्टिकोणः : लियू गेन्घोङ्गस्य फिटनेस दर्शनम्

वर्तमान नोड् इत्यत्र स्थित्वा लियू गेन्घोङ्गस्य तस्य पत्न्याः च भविष्यं स्पष्टतरं दृश्यते। ते पुनः तत्क्षणिकं प्रसिद्धिं न अनुसृत्य, अपितु सुझोउ-नगरस्य शान्तिं जीवनस्य लयं प्राप्नुवन्ति । यद्यपि सः अन्तर्जालस्य प्रसिद्धः नास्ति तथापि लियू गेन्घोङ्गस्य फिटनेस प्रेम्णः न्यूनता न अभवत् । सामाजिकमाध्यमेषु सः यत् फिटनेस-वीडियो साझां करोति तत् अधुना ध्यानं आकर्षयितुं न भवति, अपितु स्वस्थजीवनस्य अवधारणां प्रसारयितुं भवति।

भवान् सार्वजनिकव्यक्तिः वा सामान्यः व्यक्तिः वा, प्रत्येकं कार्यं प्रत्येकं अवसरं च निश्छलतया व्यवहारं कर्तव्यम्। यस्मिन् युगे यातायातस्य राजा भवति तस्मिन् युगे स्वस्य मूल-अभिप्रायस्य निर्वाहं कर्तुं शक्नुवन् यशः-सौभाग्येन च मूर्खः न भवितुं शक्नुवन् ततोऽपि मूल्यवान् भवति ।

भविष्ये लियू गेन्घोङ्गः तस्य पत्नी च व्यक्तिगतस्वास्थ्यस्य पारिवारिकसुखस्य च विषये अधिकं ध्यानं दातुं शक्नुवन्ति । ते फिटनेस-क्षेत्रे निरन्तरं परिश्रमं कुर्वन्ति स्यात्, परन्तु अस्मिन् समये, अन्तर्जाल-प्रसिद्धः भवितुम् न, अपितु स्वस्य उन्नतिं कर्तुं, अन्येषां साहाय्यं कर्तुं च अस्ति