समाचारं

मस्कः टेस्ला इत्यस्य परीक्षणकारस्य पुनः लिडार् इत्यनेन सुसज्जितस्य दृढतया विरोधं कृतवान्

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

kuai technology news on august 29, मीडिया समाचारानुसारं,उत्तर-कैलिफोर्निया-देशे टेस्ला-मॉडेल्-एक्स्-परीक्षणकारस्य स्वरूपं व्यापकं ध्यानं आकर्षितवान् यतः एतत् कारं लिडार्-उपकरणैः सुसज्जितं दृष्टम्

एतत् निष्कर्षं टेस्ला इत्यस्य पूर्ववृत्तेः सर्वथा विपरीतम् अस्ति,यतः टेस्ला तस्य मुख्यकार्यकारी एलोन् मस्कः च सर्वदा एव बोधयन्ति यत् पूर्णतया स्वायत्तवाहनचालनं प्राप्तुं लिडारस्य आवश्यकता नास्ति ।

टेस्ला सदैव कॅमेरा-आधारितस्य विशुद्धरूपेण दृश्य-स्व-चालन-समाधानस्य आग्रहं कृतवान्, क्रमेण अन्येषां संवेदक-प्रौद्योगिकीनां यथा लिडार्, अल्ट्रासोनिक-संवेदकानां च चरणबद्धरूपेण समाप्तिं कृतवान्

रोचकं तत् अस्ति यत् २०१९ तमे वर्षे टेस्ला स्वायत्तवाहनचालनदिने मस्कः स्पष्टं कृतवान् यत् -"लिदारः मूर्खस्य कार्यः, लिडारम् अवलम्ब्य यः कोऽपि विनष्टः भवति।"

सः आग्रहं करोति यत् पूर्णतया स्वायत्तवाहनचालनार्थं शुद्धदृष्टिव्यवस्था पर्याप्ता अस्ति, अतिरिक्तसंवेदकानां आवश्यकतां विना ।

परन्तु अद्यतनकाले प्रकाशितेषु छायाचित्रेषु ज्ञायते यत् टेस्ला-संस्थायाः मॉडल् एक्स्-इञ्जिनीयरिङ्ग-वाहनस्य उत्तर-कैलिफोर्निया-देशे परीक्षणं क्रियमाणे सति लिडार्-प्रणाल्या सुसज्जितम् आसीत्

अस्य अर्थः भवितुम् अर्हति यत् टेस्ला अद्यापि कस्यचित् प्रकारस्य आँकडासंग्रहणस्य अथवा दृश्यसत्यापनकार्यस्य कृते लिडारस्य उपयोगं करोति, यत् तस्य सार्वजनिकस्थितेः विरुद्धं गच्छति इति भासते।

परन्तु टेस्ला-संस्थायाः योजना अस्ति यत् पूर्णतया स्वायत्तं टैक्सी-सेवा रोबोटाक्सि-इत्येतत् अक्टोबर्-मासस्य १० दिनाङ्के विमोचयितुं शक्नोति ।

अतः बहिः जगति अनुमानं कृतम् अस्ति यत् लिडार-युक्तं परीक्षणवाहनं रोबोटाक्सि-इत्यस्य विकासेन सह निकटतया सम्बद्धं भवितुम् अर्हति इति ।