समाचारं

अमेरिकी-कच्चे तेलस्य भण्डारः न्यूनीकृतः, लीबिया-देशस्य उत्पादन-निरोधेन च आपूर्तिः भृशं प्रहारः अभवत् परन्तु वालस्ट्रीट्-संस्थाः तैलस्य मूल्यस्य अपेक्षां किमर्थं न्यूनीकृतवन्तः?

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बुधवासरे पूर्वसमये (२८ अगस्त) अमेरिकी ऊर्जाविभागस्य अन्तर्गतं ऊर्जासूचनाप्रशासनेन (eia) स्वस्य साप्ताहिकतैलसूचीप्रतिवेदनं प्रकाशितम्, यस्मिन् दर्शितं यत् अगस्तमासस्य २३ सप्ताहपर्यन्तं अमेरिकीईआईए कच्चे तेलस्य सूचीयां ८४६,००० बैरल् न्यूनता अभवत् पूर्वसप्ताहात् ४२५.२ मिलियन बैरल् यावत् , क्रमशः सप्ताहद्वयं यावत् पतति, अस्मिन् वर्षे जनवरीतः कुलसूची नूतनं न्यूनतमं स्तरं प्राप्तवान् ।

गतसप्ताहे कुशिंग्-नगरे ईआईए-कच्चे तैलस्य भण्डारः अपि पूर्वमासात् ६६८,००० बैरल्-पर्यन्तं न्यूनीकृतः, गतवर्षस्य नवम्बर-मासात् न्यूनतम-स्तरं प्राप्तवान् । तस्मिन् एव काले सोमवासरे (२६ तमे) पूर्वोत्तरलीबियादेशस्य सर्वकारेण सर्वाणि स्थानीयकच्चे तेलस्य उत्पादनं निर्यातं च स्थगितम्, अतः अस्मिन् सप्ताहे लीबियादेशस्य तैलस्य उत्पादनं आर्धाधिकं न्यूनीकृतम्, यत् पूर्वं प्रतिदिनं १० लक्षं बैरल् भवति स्म, तस्मात् प्रायः ४५०,००० बैरल् यावत् अभवत् प्रतिदिनम् । लीबियादेशे उत्पादनस्य निलम्बनेन वैश्विककच्चे तैलस्य आपूर्तिः प्रतिदिनं प्रायः १० लक्षं बैरल् न्यूनीकरिष्यते इति अनुमानं भवति ।

आँकडानां प्रकाशनानन्तरं अन्तर्राष्ट्रीयकच्चे तेलेन बुधवासरे दिवसान्तर्गतहानिः संकुचिता, अमेरिकी डब्ल्यूटीआई कच्चे तेलस्य प्रतिबैरल् ७५ डॉलरं पुनः प्राप्तम्, ब्रेण्ट् कच्चा तेलं च एकदा दिवसस्य हानिः मेटयितुं समीपे आगतः। अद्य मध्याह्ने ब्रेण्ट्-तैलं अमेरिकी-तैलं च पुनः किञ्चित् न्यूनं जातम्, क्रमशः ७७.८३ अमेरिकी-डॉलर्/बैरल्, ७४.७० अमेरिकी-डॉलर्/बैरल् च इति मूल्ये व्यापारः अभवत् ।

यथा यथा अमेरिकी-निवेशाः न्यूनाः भवन्ति तथा च लीबिया-देशेन उत्पादनं स्थगितम् अस्ति तथा तथा कच्चे तेलनिर्यातदेशानां संगठनम् (opec) अस्मिन् वर्षे अन्ते उत्पादनं वर्धयिष्यति वा इति विषये मार्केट् अधिकं ध्यानं ददाति। व्यापारिणां, विश्लेषकाणां, शोधकर्तृणां च सर्वेक्षणेन ज्ञातं यत् १२ प्रतिवादिनां अपेक्षा आसीत् यत् सऊदी अरबः रूसः च अन्ये च ओपेक + सम्झौते उत्पादननिवृत्तिदेशाः पूर्वयोजनानुसारं अक्टोबर् मासे आरभ्य उत्पादनकटाहात् क्रमेण निवृत्ताः भविष्यन्ति, अक्टोबर् मासे च स्वस्य धारणा ५४३,००० बैरल् वर्धयिष्यन्ति इति .

अद्यतनकाले भण्डारस्य न्यूनतायाः अभावेऽपि जुलाईमासस्य आरम्भात् अन्तर्राष्ट्रीयतैलस्य मूल्येषु १०% अधिकं न्यूनता अभवत् । सिटी, रायस्टैड् एनर्जी, बीएनपी परिबास् इत्येतयोः विश्लेषकाः सर्वे भविष्यवाणीं कुर्वन्ति यत् ओपेक्+ पूर्वनियोजितरूपेण आपूर्तिं न वर्धयितुं शक्नोति यतोहि वर्तमानतैलमूल्यानि ओपेक+समझौतादेशानां कृते एतेषां सर्वकाराणां व्ययस्य पूर्तिं कर्तुं बहु न्यूनानि सन्ति।

डेन्मार्कस्य सैक्सो-बैङ्कस्य वस्तु-रणनीत्याः प्रमुखः ओले हन्सेन् इत्यनेन उक्तं यत् यदि लीबिया-देशः दीर्घकालं यावत् उत्पादनं स्थगयति तर्हि ओपेक्+-सम्झौते-देशानां कृते उत्पादनं वर्धयितुं आरभ्यते इति मार्गः प्रशस्तः भवितुम् अर्हति, परन्तु तैलस्य मूल्येषु अपि च... विपण्यभावना।

वस्तुतः यदि सूचीषु न्यूनता भवति चेदपि गोल्डमैन् सैच्स्, मोर्गन स्टैन्ले इत्यादीनां वालस्ट्रीट्-संस्थानां कृते अद्यैव दुर्बलमागधायाः कारणात् अन्तर्राष्ट्रीयतैलमूल्यानां अपेक्षाः न्यूनीकृताः सन्ति

अस्मिन् सप्ताहे एकस्मिन् शोधप्रतिवेदने गोल्डमैन् सैच्स् विश्लेषकदलेन २०२५ तमे वर्षे ब्रेण्ट् कच्चे तेलस्य औसतमूल्यं ८२ अमेरिकीडॉलर्/बैरलतः ७७ अमेरिकीडॉलर्/बैरलं यावत् न्यूनीकृतम्। बैंकस्य विश्लेषकाः मन्यन्ते यत् ओपेक्+ उत्पादनं वर्धयितुं निर्णयं कर्तुं शक्नोति, यत् "अ-ओपेकदेशानां आपूर्तिं रणनीतिकरूपेण बाधितुं शक्नोति" । अस्य आधारेण "अल्पकालीनरूपेण तैलस्य मूल्यानि अपेक्षितापेक्षया महत्त्वपूर्णतया न्यूनानि भवितुम् अर्हन्ति, विशेषतः यदि ओपेक् रणनीतिकरूपेण अमेरिकी-शेल्-तैलस्य विकासं अधिकबलपूर्वकं नियन्त्रयति, अथवा यदि वैश्विक-आर्थिक-मन्दी तैलस्य माङ्गल्याः अधिकं न्यूनतां जनयति" इति

न संयोगः। मोर्गन स्टैन्ले इत्यनेन अपि अद्यैव स्वस्य तैलमूल्यानां पूर्वानुमानं न्यूनीकृतम्, चतुर्थत्रिमासे तैलमूल्यानां पूर्वानुमानं ८५ डॉलरतः ८० डॉलरपर्यन्तं न्यूनीकृतम्, २०२५ तमस्य वर्षस्य अन्ते यावत् तैलस्य मूल्यं ७५ डॉलर/बैरल् यावत् अधिकं न्यूनीभवति इति भविष्यवाणीं करोति मोर्गन स्टैन्ले इत्यनेन यत् कारणं दत्तं तत् अपि अस्ति यत् ओपेक् तथा गैर-ओपेक-तैलनिर्मातृणां आपूर्तिः दुर्बलवैश्विकमाङ्गल्याः पृष्ठभूमितः वर्धते इति अपेक्षा अस्ति।

परन्तु गोल्डमैन् सैक्स इत्यस्य पूर्वप्रसिद्धः वस्तुविश्लेषकः अधुना कार्लिल् समूहस्य मुख्य ऊर्जारणनीतिपदाधिकारी च जेफ् करी स्वस्य पुरातनक्लबस्य विरुद्धं गतः सः भविष्यवाणीं करोति यत् मध्यस्थतानिधिः कच्चे तेलविपण्ये पुनः आगमिष्यति तथा च ऊर्ध्वगामिनीतैलस्य जोखिमः मूल्यानि वर्धयिष्यन्ति। सः विश्लेषितवान् यत् पूर्वं उच्चव्याजदरेण हेजफण्ड्-संस्थाः भौतिक-कच्चा-तैल-बाजारस्य प्रतिभागिनः च वायदा-स्थानेषु कच्चे-तैल-निवेशेषु च १०० अरब-डॉलर्-रूप्यकाणां कटौतीं कृत्वा तस्य स्थाने अमेरिकी-धन-बाजारे निवेशं कर्तुं प्रेरिताः तदनन्तरं यथा यथा फेडरल् रिजर्वः व्याजदरेषु कटौतीं करोति तथा तथा कच्चे तेलस्य सूचीं धारयितुं व्ययः, भवेत् तत् भौतिकसम्पत्त्याः रूपेण वा वित्तीयसम्पत्त्याः रूपेण वा, कच्चे तैलविपण्ये अपि येन मध्यस्थव्यापारस्य विपर्ययस्य सदृशी स्थितिः दृश्यते अस्य मासस्य आरम्भे, तदनुसारं तैलस्य मूल्यं वर्धयिष्यति .

सः अपि अवदत् यत् यदि एकस्मिन् समये तैलस्य आपूर्तिः अपि तीव्राः व्यत्ययाः भवन्ति तर्हि तत् लघुकवरिंग् तीव्रं करिष्यति, कच्चे तैलविपण्ये विपर्ययः च प्रवर्धयिष्यति।