समाचारं

तस्य अप्रतिमवैभवात् उन्मादकारणात् तस्य मृत्युपर्यन्तं तस्य मृत्योः अनन्तरं श्मशानः नष्टः अभवत् : एरिक् त्साङ्गः एतस्मात् अधिकं लाम् जीयिंग् इत्यस्य ऋणी अस्ति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हाङ्गकाङ्ग-नगरं समृद्धं नगरं असंख्यतारकस्वप्नान् जनयति, असंख्यशूटिंग्-तारकाणां पतनं च दृष्टवान् । कोलूननगरे एतादृशः श्मशानः अस्ति, यः मौनेन अनेकेषां जनानां अन्तिमविश्रामस्थानस्य रक्षणं करोति, यत्र एकदा "वूताईपर्वते सुन्दरी" आसीत् पौराणिकमहिला - लैन् जीयिंग् २०१९ तमे वर्षे एकेन वार्ताखण्डेन श्मशानस्य शान्तिः भग्नः and also it stung the hearts of countless movie fans: lan jieying इत्यस्य समाधिशिला विध्वंसितः, लेखनं धब्बेदारम् आसीत्, तथा च एतत् अव्यवस्था आसीत्, यत् अतीव दुःखदम् आसीत्।

एकदा अविश्वसनीयरूपेण सुन्दरी आसीत् एषा महिला तस्याः मृत्योः अनन्तरं असहजसमाप्तिम् अकुर्वत्। "द बिग एरा" इत्यस्मिन् प्रेम्णा द्वेषं च कर्तुं साहसं कृतवती लिंग् भगिनी, "जर्नी टु द वेस्ट्" इत्यस्मिन् च आकर्षकं मकरेण भावनां कृतवती ।

दैवः तस्याः उपरि क्रूरः विनोदं कृतवान् इव आसीत्, प्रेमस्य कुण्ठां, तदनन्तरं प्रहारैः च एतां एकदा दीप्तिमान् महिलां क्रमेण स्वजीवनस्य अन्धकारमयक्षणं प्रति आनयत् हाङ्गकाङ्गं गत्वा तस्याः स्वभावः अत्यन्तं परिवर्तितः, तस्याः आत्मा समाधिसदृशः अभवत्, तस्याः पूर्ववैभवः अपि अन्तर्धानं जातः ।

"सुन्दरः वुताई पर्वतः" लान् जीयिङ्ग् इत्ययं किमर्थम् एतादृशे परिस्थितौ अभवत् ? वर्षेषु तस्याः मानसिकविकारस्य कारणस्य विषये विविधाः मताः अभवन्, केचन भावात्मकक्षतिकारणात् इति अवदन्, परन्तु सर्वाधिकं आश्चर्यजनकं वस्तु अस्ति सा हाङ्गकाङ्ग-चलच्चित्र-उद्योगस्य द्वयोः आधिपत्ययोः यौनशोषणं कृतवती ।

२०१३ तमे वर्षे lan jieying इत्यस्य साक्षात्कारस्य भिडियो अन्तर्जालस्य मध्ये वायरल् अभवत् तस्मिन् भिडियायां सा स्वयमेव यौनशोषणस्य अनुभवं कथयति स्म, अपि च चलच्चित्रक्षेत्रस्य आधिपत्यद्वयं प्रति अङ्गुलीं अपि दर्शितवती shocked the entertainment industry.यद्यपि सत्यं अद्यापि भ्रान्तिकं वर्तते तथापि मनोरञ्जन उद्योगस्य ग्लैमरस्य पृष्ठतः अन्धकारकोणाः अपि प्रकाशिताः सन्ति शक्ति यशः धनं नैतिकता च विषये।

"मनोरञ्जन-उद्योगे जलम् अतीव गभीरम् अस्ति, यत् वयं सामान्याः जनाः कल्पयितुं शक्नुमः तस्मात् परम्" इति एकः नेटिजनः लैन-जीयिंग्-इत्यस्य वार्ता-अन्तर्गतं सन्देशं त्यक्तवान् यत् एतत् वाक्यं बहुजनानाम् भावनां व्यक्तं करोति यशः सौभाग्यस्य च प्रलोभनेन कियन्तः जनाः नष्टाः सन्ति कति जनाः सत्तायाः शिकाराः अभवन् ?

लैन जीयिंग् गता, परन्तु तया त्यक्ताः विचाराः अद्यापि भारवन्तः सन्ति, तस्याः जीवनं दर्पणवत् अस्ति, मनोरञ्जन-उद्योगस्य चञ्चलतां, पाखण्डं च, मानवस्वभावस्य सद्-अशुभं च प्रतिबिम्बयति

"मृतानां शान्तिः भवतु, जीविताः सजगाः भवन्तु, पुनः कदापि एतादृशाः दुःखदघटनाः न भवेयुः" इति एकः नेटिजनः लान् जीयिंग् इत्यस्य वेइबो इत्यत्र स्वस्य दुःखं अपेक्षां च प्रकटयन् सन्देशं त्यक्तवान्

लैन जीयिङ्गस्य कथा एकः त्रासदी अस्ति, चेतावनी च अस्ति यत् अस्माभिः प्रसिद्धेः भाग्यस्य च प्रलोभनात् सावधानाः भवेयुः, नैतिकतलरेखायाः पालनम् कर्तव्यम्, यौन-अत्याचारस्य अन्येषां अवैध-क्रियाकलापानाम् अपि साहसेन ना इति वक्तव्यं, संयुक्तरूपेण च मेला-निर्वाहः करणीयः | , न्याय्यः, प्रेम्णः च समाजः।

एकः नेटिजनः सामाजिकमाध्यमेषु लिखितवान् यत्, "अहम् आशासे यत् लान् जीयिंग् इत्यस्य दुःखदघटना अधिकाधिकजनानाम् अन्तःकरणं जागृतुं शक्नोति, विश्वं न्यूनं अन्धकारमयं च अधिकं उज्ज्वलं च कर्तुं शक्नोति" इति।

बहुप्रतीक्षितस्य तारातः मानसिकरोगीपर्यन्तं, अधुना च तस्याः समाधिशिला नष्टं कृत्वा, तस्याः कथा मनोरञ्जन-उद्योगस्य सूक्ष्म-विश्वं सामाजिक-वास्तविकतायाः प्रतिबिम्बं च न भवति

"मनोरञ्जन-उद्योगस्य चञ्चलतायाः पृष्ठतः कियत् अज्ञातं कटुता, दुःखं च निगूढम् अस्ति?"

लान् जियिङ्गः शान्तिं प्राप्नुयात्, अयं संसारः न्यूनः आहतः अधिकः उष्णः च भवतु।