समाचारं

राष्ट्रीयस्वास्थ्यआयोगः : चीनदेशस्य औसत आयुः ७८.६ वर्षाणि यावत् भवति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रीयस्वास्थ्यआयोगेन अद्य (२९ अगस्त) "२०२३ तमे वर्षे मम देशस्य स्वास्थ्यवृत्तिविकासस्य सांख्यिकीयबुलेटिन्" प्रकाशितम्। राजपत्रस्य अनुसारं .मम देशस्य औसत आयुः ७८.६ वर्षाणि यावत् अभवत्, मातृमृत्युदरः १५.१/१००,००० यावत् न्यूनीकृतः, शिशुमृत्युदरः च ४.५‰ यावत् न्यूनीकृतः अस्तिसांख्यिकी दर्शयति यत् जनानां स्वास्थ्यस्तरस्य निरन्तरं सुधारः अभवत्, स्वास्थ्यसेवायाः उच्चगुणवत्तायुक्तविकासेन च नूतना प्रगतिः अभवत् ।

बुलेटिन् दर्शयति यत् स्वास्थ्यसम्पदां कुलमात्रा निरन्तरं वर्धते।२०२३ तमस्य वर्षस्य अन्ते राष्ट्रव्यापिरूपेण चिकित्सा-स्वास्थ्य-संस्थानां कुलसंख्या १,०७०,७८५ भविष्यति, यत् पूर्ववर्षस्य अपेक्षया ३७,८६७ अधिकम् अस्ति ।, यत्र ३८,३५५ चिकित्सालयाः सन्ति, यत् पूर्ववर्षस्य अपेक्षया १,३७९ अधिकम् अस्ति ।राष्ट्रव्यापिरूपेण १०.१७४ मिलियनं शय्याः सन्ति, पूर्ववर्षस्य अपेक्षया ४२४,००० शय्याः वर्धिताः ।२०२३ तमे वर्षे चिकित्सा-स्वास्थ्यसंस्थासु प्रतिसहस्रं जनानां शय्यानां संख्या ७.२३ भविष्यति. २०२३ तमस्य वर्षस्य अन्ते राष्ट्रव्यापिरूपेण स्वास्थ्यप्रविधिज्ञानाम् कुलसंख्या १२.४८८ मिलियनं आसीत्, यत् पूर्ववर्षस्य अपेक्षया ८३०,००० इत्येव वृद्धिः अभवत् ।तेषु ७७.२३ मिलियनं जनाः चिकित्सालयस्वास्थ्यप्रविधिज्ञाः सन्ति । २०२३ तमे वर्षे प्रतिसहस्रजनसंख्यायां ३.४० अभ्यासकारिणः (सहायकाः) चिकित्सकाः, प्रतिसहस्रजनसंख्यायां ४.०० पञ्जीकृताः परिचारिकाः, प्रतिसहस्रजनसंख्यायां ३.९९ सामान्यचिकित्सकाः च भविष्यन्ति२०२३ तमस्य वर्षस्य अन्ते देशे ३३,७५३ नगरस्वास्थ्यकेन्द्राणि आसन्, येषु १.५०५ मिलियनं शय्याः, १.६०५ मिलियन स्वास्थ्यकर्मचारिणः च आसन् ।पूर्ववर्षस्य तुलने शय्यानां संख्या ४९,०००, कर्मचारिणां संख्या ७५,००० च वर्धिता ।राष्ट्रव्यापिरूपेण ३७,१७७ सामुदायिकस्वास्थ्यसेवाकेन्द्राणि (स्थानकानि) सन्ति, येषु ७७८,००० स्वास्थ्यकर्मचारिणः सन्ति, यत् पूर्ववर्षात् ६०,००० अधिकम् अस्ति देशे ५८१,९६४ ग्रामचिकित्सालयानि सन्ति, ग्रामचिकित्सालयेषु १३२७ लक्षं जनाः कार्यं कुर्वन्ति ।तेषु ११.८ मिलियनं चिकित्सकाः (सहायकाः) आसन्, ग्रामीणवैद्यप्रमाणपत्रं धारयन्तः च आसन् ।

"सञ्चारपत्रे" सूचितं यत् चिकित्सासेवाप्रदानस्य परिमाणं कार्यक्षमतां च युगपत् सुधारितम् अस्ति।२०२३ तमे वर्षे राष्ट्रव्यापिरूपेण चिकित्सा-स्वास्थ्य-संस्थानां भ्रमणस्य कुलसंख्या ९.५५ अर्बं भविष्यति ।. तेषु कुलम् आस्पतेः भ्रमणस्य संख्या ४.२६ अर्बं, प्रवेशस्य संख्या २४५.०१ मिलियनं च आसीत् । राष्ट्रीयचिकित्सालयशय्यायाः उपयोगस्य दरः ७९.४% अस्ति, यस्मात् ८६.०% सार्वजनिकचिकित्सालयेषु अस्ति । चिकित्सालयात् निर्गतानाम् रोगिणां औसतकालः ८.८ दिवसाः आसीत्, येषु ८.४ दिवसाः सार्वजनिकचिकित्सालयेषु आसन् । २०२३ तमे वर्षे नगरस्वास्थ्यकेन्द्रेषु १.३१ अरबं निदानं चिकित्सा च भविष्यति, यत् पूर्ववर्षस्य अपेक्षया ३९.९२१ मिलियनं प्रवेशं वर्धते, यत् पूर्ववर्षस्य अपेक्षया ७.५३० मिलियनं वर्धितम् अस्ति सामुदायिकस्वास्थ्यसेवाकेन्द्रेषु ८३० मिलियनं निदानं चिकित्सां च भ्रमणं कृतम्, तथा च ४८०४ मिलियनं प्रवेशं कृतम् सामुदायिकस्वास्थ्यसेवाकेन्द्रेषु २१ कोटिनिदानं चिकित्सां च भ्रमणं कृतम् ग्रामचिकित्सालयेषु भ्रमणस्य संख्या १.४० अर्बं यावत् अभवत्, यत् पूर्ववर्षस्य अपेक्षया १२ कोटिवृद्धिः अभवत् ।

"सञ्चारः" दर्शयति यत् औसतचिकित्साव्ययस्य नियन्त्रणेन केचन परिणामाः प्राप्ताः ।२०२३ तमे वर्षे अस्य चिकित्सालयस्य औसतं आस्पतेलस्थापनव्ययः १०,३१५.८ युआन् भविष्यति, यत् वर्तमानमूल्यानां आधारेण पूर्ववर्षात् ५.०% न्यूनता, तुलनीयमूल्यानां आधारेण ५.२% न्यूनता च भविष्यतिप्रतिभ्रमणं बहिःरोगिणां औसतव्ययः ३६१.६ युआन् आसीत्, वर्तमानमूल्यानां आधारेण पूर्ववर्षस्य अपेक्षया ५.५% वृद्धिः, तुलनीयमूल्यानां आधारेण ५.३% वृद्धिः च आसीत् २०२३ तमे वर्षे कुलराष्ट्रीयस्वास्थ्यव्ययस्य प्रारम्भिकगणना ९.०५७५८ अरब युआन् अस्ति, येषु: सर्वकारीयस्वास्थ्यव्ययः २६.७%, सामाजिकस्वास्थ्यव्ययः ४६.०%, व्यक्तिगतस्वास्थ्यव्ययः २७.३% च भवति प्रतिव्यक्तिं कुलस्वास्थ्यव्ययः ६,४२५.३ युआन् अस्ति, कुलस्वास्थ्यव्ययः च सकलराष्ट्रीयउत्पादस्य ७.२% भागः अस्ति ।

पारम्परिक चीनी चिकित्सासेवानां, रोगनिवारणनियन्त्रणं तथा जनस्वास्थ्यकार्यस्य दृष्ट्या "सञ्चारस्य" अनुसारम्,२०२३ तमे वर्षे राष्ट्रव्यापिरूपेण पारम्परिकचीनीचिकित्साचिकित्सास्वास्थ्यसंस्थानां कुलसंख्या ९२,५३१ भविष्यति, यत् पूर्ववर्षस्य अपेक्षया १२,२१२ अधिकम् अस्ति;पूर्ववर्षस्य अपेक्षया शय्यानां संख्या १४४,००० वर्धिता; पूर्ववर्षस्य अपेक्षया ३१ कोटिः निर्वहनस्य संख्या ४९.८१ कोटिः आसीत्, यत् पूर्ववर्षस्य अपेक्षया ११.१९७ मिलियनं वर्धितम् । व्यावसायिकजनस्वास्थ्यसंस्थासु ८०८,००० स्वास्थ्यप्रविधिज्ञाः सन्ति, यत् पूर्ववर्षस्य अपेक्षया २८,००० अधिकम् अस्ति । प्रमुखरोगाणां स्वास्थ्यखतराणां च नियन्त्रणं सुदृढं कृतम्, शिस्टोसोमियासिस्, स्थानिकरोगाणां, दीर्घकालीनरोगाणां, व्यावसायिकरोगाणां च निवारणे नियन्त्रणे च सकारात्मकप्रगतिः कृता अस्ति २०२३ तमे वर्षे प्राथमिकचिकित्सास्वास्थ्यसंस्थासु स्वास्थ्यप्रबन्धनं प्राप्य ६५ वर्षाणि अपि च ततः अधिकवयस्कानाम् संख्या १३५.४५७ मिलियनं भविष्यति ।

(सीसीटीवी संवाददाता झाङ्ग पिंग शी यिंगचुन)