समाचारं

मनुष्यः ऑनलाइन द्यूतं कृत्वा धनं त्यक्त्वा भवनात् कूर्दित्वा आत्महत्यां कृतवान्? सत्यं तु अस्ति...

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अहं न जीवामि इतः परम्"।

“अन्तर्जालद्यूतस्य भाग्यम् एतत् एव” ।

......

सः पुरुषः उच्छ्रितभवनात् कूर्दितवान्!

किम् एतत् सत्यम् ?

अद्यैव सिचुआन् प्रान्तस्य जियाङ्गनगरस्य जनसुरक्षाब्यूरो इत्यस्य साइबरसुरक्षाविभागेन निरीक्षणकाले ज्ञातं यत् "जियाङ्गनगरस्य एकः पुरुषः ऑनलाइनद्यूते धनहानिः इति कारणेन भवनात् कूर्दित्वा आत्महत्यां कृतवान्" इति एकः भिडियो ऑनलाइन-मञ्चे प्रसारितः अस्ति , यत् जनस्य ध्यानं आकर्षितवान् ।

सत्यापनानन्तरं चेन् (पुरुषः, १६ वर्षाणि) तथा ताओ मौमौ (पुरुषः, १६ वर्षाणि)जनस्य ध्यानं प्राप्तुं सः "अन्तर्जालद्यूते धनहानिकारणात् भवनात् कूर्दित्वा आत्महत्या" इति साजिशं निर्मितवान् ।वस्तुतः ताओ छतस्य रक्षकमार्गात् रक्षकरेखायाः बहिः प्रायः ०.६ मीटर् विस्तृतं मञ्चं प्रति कूर्दितवान् । यतो हि तेषु अफवाः प्रसारयितुं जनव्यवस्थां बाधितुं च शङ्का आसीत्, अतः जियाङ्गनगरपालिकाजनसुरक्षाब्यूरो इत्यस्य उच्चप्रौद्योगिकीयुक्ता औद्योगिकपार्कशाखायाः कारणात् कानूनानुसारं अन्वेषणाय, आलोचनायै, शिक्षायै च द्वयोः जनानां आह्वानं कृतम्। तौ अवैधव्यवहारं स्वीकृतवन्तौ, प्रासंगिकं मिथ्याभिडियो विलोपयितुं उपक्रमं कृतवन्तौ, पुनः अफवाः सूचनाः च अन्तर्जालद्वारा न प्रसारयिष्यामः इति प्रतिज्ञां कृतवन्तौ।

पुलिस स्मरण

अन्तर्जालः कानूनात् बहिः स्थानं नास्ति, अन्तर्जालस्य अफवाः कल्पयितुं प्रसारयितुं च कानूनी उत्तरदायित्वस्य आवश्यकता वर्तते । एतादृशः पोजः अत्यन्तं भयङ्करः भवति, किञ्चित् प्रमादस्य परिणामः च विनाशकारी भवति "यातायातस्य" कृते खतरनाकाः चालाः न कुर्वन्तु । तदतिरिक्तं ऑनलाइन-द्यूतस्य अर्थः "दशवारं द्यूतं करोति, दशवारं च हार्यते" इति, अतः दुष्टाभ्यासेषु मा प्रविशन्तु ।