समाचारं

राष्ट्ररक्षामन्त्रालयः : चीन-वियतनाम-सैन्यसम्बन्धं नवीन-उच्चतां यावत् प्रवर्धयन्तु, नूतन-विकासं च प्राप्नुयुः

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ अगस्तदिनाङ्के राष्ट्ररक्षामन्त्रालयेन नियमितरूपेण पत्रकारसम्मेलनं कृतम्, राष्ट्ररक्षामन्त्रालयस्य सूचनाब्यूरोनिदेशकः राष्ट्ररक्षामन्त्रालयस्य प्रवक्ता च।

संवाददाता : १.समाचारानुसारं चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः महासचिवः चीनगणराज्यस्य अध्यक्षः च शी जिनपिङ्गः अद्यैव वियतनामस्य साम्यवादीदलस्य केन्द्रीयसमितेः महासचिवः, राष्ट्रपतिः च टौलिन् इत्यनेन सह वार्ताम् अकरोत् बीजिंगनगरे चीनजनगणराज्यं द्वयोः पक्षयोः संयुक्तवक्तव्यं प्रकाशितं यत् रक्षासुरक्षासहकार्यं चीन-वियतनाम-सम्बन्धानां स्तम्भेषु अन्यतमम् इति। रक्षामन्त्री डोङ्ग जुन् वियतनामस्य रक्षामन्त्री फान् वैन् गिआङ्ग इत्यनेन सह अपि वार्ताम् अकरोत् । कृपया प्रवक्त्रे चीन-वियतनाम-देशयोः सैन्य-सैन्य-सम्बन्धस्य विषये अधिकं परिचयं ददातु |

वू कियान् : १.चीनदेशः वियतनामदेशश्च पर्वतैः, नद्यैः च सम्बद्धौ समाजवादीपरिजनौ स्तः । १९ अगस्त दिनाङ्के चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः महासचिवः राष्ट्रपतिः शी जिनपिङ्ग् च वियतनामस्य साम्यवादीदलस्य केन्द्रीयसमितेः महासचिवः राष्ट्रपतिः सु लिन् च सह बीजिंगनगरे वार्ताम् अकरोत् चीन-वियतनाम-योः मध्ये साझाभविष्यस्य समुदायस्य गहनीकरणस्य व्यावहारिकस्य च निर्माणस्य संयुक्तरूपेण नेतृत्वं कर्तुं सहमतिः, तथा च द्वयोः सैन्ययोः कृते ठोस आधारं प्रदातुं सम्बन्धविकासः नूतनान् अवसरान् प्रदाति। २० अगस्त दिनाङ्के रक्षामन्त्री डोङ्ग जुन् वियतनामस्य रक्षामन्त्री फान् वैन गिआङ्ग इत्यनेन सह मिलित्वा पक्षद्वयस्य शीर्षनेतृभिः प्राप्तस्य महत्त्वपूर्णस्य सहमतिस्य कार्यान्वयनम्, द्वयोः सेनायोः मध्ये सम्बन्धानां सुदृढीकरणं, विकासं च केन्द्रीकृत्य गहनं मैत्रीपूर्णं च आदानप्रदानं कृतवान् .

अस्मिन् वर्षे आरम्भादेव द्वयोः सैन्ययोः विविधक्षेत्रेषु व्यावहारिकसहकार्यं फलप्रदं प्राप्तम् । अग्रिमे चरणे चीनीयसैन्यं वियतनाम-देशेन सह कार्यं कर्तुं इच्छति यत् परिस्थितेः लाभं ग्रहीतुं, द्वयोः पक्षयोः शीर्षनेतृणां मार्गदर्शनस्य अनुसरणं कर्तुं, सहकार्यस्य विश्वासं सुदृढं कर्तुं, सहकार्यस्य गुणवत्तां कार्यक्षमतां च सुधारयितुम्, अन्तरिक्षस्य विस्तारं कर्तुं च इच्छति सहकार्यस्य कृते, तथा च द्वयोः सैन्ययोः सम्बन्धं नूतनस्तरं प्रति अधिकं प्रवर्तयितुं।

स्रोतः - राष्ट्रियरक्षामन्त्रालयसंजालसम्पादकः हे शुयिन्

प्रतिवेदन/प्रतिक्रिया