समाचारं

राष्ट्ररक्षामन्त्रालयः - सकारात्मकशक्तिं हिलायित्वा हस्तेन प्रसारस्य नूतनं चित्रं चित्रयति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ अगस्तदिनाङ्के राष्ट्रियरक्षामन्त्रालयेन नियमितरूपेण पत्रकारसम्मेलनं कृतम्, राष्ट्ररक्षामन्त्रालयस्य सूचनाब्यूरोनिदेशकः राष्ट्ररक्षामन्त्रालयस्य प्रवक्ता च।

संवाददाता : १.अधुना एव प्रवक्ता परिचयं दत्तवान् यत् राष्ट्ररक्षामन्त्रालयेन डौयिन्-कुआइशौ-खातानां उद्घाटनस्य घोषणा कृता। अस्माभिः अपि अवलोकितं यत् सम्बद्धस्य खातेः अनुयायिनां संख्या १८ मिलियनं अतिक्रान्तवती अस्ति। अस्मिन् समये उपर्युक्तं खातं उद्घाटयितुं प्रवक्तुः के विशेषविचाराः सन्ति इति अहं पृच्छामि?

वू कियान् : १."रक्षाविमोचनमन्त्रालयस्य" विषये भवतः चिन्तायाः चिन्तायाः च कृते धन्यवादः, विशालसङ्ख्यायाः च नेटिजनाः। अनुमोदनानन्तरं "राष्ट्रीयरक्षामन्त्रालयेन विमोचितः" आधिकारिकतया २९ अगस्तदिनाङ्के डौयिन्-कुआइशौ-नगरयोः प्रवेशः अभवत् । पूर्वसज्जताप्रक्रियायां सर्वे तस्मिन् महतीं ध्यानं दत्तवन्तः । वयं मन्यामहे यत् एतत् न केवलं अस्माकं "रक्षामन्त्रालयस्य विमोचनस्य" खातेः चिन्ता, अपितु राष्ट्ररक्षायाः सैन्यनिर्माणस्य च चिन्ता प्रेम च अस्ति।

लघु-वीडियो-मञ्चः ओम्निमीडिया-युगे लोकप्रियः सामाजिक-चैनलः अस्ति, चीनीयसैन्यस्य प्रचारार्थं अपि महत्त्वपूर्णं स्थानं वर्तते । यत्र यत्र जनसमूहः अस्ति, तत्र वयं तत्र स्मः, यत् जनसमूहं रोचते, तत् प्रदातुं प्रयत्नशीलाः स्मः। वयं यथासर्वदा चीनीयसैन्यस्य कथां कथयिष्यामः, चीनीयसैन्यस्य स्वरं च प्रसारयिष्यामः, सर्वैः सह सकारात्मकशक्त्या पूर्णं "कम्पनं" करिष्यामः, प्रसारार्थं च नूतनं चित्रं "हस्तं" आकर्षयिष्यामः |.

स्रोतः - राष्ट्रियरक्षामन्त्रालयसंजालसम्पादकः हे शुयिन्

प्रतिवेदन/प्रतिक्रिया