समाचारं

"nvidia day" इत्यस्य जादुई अनुभवः: अमेरिकन-खुदरा-निवेशकाः वस्तुतः वित्तीय-रिपोर्ट्-पठनार्थं एकस्मिन् बार-मध्ये मिलितवन्तः...

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, 29 अगस्त (सम्पादक xiaoxiang)किं भवन्तः एतादृशं दृश्यं कल्पयितुं शक्नुवन्ति यत् जनानां समूहः एकस्मिन् बार-मध्ये सुखेन मिलति, मद्य-मेजस्य पार्श्वे टीवी-पर्दे गहनतया प्रेक्षमाणः । पर्दायां यत् क्रीडति स्म तत् रोमाञ्चकारी क्रीडाकार्यक्रमः नासीत्, अपितु केवलं सूचीकृतकम्पनीद्वारा प्रकाशितः नियमितवित्तीयप्रतिवेदनः एव आसीत्...

स्थानीयमाध्यमानां समाचारानुसारं .गुरुवासरे प्रातःकाले बीजिंगसमये म्यानहट्टन्नगरस्य मैडिसनस्क्वेर् पार्कस्य समीपे एकस्मिन् बारमध्ये एतादृशः विचित्रः दृश्यः अभवत् यत् -

दर्जनशः निवेशकाः एकत्र एकत्रिताः, केवलं वित्तीयबाजारस्य अद्वितीयस्य "सुपर बाउल्" क्षणस्य प्रतीक्षां कुर्वन्तः-एनवीडियायाः q2 वित्तीयप्रतिवेदनस्य प्रकटीकरणम्।

सीएनबीसी इत्यस्य लाइव प्रसारणं पश्यन्तः ते बीयरं, रेड वाइनं च पिबन्ति स्म यथा यथा एनवीडिया इत्यस्य वित्तीयप्रतिवेदनं बहिः आगतं तथा तथा तेषां स्थितिः आदानप्रदानं जातम्। केचन अवदन् यत् ते आशां कुर्वन्ति यत् एषः एकः गूढः दिवसः भविष्यति यः स्टॉकमूल्यानि उच्छ्रितं प्रेषयिष्यति;

यथा यथा दिवसः गच्छति स्म तथा तथा एते निवेशकाः अर्जनस्य विमोचनस्य उल्टागणनायां जयजयकारं कुर्वन्ति स्म, घण्टायाः अनन्तरं भागाः पतन्ति स्म इति कारणेन च कूजन्ति स्म ।

अन्ते शीघ्रमेव दलस्य समाप्तिः अभवत् । स्थानीयसमये सायं ५ वादनपर्यन्तं स्टॉकमूल्यं न्यूनीकृत्य जनसमूहः न्यूनः भवति स्म ।

एनवीडिया इत्यस्य नवीनतमेन अर्जनस्य प्रतिवेदनेन तेषां निराशा कृता वा? स्यात् एवम् ।

ग्राफिक्स् चिप् निर्माता यः सांस्कृतिकघटना एआइ ज्वरस्य प्रतीकः अभवत्, सः बुधवासरे परिणामान् ज्ञापितवान् यत् तस्य q2 राजस्वं लाभं च वालस्ट्रीट् अपेक्षां अतिक्रान्तवान्, परन्तु वृद्धिः हालस्य त्रैमासिकस्य अपेक्षया अधिका आसीत्। तस्मिन् एव काले q3 राजस्वदृष्टिकोणः विश्लेषकाणां औसतप्रत्याशायाः अपेक्षया अधिकः अस्ति चेदपि अत्यन्तं आशावादी अपेक्षां अतिक्रमितुं असफलः अभवत्, येन मार्केटस्य बन्दीकरणानन्तरं तस्य शेयरमूल्यं ८% न्यूनीकृतम्

cbs sports इत्यस्य क्रीडाक्षतिदत्तांशविश्लेषकः marty jaramillo तस्मिन् दिने nvidia इत्यस्य शेयरमूल्यप्रवृत्तिविषये अवदत् यत्, "एतत् किञ्चित् निराशाजनकम् अस्ति। स्वयमेव एनवीडिया अद्यत्वे अपि 'होम रन' मारयति, परन्तु ते विगतकेषु त्रैमासिकेषु एव सन्ति .'होम रन' इति बहु मारयतु।

जनानां अपेक्षाः अतिशयेन अधिकाः भवितुम् अर्हन्ति इति सः अवदत्।

वस्तुतः अस्य समागमात् पूर्वं सर्वे एन्विडिया इत्यस्य अग्रिमप्रदर्शनस्य विषये आशावादीः न आसन् । केचन उपस्थिताः अपि अवदन् यत् तेषां मतं यत् समानसमागमस्य प्रादुर्भावः स्वयमेव विपण्यस्य शिखरं प्राप्नोति इति संकेतः अस्ति।इदं यथा यदा सर्वे स्टॉकक्रयणस्य विषये वदन्ति तदा प्रायः सर्वाधिकं खतरनाकः समयः भवति...

पृथिव्यां महत्त्वपूर्णाः भण्डाराः

प्रतित्रिमासे नियमितरूपेण ये वित्तीयपरिणामाः प्रकाशिताः भवन्ति ते सूचनाः सन्ति, येषां प्रकटीकरणं अमेरिकीसूचीकृतकम्पनीभिः अवश्यं कर्तव्यम्। पूर्वं वित्तीयप्रतिवेदनसमागमाः दुर्लभाः एव एतादृशं महत् बहिः ध्यानं आकर्षयन्ति स्म, परन्तु स्पष्टं यत् सम्पूर्णस्य अमेरिकीविपण्यस्य कृते वैश्विकविपण्यस्य अपि कृते एनवीडिया इदानीं साधारणकम्पनी नास्ति...

अस्मिन् वर्षे एस एण्ड पी ५०० इत्यस्मिन् सर्वोत्तमप्रदर्शनयुक्तः स्टॉकः अस्ति, २०२३ तमे वर्षे त्रिगुणाधिकं वृद्धेः अनन्तरं २०२४ तमे वर्षे अद्यावधि दुगुणाधिकः अभवत् । एनवीडिया इत्यस्य बाजारपूञ्जीकरणं सम्प्रति ३ खरब अमेरिकीडॉलर्-अधिकं वर्तते, यत् विश्वे द्वितीयस्थाने अस्ति, अमेरिकी-बेन्चमार्क-स्टॉक-सूचकाङ्कस्य दिशि अस्य महत् प्रभावः अस्ति तथा च एषः प्रमुखः मौसम-फलकः अपि अस्ति यः निवेशकानां व्यापार-भावनाम् प्रत्यक्षतया प्रभावितं कर्तुं शक्नोति

अस्मिन् सप्ताहे प्रवेशात् आरभ्य केचन बाजारनिरीक्षकाः अनुमानं कुर्वन्ति यत् एनवीडिया-सीईओ जेन्सेन् हुआङ्गस्य त्रैमासिक-उपार्जनस्य आह्वानस्य विषये गतसप्ताहे जैक्सनहोल्-वार्षिकसभायां फेडरल् रिजर्व-अध्यक्षस्य जेरोम पावेल्-महोदयस्य भाषणस्य अपेक्षया अधिकः प्रभावः भविष्यति वा इति।गतसप्ताहे केन्द्रीयबैङ्कस्य वार्षिकसभायां पावेल् इत्यनेन एकः प्रमुखः संकेतः प्रकाशितः यत् फेड् व्याजदरेषु कटौतीं कर्तुं प्रवृत्तः अस्ति।

ड्यूशबैङ्कस्य आँकडानि दर्शयन्ति यत् विगतकेषु त्रैमासिकेषु एनवीडियायाः वित्तीयप्रतिवेदनेन प्रेरिता विपण्यप्रतिक्रिया मासिकगैर-कृषि-रिपोर्ट् अथवा महङ्गानि-आँकडानां इत्यादीनां प्रमुखानां अमेरिकी-स्थूल-आर्थिक-रिपोर्ट्-प्रकाशनस्य अनन्तरं विपण्य-प्रतिक्रियायाः तुलनीयम् आसीत् वित्तीयप्रतिवेदनस्य प्रकाशनात् पूर्वं बहवः व्यापारिणः दावान् कुर्वन्ति यत् वित्तीयप्रतिवेदनस्य प्रकाशनानन्तरं एनवीडिया इत्यस्य विपण्यमूल्ये प्रायः ३०० अरब अमेरिकीडॉलर् यावत् उतार-चढावः भविष्यति इति।

एतावता विपण्यप्रतिक्रियायाः सः स्तरः न अभवत्, यद्यपि अद्य रात्रौ यावत् अमेरिकी-समूहाः न उद्घाट्यन्ते तावत् वास्तविकपरीक्षा न आरभ्यते ।

निवेशसंस्थायाः बेर्ड् इत्यस्य प्रबन्धनिदेशकः माइकल एण्टोनेल्लि इत्यनेन उक्तं यत्, "जनाः सम्पूर्णं अमेरिकी-शेयर-बजारं एनवीडिया-संस्थायाः स्कन्धे स्थापयन्ति ।

परन्तु ये निवेशकाः गतवर्षे विपण्यप्रवृत्तिम् अनुभवन्ति ते स्पष्टतया तत् सम्यक् जानन्ति, एतत् वर्णनं च अतिशयोक्तिः अपि नास्ति ।अमेरिकी-खुदरा-निवेशकानां मध्ये एनवीडिया-नाम प्रायः सर्वेषां स्टॉक-चयन-स्तम्भे स्थापितं अस्ति । केषाञ्चन शौकियानिवेशकानां कृते येषां कृते एनविडियायाः स्वामित्वं वर्तते, विगतकेषु वर्षेषु एनवीडिया-समूहस्य मूल्ये उल्लासः तेषां कृते शीघ्रं निवृत्तिम्, यात्रां, ऋणं दातुं वा गृहं क्रेतुं धनं रक्षितुं वा अनुमतिं दत्तवान्

factset आँकडा दर्शयति यत् व्यक्तिगतनिवेशकाः लघुसम्पत्त्याः प्रबन्धनकम्पनयः च वर्तमानकाले nvidia इत्यस्य भागस्य प्रायः ३०% भागं धारयन्ति ।

एनवीडिया इत्यस्य जनानां अनुसरणं कृत्वा परितः क्षेत्राणि अपि लोकप्रियाः अभवन् ।अमेरिकन-खुदरा-निवेशकानां मध्ये लोकप्रिय-सामाजिक-माध्यम-मञ्चे स्टॉक्ट्विट्स्-इत्यत्र “एनवीडिया-दिवसस्य” जयजयकारार्थं एनवीडिया-नाम मुद्रित-टोपी-रूप्यकाणां विक्रयणं प्रायः ३३ डॉलर-मूल्येन भवति

४७ वर्षीयः उद्यमी डेविड् ओस्टर्वेल् इत्यनेन उक्तं यत् सः प्रथमवारं २०२० तमे वर्षे एनवीडिया-देशस्य भागं क्रीतवन् अस्ति तथा च सः स्टॉकं धारयति, नियमितरूपेण लाभं ताडयितुं स्वस्य स्थितिस्य भागं न्यूनीकरोति। एनवीडिया इत्यस्मिन् निवेशात् प्राप्तं धनं तस्य पुत्रस्य बार मित्स्वहस्य भुक्तिं कर्तुं साहाय्यं करोति इति सः अवदत्।

बुधवासरे एनवीडिया इत्यस्य अर्जनस्य प्रदर्शनस्य विषये सः चिन्तितः नासीत् तथा च प्रतिवेदनस्य प्रकाशनात् पूर्वं अपेक्षाः पूर्वमेव अधिकाः इति अवदत्।"अहं मन्ये कालान्तरे मन्दं स्थिरं च आरोहणं भविष्यति। एतत् (एनविडिया) अद्यापि दीर्घकालं यावत् धारयितुं अतीव योग्यम् अस्ति।"

(वित्तीय एसोसिएटेड प्रेस xiaoxiang)
प्रतिवेदन/प्रतिक्रिया