समाचारं

मुख्यभूमि-ओलम्पिक-क्रीडकाः हाङ्गकाङ्ग-नगरं गच्छन्ति, बहुसंख्याकाः नागरिकाः च होटेलस्य बहिः क्रीडकान् पश्यन्ति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01:05
पेरिस् ओलम्पिकक्रीडायाः कृते चीनस्य मुख्यभूमिस्य ओलम्पिकक्रीडकानां प्रतिनिधिमण्डलं अद्य (२९ तमे) मध्याह्ने त्रिदिवसीययात्रायै हाङ्गकाङ्गनगरम् आगतं। कुलम् ६५ क्रीडकाः हाङ्गकाङ्ग-नगरं गतवन्तः ।
मुख्यभूमि-क्रीडकाः हाङ्गकाङ्ग-नगरम् आगत्य अपराह्णे पत्रकारसम्मेलनं करिष्यन्ति, अद्य रात्रौ च एसएआर-सर्वकारस्य स्वागतभोजने भागं गृह्णन्ति। श्वः एक्स्ट्रैवागान्जा इत्यत्र भागं गृह्णन्तु शनिवासरे प्रदर्शनं भविष्यति।
त्सिम शा त्सुई इत्यस्मिन् इन्टरकॉन्टिनेन्टल् हार्बरव्यू होटेले यत्र क्रीडकाः निवसन्ति, तत्र "प्रशंसकक्षेत्रं" निर्दिष्टुं होटेलस्य बहिः लोहवेष्टनानि स्थापितानि सन्ति मुख्यभूमिक्रीडकानां आगमनात् पूर्वं हाङ्गकाङ्ग-नगरस्य बहवः नागरिकाः होटेलस्य बहिः प्रतीक्षन्ते स्म, क्रीडकानां साक्षिणः भवितुम् आशां कुर्वन्तः केचन नागरिकाः स्वसमर्थनं प्रकटयितुं बृहत्पुतलीः सज्जीकृतवन्तः
समाचारानुसारं होटेले पूर्वं चतुर्वारं हाङ्गकाङ्ग-नगरं गतवन्तः मुख्यभूमि-ओलम्पिक-क्रीडकाः आतिथ्यं कृतवन्तः अस्मिन् समये प्रतिनिधिमण्डलस्य कृते कुलम् ९० तः अधिकाः कक्ष्याः आरक्षिताः सन्ति होटेलेन उक्तं यत्, तत् जनान् प्रासंगिकतलयोः स्थापयिष्यति, यदा क्रीडकाः आगच्छन्ति गच्छन्ति च तदा सुरक्षां सुनिश्चित्य कर्मचारी "मानवशृङ्खला" निर्मास्यति इति ।
(समाचारं पश्यन्तु knews संवाददाता sun yue)
वार्ताकारं पश्यन्तु : समाचारपत्रं पश्यन्तु knews संवाददाता sun yue
सम्पादकः सूर्य युए
सम्पादकः - अनले
प्रतिवेदन/प्रतिक्रिया