समाचारं

दुर्लभः घातकः विषाणुः एकः व्यक्तिं मारितवान् अस्ति! सम्पूर्णे अमेरिके निषेधाज्ञाः, अद्यापि टीका वा चिकित्सा वा नास्ति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकादेशे एकः घातकः दुर्लभः च वायरसः दृश्यते!

एकः पुरुषः मृतः

अयं विषाणुः सम्प्रति...अद्यापि टीका वा लक्षितचिकित्सा वा नास्ति,

रोगिणां मृत्युदरः प्रायः ३०% भवति ।

नवीनतमवार्ता : १.
अमेरिकादेशे पूर्वीय-अश्वमस्तिष्कशोथं प्राप्य मनुष्यस्य मृत्युः भवति
१० वर्षेषु अस्मिन् क्षेत्रे प्रथमः संक्रमणप्रकरणः अस्ति ।
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं अगस्तमासस्य २७ दिनाङ्के अमेरिकादेशस्य न्यू हैम्पशायर-जनस्वास्थ्यविभागेन २७ दिनाङ्के एकं विज्ञप्तिः प्रकाशिता यत्,राज्ये कश्चन व्यक्तिः पूर्वीय-अश्व-मस्तिष्कशोथ-विषाणुना संक्रमितः अस्ति(पूर्वीय-अश्व-मस्तिष्कशोथः इति अपि अनुवादितः, अधः तदेव)प्रौढपुरुषाणां मृताः सन्ति
बुलेटिनस्य अनुसारं सः पुरुषः राज्यस्य हैम्पस्टेड्-नगरस्य निवासी आसीत् सः गम्भीर-केन्द्रीय-तंत्रिका-तन्त्र-रोगेण चिकित्सालये आसीत्, अनन्तरं गम्भीर-रोगेण मृतः । तस्य परीक्षणे पूर्वीय-अश्व-मस्तिष्कशोथ-विषाणुः सकारात्मकः अभवत् ।विगतदशवर्षेषु राज्ये पूर्वीय-अश्व-मस्तिष्कशोथ-विषाणुना मानवसंक्रमणस्य एषः प्रथमः प्रकरणः अस्ति ।
अमेरिकीमाध्यमानां समाचारानुसारं २६ तमे वर्षे २०१९.अगस्तमासस्य मध्यभागे म्यासाचुसेट्स्-नगरस्य जनस्वास्थ्यविभागेन ८० वर्षीयः एकः पुरुषः पूर्वीय-अश्व-मस्तिष्कशोथ-वायरसेन संक्रमितः इति ज्ञापितवान्, यत् २०२० तमे वर्षात् राज्ये प्रथमः पुष्टः मानव-प्रकरणः अस्ति
अगस्तमासस्य २३ दिनाङ्के राज्यस्य जनस्वास्थ्यविभागेन प्लायमाउथ्-मण्डले अन्यः प्रकरणः ज्ञातः ।अश्वस्य पूर्वीय-अश्व-मस्तिष्कशोथ-वायरस-संक्रमणस्य एकः प्रकरणः ज्ञातः अस्ति ।
तदतिरिक्तं अस्मिन् ग्रीष्मर्तौ न्यूहैम्पशायर-नगरे अश्वेषु मशकेषु च पूर्वीय-अश्व-मस्तिष्कशोथ-विषाणुः ज्ञातः, समीपस्थेषु म्यासाचुसेट्स्-वर्माण्ट्-देशेषु अपि एतादृशीः परिस्थितयः अभवन्
अमेरिकादेशेन कर्फ्यू इति घोषितम्
सीसीटीवी न्यूज क्लायन्ट् इत्यस्य अनुसारं .अमेरिकादेशस्य म्यासाचुसेट्स्-नगरे मशकैः प्रसारितस्य दुर्लभस्य घातकस्य च रोगस्य कारणेन प्लाइमाउथ्-नगरे निषेधस्य घोषणा कृता, बहिः सार्वजनिकक्रियाकलापस्य सुविधाः गोधूलितः प्रदोषपर्यन्तं बन्दाः भविष्यन्ति।
इदानीं राज्यस्य स्वास्थ्याधिकारिणः वदन्ति यत् डग्लस्, आक्सफोर्ड, सटन, वेबस्टर् च नगराणि अपि उच्चजोखिमक्षेत्राणि सन्ति।जनाः सायंकाले प्रातःकाले यावत् मशकाः अधिकतया सक्रियताम् आप्नुवन्ति तदा बहिः गन्तुं न अर्हन्ति इति सल्लाहः दत्तः ।स्थानीयनिवासिनः मशकनिवारकस्य उपयोगं कर्तुं, स्वगृहसमीपे स्थगितजलस्य स्वच्छतायां च ध्यानं दातुं सल्लाहं ददति।
गुआंगझौ दैनिक
,प्रशंसा20
पूर्वीय-अश्व-मस्तिष्कशोथ-रोगिणां मृत्योः दरः प्रायः ३०% भवति ।
सम्प्रति टीकाः लक्षितौषधानि वा नास्ति
पूर्वी अश्व मस्तिष्कशोथ(पूर्वी अश्वमस्तिष्कशोथः, इति उच्यतेईईईपूर्वोत्तर-अमेरिकादेशे अस्य प्रसारस्य नामकरणेन अयं तीव्रः मस्तिष्कशोथः अस्ति ।पूर्वीय-अश्व-मस्तिष्कशोथ-वायरस (eastern equine encephalitis virus, referred to asईईईवी) कारणम्जूनोटिक वायरल रोग
स्रोतः - हैडियन रोगनियन्त्रणम्

रोगनियन्त्रणनिवारणकेन्द्रस्य जालपुटस्य अनुसारं पूर्वीय अश्वमस्तिष्कशोथः कदुर्लभः किन्तु गम्भीरः रोगः, सम्प्रति टीका वा लक्षितचिकित्सा वा नास्ति,रोगिणां मृत्युदरः प्रायः ३०% भवति, अनेके जीविताः जनाः च परिणामाः भवन्ति ।


अश्वमस्तिष्कशोथः मुख्यतया अन्तर्भवतिपूर्वीय अश्वमस्तिष्कशोथः, पश्चिमी अश्वमस्तिष्कशोथः, वेनेजुएलादेशस्य अश्वमस्तिष्कशोथः च, क्रमशः तत्सम्बद्धैः अश्वमस्तिष्कशोथविषाणुभिः कारणीभूताः । अश्वमस्तिष्कशोथविषाणुः केन्द्रीयतंत्रिकातन्त्रे आक्रमणं कृत्वा गम्भीरजटिलताः जनयितुं शक्नोति, मृत्युं च जनयितुं शक्नोति । पूर्वीय-अश्व-मस्तिष्कशोथस्य मृत्युदरः ३५% भवति, अपि च अतिरिक्त ३५% संक्रमितव्यक्तिषु हल्केन गम्भीरपर्यन्तं न्यूरोलॉजिकल-परिणामैः पीडितः भवति पाश्चात्य-अश्व-मस्तिष्कशोथस्य मृत्युदरः ३% भवति, तथा च संक्रमितानां जनानां १३%, विशेषतः बालकानां, न्यूरोलॉजिकल-परिणामाः भविष्यन्ति;

मुख्यतया मशकदंशद्वारा संक्रमणं भवति
पक्षिणः अस्य रोगस्य मुख्यं संक्रमणं भवन्ति, मशकदंशः अस्य रोगस्य मुख्यः संक्रमणमार्गः अस्ति ।पूर्वी अश्वमस्तिष्कशोथविषाणुः मुख्यतया कृष्णपुच्छयुक्तानां रेसरमशकानां (culiseta melanura) पक्षिगणानां च मध्ये प्राकृतिकरूपेण संक्रमितः भवति ।न साक्षात् जनानां मध्ये न जनानां अश्वयोः मध्ये वा. मनुष्याः अश्वाः च मुख्यतया एडीस्, क्यूलेक्स इत्यादीनां मशकानां दंशद्वारा विषाणुना संक्रमिताः भवन्ति ।

२०१९ तमे वर्षे मशकसञ्चारकनिरीक्षणदत्तांशस्य विश्लेषणं कृत्वा शोधकर्तारः ज्ञातवन्तः यत् तस्मिन् वर्षे ईशानदिशि संयुक्तराज्यसंस्था...कृष्णपुच्छस्य रेसरमशकानां घनत्वं, तेषां विषस्य परिमाणं च पूर्ववर्षेभ्यः अपेक्षया महतीं वृद्धिः अभवत् ।, अस्य रोगस्य प्रकोपस्य मुख्यकारणम् अस्ति ।अस्य आधारेण शोधकर्तारः गणितीयं प्रतिरूपं स्थापितवन्तः यत् तस्य वर्षस्य प्रारम्भिकमशकजनितनिगरानीयदत्तांशद्वारा पूर्वीयचीनदेशे अश्वमस्तिष्कशोथस्य प्रसारस्य पूर्वानुमानं कर्तुं शक्नोति


१८३१ तमे वर्षे १९५९ तमे वर्षे च ईईई-रोगस्य १२ अमेरिकी-आधारित-महामारीः अभवन् । पूर्वीय-अश्व-मस्तिष्कशोथ-विषाणुः सम्प्रति पृथक् कर्तुं शक्यतेअत्र सहस्राधिकाः मशकजातयः सन्ति, येषु मानवरक्तं चूषयन्तः मशकाः मनुष्याणां गृहपशूनां च संक्रमणस्य मुख्यवाहकाः सन्ति, अतः ते उपस्थापयन्तिकठोर ऋतुगत, अधिकतया जुलै-मासतः अक्टोबर्-मासपर्यन्तं भवति, अगस्तमासे च शिखरकालं प्रविशति ।

मनुष्येषु पूर्वीय अश्वमस्तिष्कशोथःसामान्यतः प्रवणःसंवेदनशीलसमूहाः अधिकतया १० वर्षाणाम् अधः बालकाः, ५० वर्षाणाम् उपरि वृद्धाः च भवन्ति ।तेषु च अधिकांशः अस्तिगुप्त संक्रमण, प्रायः २% तः १०% पर्यन्तं प्रकटतया संक्रमिताः भवन्ति ।संक्रमणानन्तरं रोगिणां प्रारम्भिकलक्षणं ज्वरः, कण्ठस्य कठोरता, शिरोवेदना, श्रान्तता इत्यादयः सन्ति ।संक्रमणानन्तरं जनाः दीर्घकालं यावत् प्रतिरक्षाशक्तिं विकसितुं शक्नुवन्ति ।
कथं तस्य निवारणं करणीयम् ?
पूर्वीय अश्वमस्तिष्कशोथस्य निवारणस्य सर्वाधिकं प्रभावी उपायः अस्तिमहामारी-प्रकोप-क्षेत्रेषु यात्रां परिहरन्तु, द्वितीयं च मशकैः दष्टं न कुर्वन्तु ।
अस्मिन् वर्षे फरवरी-मासस्य प्रथमे दिनाङ्के यदा उरुग्वे-देशे अर्जेन्टिना-देशे च अश्वमस्तिष्कशोथस्य पुष्टिः प्रकरणाः ज्ञाताः तदा मध्यदक्षिणविश्वविद्यालयस्य क्षियाङ्ग्या-अस्पतालस्य न्यूरोलॉजिकलमेडिसिन्-केन्द्रस्य निदेशकः जिओ बो अवदत् यत् - "ये जनाः अधिकतापमानयुक्तेषु क्षेत्रेषु गच्छन्ति, सक्रियमशकाः च सन्ति , यथा उष्णकटिबंधीयः, २.वस्त्रं मुख्यतया दीर्घास्तनीयुक्तं शर्टं, पैण्ट् च भवति, तथा उजागरितत्वक् मशकनिवारकं प्रयोजयन्तु; " " .

मनुष्याणां अतिरिक्तं अश्वाः अपि अस्य विषाणुस्य महत्त्वपूर्णाः गणाः सन्ति । अश्वानाम् रोगप्रतिरोधकशक्तिः मनुष्याणां सदृशी भवति इति कारणतः ते अपि प्रवणाः भवन्ति । अश्वानाम् स्वास्थ्ये ध्यानं दत्तुं, समये अश्वटीकानां इन्जेक्शनं करणं, तेषां रोगप्रतिरोधकशक्तिं वर्धयितुं उत्तमं जीवनवातावरणं पर्याप्तं पोषणं च प्रदातुं च रोगनिवारणाय आवश्यकाः उपायाः सन्ति
बीजिंग-मैत्री-अस्पतालस्य, बीजिंग-उष्णकटिबंधीय-चिकित्सा-संस्थायाः च मुख्यचिकित्सकः ज़ौ याङ्गः अपि एतत् बोधयति यत् यद्यपि मम देशे सम्प्रति अश्व-मस्तिष्कशोथस्य पुष्टिः प्रकरणाः नास्ति तथापि सम्प्रति अस्य रोगस्य विशिष्टा वायरस-विरोधी चिकित्सा नास्ति, तस्य च कोऽपि उपायः नास्ति मनुष्याणां निवारणे अश्वमस्तिष्कशोथविषाणुः टीकानां आगमनेन सह निवारणं लक्षणात्मकं च सहायकं च चिकित्सा अतीव महत्त्वपूर्णा अस्ति।“मशकविसर्जनं प्रथमा प्राथमिकता अस्ति, द्वितीयं च विदेशयात्रायां महामारीक्षेत्रेषु अश्वैः सह निकटसम्पर्कं परिहरितुं प्रयतन्ते” इति ।

स्रोतः - सिन्हुआ न्यूज एजेन्सी, सीसीटीवी न्यूज, हैडियन रोगनियन्त्रणम्

प्रतिवेदन/प्रतिक्रिया