समाचारं

"लोङ्गमाओ" नवीनं नकलीविरोधी लेबलं चिन्तयितुं स्मर्तुं च सुलभं भवति, उपभोक्तृभ्यः नूतनान् अनुभवान् आनयति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मौटाई इत्यस्य एकस्य शीशकस्य कृते बहिः जगत् प्रायः मद्यस्य गुणवत्तायाः, शीशकस्य डिजाइनस्य च विषये ध्यानं ददाति वस्तुतः सांस्कृतिकं ब्राण्ड्-सम्बद्धानां च डिजाइन-तत्त्वानां समावेशस्य अतिरिक्तं, शीशीयां बहुसंख्याकाः एण्टी-इत्येतत् अपि गोपयन्ति । नकली विवरणम् । अधुना एव kweichow moutai इत्यस्य आधिकारिक wechat खातेः अनुसारं kweichow moutai liquor (jiachen longnian) (अतः परं “longmao” इति उच्यते) नूतनं नकलीविरोधी लेबलं उपयुज्य क्रमेण मार्केट् मध्ये स्थापितं अस्ति तथा च 15 सितम्बर दिनाङ्के पूर्णतया प्रक्षेपणं भविष्यति मौटाई-नकली-विरोधी-लेबल्-इत्यस्य नूतना पीढी "परिचयः सुलभः, नकली-नकली-विरोधी च" अस्ति, उपभोक्तृभ्यः महतीं सुविधां जनयति
नकलीविरोधी प्रौद्योगिकी विस्तरेण मुद्रिता
मौतई इत्यस्य नूतनः नकलीविरोधी मार्गः "लोङ्गमाओ" इत्यस्य नूतनस्य नकलीविरोधी लेबलस्य डिजाइन-अवधारणायां प्रतिबिम्बितः अस्ति । सर्वप्रथमं, नकली-विरोधी-प्रौद्योगिकी रूप-अनुभूति-दृष्ट्या पहिचानं सुलभं भवति, येन उपभोक्तारः शीघ्रमेव सम्बन्धित-नकली-उत्पादानाम् छाननं कर्तुं शक्नुवन्ति अन्येभ्यः शीशकेभ्यः उपभोक्तृभ्यः भ्रमितुं एतेन उपभोक्तृभ्यः नकलीविरोधी लेबलद्वारा प्रामाणिकतायाः पहिचानाय द्विगुणं रक्षणं प्राप्यते ।
विशिष्टविवरणानां दृष्ट्या अनेकेषु सोपानेषु विभक्तुं शक्यते । स्पर्शस्य दृष्ट्या भवन्तः "kweichow moutai", "kweichow moutai" तथा च लेबलस्य अधः "moutai" इत्यस्य सप्त पुनरावर्तितसमूहान् स्पृशन्ति चेत् स्पष्टं अवतलं उत्तलं च स्पर्शं अनुभवितुं शक्नुवन्ति नवीनं नकलीविरोधी लेबलपाठं तथा ग्रेव्यू सूक्ष्मपाठप्रौद्योगिकी।
दृश्यदृष्ट्या प्राकृतिकप्रकाशस्य अन्तर्गतं यदि भवान् वर्णयुक्तेन प्रतिदीप्तमसिना मुद्रितं kweichow moutai logo इत्यस्य सावधानीपूर्वकं अवलोकनं करोति तर्हि भवान् द्रष्टुं शक्नोति यत् रक्तनीलवर्णयोः प्रतिमानाः साधारणमसिना मुद्रितानां समानाः सन्ति
यदि भवान् सहायतार्थं साधनानां उपयोगं करोति तर्हि logo पराबैंगनीप्रकाशस्य प्रकाशेन नग्ननेत्रेण दृश्यमानस्य रक्तस्य नीलस्य च उज्ज्वलं प्रतिदीप्तिप्रतिक्रिया दर्शयिष्यति तदतिरिक्तं नूतनस्य नकलीविरोधी लेबलस्य छायाकरणं बहुरङ्गप्रतिदीप्तिप्रौद्योगिक्याः माध्यमेन मुद्रितं moutai feitian सजावटीप्रतिरूपम् अस्ति, तथा च रङ्गिणं उज्ज्वलं च प्रतिदीप्तिप्रभावः अपि दृश्यते
"नकली-विरोधी लेबल्-मौतै-परिचय-प्रक्रियायाः महत्त्वपूर्णः भागः अस्ति । नूतन-नकली-विरोधी-लेबल्-मध्ये पूर्व-संस्करणानाम् इव बैंगनी-प्रकाशस्य विकिरणस्य अन्तर्गतं बनावट-परिवर्तनं भवति । यद्यपि पुरातन-संस्करणात् अधिकानि गुप्त-चिह्नानि सन्ति, यतः the secret marks are concentrated in text, patterns, etc., they have the characteristics of moutai "एतत् पहिचानं सुलभं करोति एकः माओताई प्रशंसकः यः दशवर्षेभ्यः अधिकं कालात् moutai इत्यस्य संग्रहं कुर्वन् अस्ति अस्माकं कृते समग्ररूपेण परिचयं संयोजयितुं, बहुमुख्यबिन्दुभिः भ्रमं परिहरितुं च।"
नकलीविरोधी लेबलानां निरन्तरसुधारात् वयं द्रष्टुं शक्नुमः यत् मौतई इत्यस्य नकलीविरोधीपरिचयप्रौद्योगिकी उपभोक्तृणां समीपे एव अस्ति, साधारणाः जनाः स्वस्य पञ्च इन्द्रियाणां माध्यमेन नकलीविरोधी लेबलानां पहिचानं अपि कर्तुं शक्नुवन्ति, यत् परिचयस्य सीमां बहु न्यूनीकरोति, अनुकूलं च भवति मौताई-विपण्ये पहिचान-कौशलस्य सुधारः प्रसारः अभ्यासः च। परन्तु सुविधाजनकं शीघ्रं च परिचयं प्राप्तुं तस्य पृष्ठतः तान्त्रिक-आवश्यकता अधिका भवति । अवगम्यते यत् "लोङ्गमाओ" इत्यस्य नूतनं नकलीविरोधी लेबलं पञ्चप्रकारस्य नकलीविरोधी प्रौद्योगिकीनां उपयोगं करोति, यत्र "उत्थापनविरोधी" सामग्रीः, उत्कीर्णनग्रेवरमुद्रणप्रौद्योगिकी, रङ्गिणीप्रतिदीप्तमसिः, आफ्सेट् मुद्रणनकलीविरोधीप्रतिमानं, प्रेतप्रतिदीप्तिः च सन्ति प्रौद्योगिकी अन्ततः नकलीकरणं प्रभावीरूपेण निवारयितुं बहुविधं गारण्टीं स्थापयति।
कम्पनीयाः उत्पादनयोजनानुसारं क्रमेण पुरातननकलीविरोधी लेबलानां स्थाने नूतनानां नकलीविरोधी लेबलानां उपयोगः भविष्यति इति कथ्यते। तस्मिन् एव काले एतत् नकली-विरोधी लेबलं विविध-उत्पादानाम् उपरि अपि दृश्यते, यत्र वृद्धाः kweichow moutai (15) (30) (50) (80), kweichow moutai (निधिः), 375ml×2 kweichow moutai (jiachen) अजगरस्य वर्ष), kweichow moutai (scattering flowers and flying sky), kweichow moutai (xunfeng) वसन्त, ग्रीष्म, शरद तथा शीतकालीन श्रृङ्खला, kweichow moutai (विवाहभोज लाल) तथा अन्ये उत्पादाः उपभोक्तृणां अधिकारानां हितस्य च पूर्णतया रक्षणार्थं।
"लोङ्गमाओ" मौताई-विपण्ये अधिकार-संरक्षणार्थं "खातं" सुदृढं कर्तुं नूतन-नकली-विरोधी-प्रौद्योगिक्याः उपयोगं करोति
सार्वजनिकसूचना दर्शयति यत् मौताई इत्यनेन नकलीविरोधी अनुप्रयोगेषु तथा च विपण्यअधिकारसंरक्षणार्थं प्रायः ४० कोटियुआन् व्ययः कृतः, तथा च विपण्यअधिकारसंरक्षणकार्यं कर्तुं विभिन्नेषु स्थानेषु स्थितानि पूर्णकालिकअधिकारसंरक्षणदलानि स्थापितानि, तथा च एकं बृहत् आँकडा अधिकारसंरक्षणकेन्द्रं स्थापितं तथा व्यापारिक ए.पी.पी.
२०२३ तमस्य वर्षस्य सितम्बरमासे मौटाई १९३५ इत्यस्य पैकेजिंग् उन्नयनस्य नूतनं नकलीविरोधी प्रौद्योगिकी स्वीकृता ।एकमासपश्चात् क्वेइचो मौतई इत्यस्य नूतनं नकलीविरोधी प्रणाली आधिकारिकतया प्रारब्धवती, अधुना लोङ्गमाओ इत्यस्य नूतनं नकलीविरोधी लेबलं प्रारब्धम् इति उद्योगस्य मतं मन्यते व्यवस्थितरूपेण विविधान् उपायान् उन्नतयति।
सर्वप्रथमं तकनीकीदृष्ट्या नूतनानां नकलीविरोधीप्रौद्योगिकीनां प्रयोगेन उत्पादानाम् नकलीविरोधीक्षमतायां बहुधा सुधारः अभवत्, यत्र उत्थापनविरोधी, उत्कीर्णनविरोधी, ग्रेवरमुद्रणं, प्रतिदीप्तमसिः इत्यादीनां तकनीकीसाधनानाम् संयोजनेन नकलीनिर्माणं भवति उत्पादाः अनुकरणं कर्तुं कठिनाः तथा च प्रभावीरूपेण विपण्यं नियन्त्रयन्ति नकली तथा घटिया व्यवहारः। इदं प्रौद्योगिकी उन्नयनं मौताई-बाजार-अधिकार-संरक्षणाय सशक्तं तकनीकी-समर्थनं प्रदाति, येन अधिकार-संरक्षण-कार्यं अधिकं कुशलं सटीकं च भवति ।
द्वितीयं, विपण्यदृष्ट्या "लोङ्गमाओ" इत्यस्य नूतनस्य नकलीविरोधीप्रौद्योगिक्याः प्रक्षेपणेन उपभोक्तृणां मौटाई-ब्राण्ड्-विषये विश्वासः अधिकं वर्धितः अस्ति उपभोक्तारः क्रयणकाले प्रामाणिकताम् अधिकसुलभतया चिन्तयितुं शक्नुवन्ति, अतः नकलीउत्पादानाम् क्रयणं परिहृत्य उपभोक्तृणां वैधाधिकारस्य हितस्य च रक्षणं भवति विश्वासस्य सुधारः न केवलं मौटाई इत्यस्य उपभोक्तृभिः सह स्वस्य चिपचिपाहटं सुदृढं कर्तुं साहाय्यं करिष्यति, अपितु तस्य ब्राण्ड्-प्रतिष्ठां निर्वाहयितुम् अपि साहाय्यं करिष्यति ।
"यदा ग्राहकाः मद्यं क्रेतुं आगच्छन्ति तदा ते प्रायः केचन सरलपरिचयकौशलं याचन्ते। एतानि कौशल्यं न केवलं मद्यं क्रीणन्ते सति अवलोकितानि भवन्ति, अपितु तेषां परितः पिबन्तः बहवः जनाः अपि कथ्यन्ते store in shenzhen said: "नवीन-नकली-विरोधी लेबल्-परिचयः स्मर्तुं च सुलभम् अस्ति। एकतः ते परिचय-ज्ञानस्य प्रसारणे सहायतां कर्तुं शक्नुवन्ति। अपरतः ग्राहकाः परिचयं ज्ञात्वा नवीनं प्रसन्नं च अनुभविष्यन्ति, भावनात्मकं च प्राप्तुं शक्नुवन्ति मूल्यम्‌। "
तृतीयम्, अधिकारसंरक्षणतन्त्रस्य दृष्ट्या "लोङ्गमाओ" नवीन-नकली-विरोधी-प्रौद्योगिक्याः प्रक्षेपणेन मौताई-बाजार-अधिकार-संरक्षण-तन्त्रस्य अग्रे सुधारः कृतः अस्ति अधिकारसंरक्षणस्य दक्षता। तत्सह, एतेन मौतई इत्यस्मै अधिकाररक्षणस्य अधिकानि साधनानि अपि प्राप्यन्ते, येन अधिकाररक्षणकार्यं अधिकं व्यापकं गहनं च भवति ।
यथा यथा "लोङ्गमाओ" नूतनं नकलीविरोधी प्रौद्योगिकीम् प्रारभते तथा तथा मौतई इत्यस्य विपण्यअधिकारसंरक्षणतन्त्रं अधिकं समेकितं भविष्यति तथा च अधिकारसंरक्षणस्य "खादः" गभीरः भविष्यति, यत् मौताई इत्यस्य ब्राण्ड्-प्रतिबिम्बस्य निर्वाहार्थं, उपभोक्तृ-अधिकारस्य रक्षणार्थं, स्वस्थ-विकासस्य प्रवर्धनार्थं च महत् महत्त्वम् अस्ति विपणस्य ।
प्रतिवेदन/प्रतिक्रिया