समाचारं

मातुलपुत्रः "प्रेमी" इति अभिनयं कृत्वा षड् वर्षाणि यावत् तया सह ऑनलाइन सम्बन्धं कृत्वा द्विलक्षं युआन् अधिकं धनं वञ्चितवान् सा वर्षद्वयानन्तरं पलायितवती

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तस्याः उत्साही मातुलपुत्रेण अन्ध-डेटिङ्ग्-इत्यस्य परिचयः कृतः ततः परं सा महिला षड्वर्षाणां यावत् ऑनलाइन-डेटिङ्ग्-करणानन्तरं आविष्कृतवती यत् तस्याः "प्रेमी" वस्तुतः वेषधारी तस्याः मातुल-भ्राता अस्ति

सोङ्गः "अन्ध-तिथिः" इति नाटके लिखितवान्, अभिनयं च कृतवान्, "अन्ध-तिथिः" इत्यस्य परिचयं काल्पनिकं कृत्वा तस्याः पतिस्य मातुलपुत्रेण सह षड् वर्षाणि यावत् चलितस्य ऑनलाइन-प्रेम-सम्बन्धस्य आरम्भं कृतवान् अस्मिन् काले सः बहुधा एतादृशानि बहानानि कृत्वा धनस्य वञ्चनं कृतवान् "कम्पनीप्रबन्धनम्" तथा "परिवारस्य रोगः" इति रूपेण २,००,००० युआन् अधिकं धनं संग्रहितवान् । २०२२ तमे वर्षे उजागरितः सन् सोङ्गः वार्ताम् श्रुत्वा पलायितवान्, ततः पुलिसैः तस्य अनुसरणं अन्तर्जालद्वारा कृतम् ।

२०२४ तमस्य वर्षस्य अगस्तमासस्य २९ दिनाङ्के द पेपर-पत्रिकायाः ​​संवाददाता शङ्घाई-जिआडिंग्-पुलिसतः ज्ञातवान् यत् सोङ्ग्-इत्यस्य कानूनानुसारं सार्वजनिकसुरक्षा-अङ्गैः आपराधिकरूपेण निरुद्धः अस्ति

गीतं पुलिसैः गृहीतम् अस्मिन् लेखे चित्राणि सर्वाणि शङ्घाई जियाडिंग् पुलिसेन प्रदत्तानि सन्ति।

२०२२ तमस्य वर्षस्य अन्ते शङ्घाई-जनसुरक्षा-ब्यूरो-इत्यस्य जियाडिंग्-शाखायाः जेन्क्सिन्-जिन्कुन्-पुलिस-स्थानके एकस्याः निवासीयाः चेन्-महोदयायाः प्रतिवेदनं प्राप्तम् यत् सा ऑनलाइन-डेटिंग्-घोटालेन सम्मुखीभूता अस्ति, तस्य हानिः शतशः इति अनुमानितम् सहस्राणि युआन्।

कथ्यते यत् २०१६ तमस्य वर्षस्य जनवरीमासे एव चेन्-महोदया अन्तर्जालमाध्यमेन एकां अन्ध-तिथिं मिलितवती यः स्वस्य मातुलपुत्रस्य पत्न्याः सोङ्ग-इत्यस्य परिचयस्य माध्यमेन स्वयमेव "झाङ्ग लेइ" इति आह्वयति स्म . परन्तु अस्मिन् षड्वर्षीय-अनलाईन-डेटिंग्-सम्बन्धे "झाङ्ग लेइ" न केवलं विविधकारणानां कारणात् तस्य सह मिलितुं न अस्वीकृतवान्, अपितु "कम्पनीयाः पूंजी-कारोबारः उत्तमः नास्ति" तथा च "मम माता रोगी अस्ति, तस्य तत्काल आवश्यकता अस्ति" इति अपि बहुवारं दावान् अकरोत् " सम्बन्धस्य स्थापनायाः अनन्तरम्। "धनस्य उपयोगः" इत्यादिकारणात् चेन् सुश्रीतः धनं ऋणं गृहाण ।

तयोः सम्बन्धे "झाङ्ग लेइ" चेन् महोदयायाः कृते विभिन्नकारणात् धनं ऋणं गृह्णाति स्म, परन्तु तत् धनं सोङ्गस्य खाते स्थानान्तरितम् ।

"झाङ्ग लेई" विविधकारणात् वक्तुं वा मिलितुं वा बहानानि करोति

फलतः द्वयोः सम्बन्धः क्रमेण विसंगतिं विकसितवान् " वस्तुतः नकली व्यक्तिः आसीत् ।

चेन् महोदयायाः प्रश्नस्य अन्तर्गतं सोङ्गः स्वीकृतवान् यत् "झाङ्ग लेइ" इत्यस्य वस्तुतः अस्तित्वं नास्ति ।

यदा एव पुलिसैः सोङ्गस्य गृहनगरं गत्वा तं गृहीतुं सोङ्गः पूर्वमेव वार्ताम् श्रुत्वा पलायितः आसीत्, ततः जियाडिंग् पुलिसैः तस्य कृते ऑनलाइन-अनुसरणं आरब्धम्

२०२४ तमस्य वर्षस्य जुलैमासस्य अन्ते जियाडिंग्-पुलिसः शान्क्सी-प्रान्ते यान्'आन्-पुलिसतः सूचनां प्राप्तवान् यत् संदिग्धः सोङ्गः स्थानीयतया गृहीतः इति । जुलैमासस्य २५ दिनाङ्के पुलिसैः यान्'आन्-नगरं गत्वा सोङ्ग्-इत्यस्य पुनः शाङ्घाई-नगरं गतं ।

प्रश्नोत्तरं कृत्वा अपराधी शङ्कितः सोङ्गः सत्यं स्वीकृतवान् यत् २०१६ तमस्य वर्षस्य आरम्भे नगदप्रवाहस्य तत्कालीनावश्यकता आसीत्, तस्मात् सः स्वस्य मातुलपत्न्याः चेन् महोदयायाः परिचयं कृतवान्, या तस्याः पतिः इति मिथ्यारूपेण दावान् अकरोत्, तदनन्तरं तस्य परिचयं अन्धतिथिं कृतवान् , सः "धनं ऋणं" इति नाम्ना धोखाधड़ीं कर्तुं बहुधा बहानानि निर्मातुम् आरब्धवान्, तस्य प्राप्तं सर्वं धनं अपव्ययितम् । २०२२ तमस्य वर्षस्य अन्ते चेन् सुश्री "झाङ्ग लेइ" इत्यस्मै ऋणं संग्रहीतुं प्रार्थयति स्म इति दृष्ट्वा सोङ्गः केवलं स्वस्य परिचयं प्रकाशितवान् तदनन्तरं पुलिस-अनुसन्धानं परिहरितुं सः स्वस्थानं परिवर्तयन् विषमकार्यं कुर्वन् आसीत् यावत् सः गृहीतः न भवति तावत् जीवनयापनं कुर्वन्तु। प्रारम्भिक अन्वेषणानन्तरं ज्ञातं यत् सोङ्गः "झाङ्ग लेइ" इत्यस्य आडम्बरेण चेन् सुश्री इत्यनेन सह ऑनलाइन डेटिङ्ग् कृतवान् इति षड् वर्षेषु सः कुलम् २,००,००० युआन् इत्यस्मात् अधिकं धोखाधड़ीं कृतवान्

सम्प्रति अपराधी शङ्कितः सोङ्गः धोखाधड़ीशङ्कायाः ​​कानूनानुसारं सार्वजनिकसुरक्षाअङ्गैः आपराधिकरूपेण निरुद्धः अस्ति, अस्य प्रकरणस्य च अग्रे न्यायाधीशत्वं वर्तते।