समाचारं

वार्तायां परिणामाः प्रकाशिताः, चीनदेशः स्थले एव विशेषव्यवस्थां कृतवान् ।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-अमेरिका-वार्तायां परिणामाः प्रकाशिताः, चीनदेशेन स्थले एव विशेषव्यवस्थाः कृताः, सुलिवन् इत्यनेन व्यक्तिगतरूपेण प्रतिज्ञा कृता यत् अमेरिका "ताइवान-स्वतन्त्रतायाः" समर्थनं न करिष्यति इति । चीन-अमेरिका-देशयोः वार्तायां प्रथमदिने चीनस्य काः विशेषाः व्यवस्थाः, वृत्तिः च अस्ति ? सुलिवन् काः प्रतिज्ञाः अकरोत् ? चीन-अमेरिका-देशयोः किं सहमतिः प्राप्ता ?

अगस्तमासस्य २७ तः २८ पर्यन्तं विदेशमन्त्री वाङ्ग यी अमेरिकीराष्ट्रीयसुरक्षासल्लाहकारस्य सुलिवन् इत्यनेन सह दीर्घकालं यावत् समागमं कृतवान् । कालस्य भिडियो कार्यक्रमे वयं चर्चां कृतवन्तः यत् चीन-अमेरिका-देशयोः अपि अस्य सामरिकसञ्चारस्य अपेक्षाः भिन्नाः सन्ति, चीनदेशः अपि वार्तायां पूर्वं सकारात्मकं मनोवृत्तिम् अदर्शयत्, विदेशमन्त्री वाङ्ग यी इत्यनेन अपि उक्तं यत् सः अस्मिन् समये आशास्ति | the two sides will चीन-अमेरिका-देशयोः मध्ये आदान-प्रदानं न केवलं सामरिकं, अपितु सारभूतं रचनात्मकं च भवितुमर्हति, येन चीन-अमेरिका-सम्बन्धानां स्थिरं, स्वस्थं, स्थायिविकासं यथार्थतया साकारं भवति |.

सभायाः स्थानस्य चयनात्, आयोजनस्थलस्य विन्यासविवरणात् च चीनस्य अभिप्रायः द्रष्टुं शक्यते ।

सर्वप्रथमं यांकी-सरोवरं सभास्थानं इति चयनं कृतम् अस्य स्थानस्य महत्त्वं २०१४ तमे वर्षे २२ तमे एपेक्-नेतृणां अनौपचारिक-समागमात् आरभ्य प्रथम-द्वितीय-बेल्ट-एण्ड्-मार्ग-अन्तर्राष्ट्रीय-सहकार-शिखरसम्मेलन-मञ्चपर्यन्तं अत्र आयोजितम् अस्ति |. , चीनदेशस्य कृते अन्तर्राष्ट्रीयसहकार्यं कर्तुं एतत् महत्त्वपूर्णं स्थानम् अस्ति, यत् एतदपि दर्शयति यत् चीनदेशः समागमद्वारा अमेरिकादेशेन सह सम्बन्धसुधारं कर्तुं सहकार्यं च प्रवर्धयितुं आशास्ति।

द्वितीयं, सभास्थले सम्मेलनमेजस्य केन्द्रे श्वेततालपुष्पं स्थापितं आसीत् एतत् पुष्पं पारम्परिकं नौकायानस्य रूपेण बहु सदृशम् अस्ति अतः श्वेततालपुष्पस्य अपि "स्निग्ध नौकायानम्" इति सुन्दरः अर्थः अस्ति " जनानां मध्ये। एतेन इदमपि ज्ञायते यत् चीनदेशः आशास्ति यत् अयं देशः उप-रणनीतिकसञ्चारः सफलतायाः संकेतं दातुं शक्नोति।

आधिकारिकमाध्यमेन प्रकाशितस्य समागमसम्बद्धानां समाचारानाम् अनुसारम् अस्मिन् समये चीन-अमेरिका-देशयोः मध्ये बहुधा सामरिकसञ्चारः प्राप्तः अस्ति ।

यथा, द्वयोः पक्षयोः सहमतिः अभवत् यत् द्वयोः राष्ट्रप्रमुखयोः प्राप्तं सहमतिः अधिकं कार्यान्वितं भवति तथा च चीन-अमेरिका-सम्बन्धानां स्थिरं, स्वस्थं, स्थायिविकासं च प्रवर्तयितुं शक्यते। तत्सह, अस्माभिः विद्यमानसहकार्यस्य अपि प्रवर्धनं करणीयम्, सर्वेषु स्तरेषु उच्चस्तरीयं आदानप्रदानं संचारं च निरन्तरं करणीयम्, विग्रहान्, संघर्षान् च परिहर्तव्यम् |.

ताइवानजलसन्धिविषये सुलिवन् अपि स्पष्टप्रतिबद्धतां कृतवान् । सः अवदत् यत् अमेरिकादेशः एकचीननीतेः अनुसरणं करोति, "ताइवानस्वतन्त्रतां", "द्वौ चीनदेशौ", "एकः चीनदेशः, एकः ताइवानदेशः" वा समर्थनं न करोति ।

तस्मिन् एव काले सुलिवन् इत्यनेन एतदपि बोधितं यत् अमेरिका-चीन-देशयोः अस्मिन् ग्रहे दीर्घकालं यावत् शान्तिपूर्वकं सह-अस्तित्वं भविष्यति, अमेरिकी-चीन-सम्बन्धानां स्थायिरूपेण विकासस्य मार्गं अन्वेष्टुं अमेरिका-देशस्य नीति-लक्ष्यं च अस्ति

परन्तु यद्यपि सुलिवन् इत्यस्य वचनं तुल्यकालिकरूपेण सकारात्मकं भवति तथापि चीनस्य अपेक्षाणां मध्ये अद्यापि किञ्चित् अन्तरं वर्तते ।

ताइवानजलसन्धिविषये चीनस्य वाक्पटुता वस्तुतः परिवर्तिता अस्ति यत् ताइवानदेशः चीनदेशस्य अस्ति, चीनदेशः अवश्यमेव पुनः एकीकृतः भविष्यति, ताइवानजलसन्धिस्य पारं शान्तिं स्थिरतां च सर्वाधिकं जोखिमम् अस्ति .

अतः वयं न केवलं आशास्महे यत् अमेरिका "ताइवान-स्वतन्त्रतायाः" समर्थनं न कर्तुं स्वस्य प्रतिबद्धतां कार्यान्वयिष्यति, अपितु ताइवान-देशस्य शस्त्रीकरणं त्यक्त्वा चीनस्य शान्तिपूर्ण-पुनर्मिलनस्य समर्थनं कर्तुं अपि आग्रहं कुर्मः |.

अन्येषु शब्देषु अमेरिकादेशेन न केवलं "ताइवान-स्वतन्त्रतायाः" समर्थनं न कर्तुं मौखिकप्रतिज्ञां कर्तव्या, अपितु ताइवान-देशाय शस्त्रविक्रयणं त्यक्त्वा चीनस्य पुनर्मिलनस्य समर्थनं करणीयम् इति केवलं एतेन प्रकारेण ताइवान-जलसन्धिः चीन-देशयोः पारं वास्तविकशान्तिः प्राप्तुं शक्यते-। अमेरिकीसम्बन्धाः दीर्घकालीनस्थिरतां प्राप्तुं समर्थाः भवेयुः।

अवश्यं, बहिः जगतः सामान्यतया मन्यते यत् सुलिवन्-यात्रायाः मुख्यं उद्देश्यं अस्मिन् स्तरे चीन-अमेरिका-सम्बन्धानां स्थिरीकरणम् अस्ति तदनन्तरं चीन-अमेरिका-सम्बन्धानां विकासः अपि अस्मिन् विषये निर्भरं भवति यत् चीन-अमेरिका-देशयोः राष्ट्रपतियोः पुनः मिलनं कर्तुं शक्यते वा इति। तथा च अग्रिमः अमेरिकीसर्वकारः पुनः मिलितुं शक्नोति वा इति चीनदेशस्य प्रति स्थिरनीतिं निरन्तरं स्थापयितुं शक्नुमः वा?