समाचारं

सम्पूर्णा प्रक्रिया मुक्ता पारदर्शिता च अस्ति! जिउजियाङ्ग-नगरस्य प्रत्यक्ष-कनिष्ठ-उच्चविद्यालयस्य प्रथमश्रेण्यां ७,४४३ छात्राः सङ्गणक-लॉटरी-क्रीडां सम्पन्नवन्तः, कक्षासु नियुक्ताः च (फोटो)

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

dajiang.com/dajiang news ग्राहक संवाददाताचेङ्ग मन्हुआफोटो रिपोर्ट् : २९ अगस्तस्य प्रातःकाले जिउजियाङ्ग-नगरस्य प्रथमश्रेणी-कनिष्ठ-उच्चविद्यालयस्य कृते कम्प्यूटर-लॉटरी-वर्ग-चयन-क्रियाकलापः जिउजियाङ्ग-प्राथमिक-विद्यालयस्य बालिहु-परिसर-मध्ये आयोजितः आसीत्, ७,४४३ छात्राः "एकस्मिन् स्थाने एकत्रिताः" अभवन् १४७ वर्गाः । चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य सदस्याः, राष्ट्रियजनकाङ्ग्रेसस्य उपनिदेशकाः, समाचारमाध्यमाः, अभिभावकानां शिक्षकाणां च प्रतिनिधिभिः सह आयोजने स्थले एव पर्यवेक्षणं कर्तुं आमन्त्रिताः आसन् सम्पूर्णा प्रक्रिया खुला पारदर्शी च आसीत्।
सूर्यप्रकाश वर्ग निर्माण दृश्य
संवाददाता घटनास्थले दृष्टवान् यत् प्रत्येकस्मिन् विद्यालये द्वौ अभिभावकप्रतिनिधिौ स्तः ये प्रथमवर्षस्य छात्राणां वर्गशिक्षकाणां च सूचीयाः लॉटरीं कुर्वन्ति स्म। यथा यथा अभिभावकप्रतिनिधिः "प्रारम्भ" इति क्लिक् करोति तथा तथा सङ्गणके सूर्यप्रकाशवर्गीकरणप्रणाली आरभ्यते, तथा च प्रत्येकस्मिन् विद्यालये प्रथमवर्षस्य छात्राणां दत्तांशः संतुलितवर्गस्थापनप्रणाल्यां आयातितः भवति छात्राणां नामानि कतिपयसेकेण्ड्-पश्चात् , प्रणाली प्रत्येकस्मिन् वर्गे छात्राणां सूचीं यादृच्छिकरूपेण जनयति, अपरः अभिभावकप्रतिनिधिः स्थले एव कक्षासङ्ख्याः उद्घाट्य प्रत्येकस्य वर्गस्य शिक्षकदलं निर्धारयितुं चिट्ठीम् आकर्षितवान्
अभिभावकप्रतिनिधिः स्थले एव चिट्ठीम् आकर्षयन्ति
पर्यवेक्षकः स्थले एव हस्ताक्षरं करोति
"मातापितृरूपेण वयं जिउजियाङ्गनगरशिक्षाब्यूरो इत्यस्य अपि अतीव कृतज्ञाः स्मः यत् अस्मान् निष्पक्षं न्याय्यं च सूर्यप्रकाशवर्गीकरणं कर्तुं एतादृशं अवसरं दत्तवान्। अधुना एतत् वर्गीकरणतन्त्रं पूर्वापेक्षया अधिकं न्यायपूर्णं, न्यायपूर्णं, मुक्तं च अस्ति। पूर्वं वयं may have thought बालकानां कृते उत्तमं वर्गं चयनं कर्तुं सहायतां कर्तुं, अधुना अहं मन्ये प्रत्येकं बालकं एकस्मिन् एव आरम्भरेखायां वर्तते तथा च तस्य सामान्यः आरम्भबिन्दुः अस्ति "मातापितृप्रतिनिधिः ली हुइफेन् अवदत् यत् सूर्यप्रकाशवर्गस्थापनं कनिष्ठ उच्चविद्यालये बालकानां कृते केवलं आरम्भबिन्दुः एव .कनिष्ठ उच्चविद्यालये अध्ययनं कुर्वन् अद्यापि भवद्भिः विद्यालयेन सह अधिकं संवादः करणीयः, विद्यालयस्य कार्यस्य समर्थनं, सहकार्यं च अधिकं करणीयम्, अपि च स्वसन्ततिभ्यः कथयितव्यं यत् ते कस्मिन् अपि वर्गे न सन्ति, तेषां स्वप्रयत्नाः एव सर्वाधिकं महत्त्वपूर्णाः सन्ति।
शिक्षकप्रतिनिधिः लियू क्षियान्जियान् इत्यनेन उक्तं यत् सः पूर्वं प्रत्येकस्य विद्यालयस्य शैक्षणिककार्याणां कृते वर्गविभागः क्रियते स्म, सनशाइनवर्गीकरणं च विद्यालयस्य शैक्षणिककार्याणि अपि साझां करोति स्म। २०१९ तमे वर्षात् आरभ्य जिउजियाङ्ग-नगरे प्रथमश्रेण्यां सूर्यप्रकाश-वर्गस्य आयोजनं आरब्धम् अस्मिन् वर्षे प्रथमवारं कक्षाः एकाग्रतां प्राप्तवन्तः । एतादृशः मुक्तसूर्यप्रकाशवर्गविभागः जिउजियाङ्ग-नगरस्य शिक्षां अधिकं पारदर्शकं, मुक्तं, निष्पक्षं, न्यायपूर्णं च कर्तुं शक्नोति, येन प्रत्येकं छात्रः संतुलितशिक्षां प्राप्तुं शक्नोति।
अवगम्यते यत् २०२४ तमस्य वर्षस्य शरदऋतुतः आरभ्य जिउजियाङ्ग-नगरस्य सर्वे सार्वजनिकनिजी-अनिवार्य-शिक्षाविद्यालयाः "शून्यवर्गचयनस्य" लक्ष्यं प्राप्तुं प्रारम्भिकश्रेणीषु "सूर्यप्रकाशवर्गनिर्माणं" पूर्णतया कार्यान्विष्यन्ति नगरस्य सार्वजनिकनिजीअनिवार्यशिक्षाविद्यालयेषु प्रत्येकं शरदऋतौ प्रवेशितानां प्रारम्भिकश्रेणीषु सर्वे नवीनछात्राः "सूर्यप्रकाशवर्गेषु" समाविष्टाः भविष्यन्ति, यत्र एकादशाधिकनामाङ्कनवर्गाः सन्ति, ते सर्वे "सूर्यप्रकाशवर्गाः" कार्यान्विताः भविष्यन्ति मानकवर्गकोटानां आधारेण प्रत्येकस्मिन् वर्गे बालकबालिकानां अनुपातः तुल्यकालिकरूपेण समानरूपेण वितरितः भवति "सूर्यप्रकाशवर्गनिर्माणम्" "द्विगुणं यादृच्छिकं" आधारितम् अस्ति " छात्राणां कक्षाशिक्षकाणां च सिद्धान्तः।"
प्रतिवेदन/प्रतिक्रिया